एकविधादिविनिच्छयकथा
568. एकविधादीहीति सब्बमेव चेत्थ दुक्खं एकविधं पवत्तिभावतो. दुविधं नामरूपतो. तिविधं कामरूपारूपूपपत्तिभवभेदतो. चतुब्बिधं चतु-आहारभेदतो. पञ्चविधं पञ्चुपादानक्खन्धभेदतो. समुदयोपि एकविधो पवत्तकभावतो. दुविधो दिट्ठिसम्पयुत्तासम्पयुत्ततो. तिविधो कामभवविभवतण्हाभेदतो. चतुब्बिधो चतुमग्गप्पहेय्यतो. पञ्चविधो रूपाभिनन्दनादिभेदतो. छब्बिधो छतण्हाकायभेदतो. निरोधोपि एकविधो असङ्खतधातुभावतो. परियायेन पन दुविधो स-उपादिसेस-अनुपादिसेसभेदतो. तिविधो भवत्तयवूपसमतो. चतुब्बिधो चतुमग्गाधिगमनीयतो. पञ्चविधो पञ्चाभिनन्दनवूपसमतो. छब्बिधो छतण्हाकायक्खयभेदतो. मग्गोपि एकविधो भावेतब्बतो. दुविधो समथविपस्सनाभेदतो, दस्सनभावनाभेदतो वा. तिविधो खन्धत्तयभेदतो. अयञ्हि सप्पदेसत्ता नगरं विय रज्जेन निप्पदेसेहि तीहि खन्धेहि सङ्गहितो. यथाह
न खो, आवुसो विसाख, अरियेन अट्ठङ्गिकेन मग्गेन तयो खन्धा सङ्गहिता, तीहि च खो, आवुसो विसाख, खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितो. या चावुसो विसाख, सम्मावाचा, यो च सम्माकम्मन्तो, यो च सम्मा-आजीवो, इमे धम्मा सीलक्खन्धे सङ्गहिता. यो च सम्मावायामो, या च सम्मासति, यो च सम्मासमाधि, इमे धम्मा समाधिक्खन्धे सङ्गहिता. या च सम्मादिट्ठि, यो च सम्मासङ्कप्पो, इमे धम्मा पञ्ञाक्खन्धे सङ्गहिताति (म. नि. 1.462).
एत्थ हि सम्मावाचादयो तयो सीलमेव, तस्मा ते सजातितो सीलक्खन्धेन सङ्गहिता. किञ्चापि हि पाळियं सीलक्खन्धेति भुम्मेन निद्देसो कतो, अत्थो पन करणवसेनेव वेदितब्बो. सम्मावायामादीसु पन तीसु समाधि अत्तनो धम्मताय आरम्मणे एकग्गभावेन अप्पेतुं न सक्कोति, वीरिये पन पग्गहकिच्चं साधेन्ते सतिया च अपिलापनकिच्चं साधेन्तिया लद्धुपकारो हुत्वा सक्कोति. तत्रायं उपमा यथा हि नक्खत्तं कीळिस्सामाति उय्यानं पविट्ठेसु तीसु सहायेसु एको सुपुप्फितं चम्पकरुक्खं दिस्वा हत्थं उक्खिपित्वा गहेतुम्पि न सक्कुणेय्य. अथस्स दुतियो ओनमित्वा पिट्ठिं ददेय्य, सो तस्स पिट्ठियं ठत्वापि कम्पमानो गहेतुं न सक्कुणेय्य. अथस्स इतरो अंसकूटं उपनामेय्य. सो एकस्स पिट्ठियं ठत्वा एकस्स अंसकूटं ओलुब्भ यथारुचि पुप्फानि ओचिनित्वा पिळन्धित्वा नक्खत्तं कीळेय्य. एवंसम्पदमिदं दट्ठब्बं. एकतो उय्यानं पविट्ठा तयो सहाया विय हि एकतो जाता सम्मावायामादयो तयो धम्मा. सुपुप्फितचम्पको विय आरम्मणं. हत्थं उक्खिपित्वापि गहेतुं असक्कोन्तो विय अत्तनो धम्मताय आरम्मणे एकग्गभावेन अप्पेतुं असक्कोन्तो समाधि. पिट्ठिं दत्वा ओनतसहायो विय वायामो. अंसकूटं दत्वा ठितसहायो विय सति. यथा तेसु एकस्स पिट्ठियं ठत्वा एकस्स अंसकूटं ओलुब्भ इतरो यथारुचि पुप्फं गहेतुं सक्कोति, एवमेव वीरिये पग्गहकिच्चं साधेन्ते सतिया च अपिलापनकिच्चं साधेन्तिया लद्धुपकारो समाधि सक्कोति आरम्मणे एकग्गभावेन अप्पेतुं. तस्मा समाधियेवेत्थ सजातितो समाधिक्खन्धेन सङ्गहितो, वायामसतियो पन किरियतो सङ्गहिता होन्ति. सम्मादिट्ठिसम्मासङ्कप्पेसुपि पञ्ञा अत्तनो धम्मताय अनिच्चं दुक्खमनत्ताति आरम्मणं निच्छेतुं न सक्कोति. वितक्के पन आकोटेत्वा आकोटेत्वा देन्ते सक्कोति. कथं? यथा हि हेरञ्ञिको कहापणं हत्थे ठपेत्वा सब्बभागेसु ओलोकेतुकामो समानोपि न चक्खुतलेनेव परिवत्तेतुं सक्कोति. अङ्गुलिपब्बेहि पन परिवत्तेत्वा परिवत्तेत्वा इतो चितो च ओलोकेतुं सक्कोति, एवमेव न पञ्ञा अत्तनो धम्मताय अनिच्चादिवसेन आरम्मणं निच्छेतुं सक्कोति. अभिनिरोपनलक्खणेन पन आहननपरियाहननरसेन वितक्केन आकोटेन्तेन विय परिवत्तेन्तेन विय च आदायादाय दिन्नमेव निच्छेतुं सक्कोति. तस्मा इधापि सम्मादिट्ठियेव सजातितो पञ्ञाक्खन्धेन सङ्गहिता, सम्मासङ्कप्पो पन किरियवसेन सङ्गहितो होति. इति इमेहि तीहि खन्धेहि मग्गो सङ्गहं गच्छति. तेन वुत्तं तिविधो खन्धत्तयभेदतोति. चतुब्बिधो सोतापत्तिमग्गादिवसेनेव. अपिच सब्बानेव सच्चानि एकविधानि अवितथत्ता, अभिञ्ञेय्यत्ता वा. दुविधानि लोकियलोकुत्तरतो, सङ्खतासङ्खततो वा. तिविधानि दस्सन-भावनाहि पहातब्बतो, अप्पहातब्बतो च. चतुब्बिधानि परिञ्ञेय्यादिभेदतोति एवमेत्थ एकविधादीहि विनिच्छयो वेदितब्बो. 569. सभागविसभागतोति सब्बानेव सच्चानि अञ्ञमञ्ञं सभागानि अवितथतो अत्तसुञ्ञतो दुक्करपटिवेधतो च. यथाह
तं किं मञ्ञसि, आनन्द, कतमं नु खो दुक्करतरं वा दुरभिसम्भवतरं वा, यो वा दूरतोव सुखुमेन ताळच्छिग्गळेन असनं अतिपातेय्य पोङ्खानुपोङ्खं अविराधितं, यो वा सतधा भिन्नस्स वालस्स कोटिया कोटिं पटिविज्झेय्याति? एतदेव, भन्ते, दुक्करतरञ्चेव दुरभिसम्भवतरञ्च, यो वा सतधा भिन्नस्स वालस्स कोटिया कोटिं पटिविज्झेय्याति. ततो खो ते, आनन्द, दुप्पटिविज्झतरं पटिविज्झन्ति. ये इदं दुक्खन्ति यथाभूतं पटिविज्झन्ति
पे
अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं पटिविज्झन्तीति (सं. नि. 5.1115).
विसभागानि सलक्खणववत्थानतो. पुरिमानि च द्वे सभागानि दुरवगाहत्थेन गम्भीरत्ता लोकियत्ता सासवत्ता च. विसभागानि फलहेतुभेदतो परिञ्ञेय्यप्पहातब्बतो च. पच्छिमानिपि द्वे सभागानि गम्भीरत्तेन दुरवगाहत्ता लोकुत्तरत्ता अनासवत्ता च. विसभागानि विसयविसयीभेदतो सच्छिकातब्बभावेतब्बतो च. पठमततियानि चापि सभागानि फलापदेसतो. विसभागानि सङ्खतासङ्खततो. दुतियचतुत्थानि चापि सभागानि हेतु-अपदेसतो. विसभागानि एकन्तकुसलाकुसलतो. पठमचतुत्थानि चापि सभागानि सङ्खततो. विसभागानि लोकियलोकुत्तरतो. दुतियततियानि चापि सभागानि नेवसेक्खानासेक्खभावतो. विसभागानि सारम्मणानारम्मणतो.
इति एवं पकारेहि, नयेहि च विचक्खणो;
विजञ्ञा अरियसच्चानं, सभागविसभागतन्ति.
इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे
पञ्ञाभावनाधिकारे
इन्द्रियसच्चनिद्देसो नाम
सोळसमो परिच्छेदो.