सहस्सक्खत्तुमत्तानं निम्मिनित्वान पन्थको;
निसीदम्बवने रम्मे, याव कालप्पवेदनाति. (थेरगा. 563).
अथ सो पुरिसो गन्त्वा कासावेहि एकपज्जोतं आरामं दिस्वा आगन्त्वा भिक्खूहि भरितो भन्ते आरामो, नाहं जानामि कतमो सो अय्योति आह. ततो नं भगवा आह “गच्छ यं पठमं पस्ससि, तं चीवरकण्णे गहेत्वा ‘सत्था तं आमन्तेती’ति वत्वा आनेही”ति. सो तं गन्त्वा थेरस्सेव चीवरकण्णे अग्गहेसि. तावदेव सब्बेपि निम्मिता अन्तरधायिंसु. थेरो “गच्छ त्वन्”ति तं उय्योजेत्वा मुखधोवनादिसरीरकिच्चं निट्ठपेत्वा पठमतरं गन्त्वा पत्तासने निसीदि. इदं सन्धाय वुत्तं “यथा आयस्मा चूळपन्थको”ति.
तत्र ये ते बहू निम्मिता ते अनियमेत्वा निम्मितत्ता इद्धिमता सदिसाव होन्ति. Żh±nanisajj±d²su वा भासिततुण्हीभावादीसु वा यं यं इद्धिमा करोति, तं तदेव करोन्ति. सचे पन नानावण्णे कातुकामो होति, केचि पठमवये, केचि मज्झिमवये, केचि पच्छिमवये, तथा दीघकेसे, उपड्ढमुण्डे, मुण्डे, मिस्सकेसे, उपड्ढरत्तचीवरे, पण्डुकचीवरे, पदभाणधम्मकथासरभञ्ञपञ्हपुच्छनपञ्हविस्सज्जनरजनपचनचीवरसिब्बनधोवनादीनि करोन्ते अपरेपि वा नानप्पकारके कातुकामो होति, तेन पादकज्झानतो वुट्ठाय एत्तका भिक्खू पठमवया होन्तूति-आदिना नयेन परिकम्मं कत्वा पुन समापज्जित्वा वुट्ठाय अधिट्ठातब्बं. अधिट्ठानचित्तेन सद्धिं इच्छितिच्छितप्पकारायेव होन्तीति. एस नयो बहुधापि हुत्वा एको होतीति-आदीसु.
अयं पन विसेसो, इमिना भिक्खुना एवं बहुभावं निम्मिनित्वा पुन “एकोव हुत्वा चङ्कमिस्सामि, सज्झायं करिस्सामि, पञ्हं पुच्छिस्सामी”ति चिन्तेत्वा वा, “अयं विहारो अप्पभिक्खुको, सचे केचि आगमिस्सन्ति ‘कुतो इमे एत्तका एकसदिसा भिक्खू, अद्धा थेरस्स एस आनुभावो’ति मं जानिस्सन्ती”ति अप्पिच्छताय वा अन्तराव “एको होमी”ति इच्छन्तेन पादकज्झानं समापज्जित्वा वुट्ठाय “एको होमी”ति परिकम्मं कत्वा पुन समापज्जित्वा वुट्ठाय “एको होमी”ति अधिट्ठातब्बं. अधिट्ठानचित्तेन सद्धिंयेव एको होति. एवं अकरोन्तो पन यथा परिच्छिन्नकालवसेन सयमेव एको होति.
387. आविभावं तिरोभावन्ति एत्थ आविभावं करोति तिरोभावं करोतीति अयमत्थो इदमेव हि सन्धाय पटिसम्भिदायं वुत्तं “आविभावन्ति केनचि अनावटं होति अप्पटिच्छन्नं विवटं पाकटं. तिरोभावन्ति केनचि आवटं होति पटिच्छन्नं पिहितं पटिकुज्जितन्”ति (पटि. म. 3.11). तत्रायं इद्धिमा आविभावं कातुकामो अन्धकारं वा आलोकं करोति, पटिच्छन्नं वा विवटं, अनापाथं वा आपाथं करोति. कथं? अयञ्हि यथा पटिच्छन्नोपि दूरे ठितोपि वा दिस्सति, एवं अत्तानं वा परं वा कातुकामो पादकज्झानतो वुट्ठाय इदं अन्धकारट्ठानं आलोकजातं होतूति वा, इदं पटिच्छन्नं विवटं होतूति वा, इदं अनापाथं आपाथं होतूति वा आवज्जित्वा परिकम्मं कत्वा वुत्तनयेनेव अधिट्ठाति, सह अधिट्ठानचित्तेन यथाधिट्ठितमेव होति. परे दूरे ठितापि पस्सन्ति. सयम्पि पस्सितुकामो पस्सति.
388. एतं पन पाटिहारियं केन कतपुब्बन्ति? भगवता. भगवा हि चूळसुभद्दाय निमन्तितो विस्सकम्मुना निम्मितेहि पञ्चहि कूटागारसतेहि सावत्थितो सत्तयोजनब्भन्तरं साकेतं गच्छन्तो यथा साकेतनगरवासिनो सावत्थिवासिके, सावत्थिवासिनो च साकेतवासिके पस्सन्ति, एवं अधिट्ठासि. नगरमज्झे च ओतरित्वा पथविं द्विधा भिन्दित्वा याव अवीचिं आकासञ्च द्विधा वियूहित्वा याव ब्रह्मलोकं दस्सेसि.
देवोरोहणेनपि च अयमत्थो विभावेतब्बो. भगवा किर यमकपाटिहारियं कत्वा चतुरासीतिपाणसहस्सानि बन्धना पमोचेत्वा अतीता बुद्धा यमकपाटिहारियावसाने कुहिं गताति आवज्जित्वा तावतिंसभवनं गताति अद्दस. अथेकेन पादेन पथवीतलं अक्कमित्वा दुतियं युगन्धरपब्बते पतिट्ठपेत्वा पुन पुरिमपादं उद्धरित्वा सिनेरुमत्थकं अक्कमित्वा तत्थ पण्डुकम्बलसिलातले वस्सं उपगन्त्वा सन्निपतितानं दससहस्सचक्कवाळदेवतानं आदितो पट्ठाय अभिधम्मकथं आरभि. भिक्खाचारवेलाय निम्मितबुद्धं मापेसि. सो धम्मं देसेति. भगवा नागलतादन्तकट्ठं खादित्वा अनोतत्तदहे मुखं धोवित्वा उत्तरकुरूसु पिण्डपातं गहेत्वा अनोतत्तदहतीरे परिभुञ्जति. सारिपुत्तत्थेरो तत्थ गन्त्वा भगवन्तं वन्दति. भगवा अज्ज एत्तकं धम्मं देसेसिन्ति थेरस्स नयं देति. एवं तयो मासे अब्बोच्छिन्नं अभिधम्मकथं कथेसि. तं सुत्वा असीतिकोटिदेवतानं धम्माभिसमयो अहोसि.
यमकपाटिहारिये सन्निपतितापि द्वादसयोजना परिसा भगवन्तं पस्सित्वाव गमिस्सामाति खन्धावारं बन्धित्वा अट्ठासि. तं चूळ-अनाथपिण्डिकसेट्ठियेव सब्बपच्चयेहि उपट्ठासि. मनुस्सा कुहिं भगवाति जाननत्थाय अनुरुद्धत्थेरं याचिंसु. थेरो आलोकं वड्ढेत्वा अद्दस दिब्बेन चक्खुना तत्थ वस्सूपगतं भगवन्तं दिस्वा आरोचेसि.
ते भगवतो वन्दनत्थाय महामोग्गल्लानत्थेरं याचिंसु. थेरो परिसमज्झेयेव महापथवियं निमुज्जित्वा सिनेरुपब्बतं निब्बिज्झित्वा तथागतपादमूले भगवतो पादे वन्दमानोव उम्मुज्जित्वा भगवन्तं एतदवोच “जम्बुदीपवासिनो, भन्ते, भगवतो पादे वन्दित्वा पस्सित्वाव गमिस्सामाति वदन्ती”ति. भगवा आह “कुहिं पन ते, मोग्गल्लान, एतरहि जेट्ठभाता धम्मसेनापती”ति? “सङ्कस्सनगरे भन्ते”ति. “मोग्गल्लान, मं दट्ठुकामा स्वे सङ्कस्सनगरं आगच्छन्तु, अहं स्वे महापवारणपुण्णमासी-उपोसथदिवसे सङ्कस्सनगरे ओतरिस्सामी”ति. “साधु, भन्ते”ति थेरो दसबलं वन्दित्वा आगतमग्गेनेव ओरुय्ह मनुस्सानं सन्तिकं सम्पापुणि. गमनागमनकाले च यथा नं मनुस्सा पस्सन्ति, एवं अधिट्ठासि. इदं तावेत्थ महामोग्गल्लानत्थेरो आविभावपाटिहारियं अकासि.
सो एवं आगतो तं पवत्तिं आरोचेत्वा “दूरन्ति सञ्ञं अकत्वा कतपातरासाव निक्खमथा”ति आह. भगवा सक्कस्स देवरञ्ञो आरोचेसि “महाराज, स्वे मनुस्सलोकं गच्छामी”ति. देवराजा विस्सकम्मं आणापेसि “तात, स्वे भगवा मनुस्सलोकं गन्तुकामो, तिस्सो सोपानपन्तियो मापेहि एकं कनकमयं, एकं रजतमयं, एकं मणिमयन्”ति. सो तथा अकासि. भगवा दुतियदिवसे सिनेरुमुद्धनि ठत्वा पुरत्थिमलोकधातुं ओलोकेसि, अनेकानि चक्कवाळसहस्सानि विवटानि हुत्वा एकङ्गणं विय पकासिंसु. यथा च पुरत्थिमेन, एवं पच्छिमेनपि उत्तरेनपि दक्खिणेनपि सब्बं विवटमद्दस. हेट्ठापि याव अवीचि, उपरि याव अकनिट्ठभवनं, ताव अद्दस.
तं दिवसं किर लोकविवरणं नाम अहोसि. मनुस्सापि देवे पस्सन्ति, देवापि मनुस्से. तत्थ नेव मनुस्सा उद्धं उल्लोकेन्ति, न देवा अधो ओलोकेन्ति, सब्बे सम्मुखाव अञ्ञमञ्ञं पस्सन्ति. भगवा मज्झे मणिमयेन सोपानेन ओतरति, छकामावचरदेवा वामपस्से कनकमयेन, सुद्धावासा च महाब्रह्मा च दक्खिणपस्से रजतमयेन. देवराजा पत्तचीवरं अग्गहेसि, महाब्रह्मा तियोजनिकं सेतच्छत्तं, सुयामो वाळबीजनिं, पञ्चसिखो गन्धब्बपुत्तो तिगावुतमत्तं बेळुवपण्डुवीणं गहेत्वा तथागतस्स पूजं करोन्तो ओतरति. तंदिवसं भगवन्तं दिस्वा बुद्धभावाय पिहं अनुप्पादेत्वा ठितसत्तो नाम नत्थि. इदमेत्थ भगवा आविभावपाटिहारियं अकासि.
अपिच तम्बपण्णिदीपे तलङ्गरवासी धम्मदिन्नत्थेरोपि तिस्समहाविहारे चेतियङ्गणस्मिं निसीदित्वा “तीहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अपण्णकपटिपदं पटिपन्नो होती”ति अपण्णकसुत्तं (a. नि. 3.16) कथेन्तो हेट्ठामुखं बीजनिं अकासि, याव अवीचितो एकङ्गणं अहोसि. ततो उपरिमुखं अकासि, याव ब्रह्मलोका एकङ्गणं अहोसि. थेरो निरयभयेन तज्जेत्वा सग्गसुखेन च पलोभेत्वा धम्मं देसेसि. केचि सोतापन्ना अहेसुं, केचि सकदागामी अनागामी अरहन्तोति.
389. तिरोभावं कातुकामो पन आलोकं वा अन्धकारं करोति, अप्पटिच्छन्नं वा पटिच्छन्नं, आपाथं वा अनापाथं करोति. कथं? अयञ्हि यथा अप्पटिच्छन्नोपि समीपे ठितोपि वा न दिस्सति, एवं अत्तानं वा परं वा कातुकामो पादकज्झानतो वुट्ठाय “इदं आलोकट्ठानं अन्धकारं होतू”ति वा, “इदं अप्पटिच्छन्नं पटिच्छन्नं होतू”ति वा, “इदं आपाथं अनापाथं होतू”ति वा आवज्जित्वा परिकम्मं कत्वा वुत्तनयेनेव अधिट्ठाति. सह अधिट्ठानचित्तेन यथाधिट्ठितमेव होति. परे समीपे ठितापि न पस्सन्ति. सयम्पि अपस्सितुकामो न पस्सति.
390. एतं पन पाटिहारियं केन कतपुब्बन्ति? भगवता. भगवा हि यसं कुलपुत्तं समीपे निसिन्नंयेव यथा नं पिता न पस्सति, एवमकासि. तथा वीसयोजनसतं महाकप्पिनस्स पच्चुग्गमनं कत्वा तं अनागामिफले, अमच्चसहस्सञ्चस्स सोतापत्तिफले पतिट्ठापेत्वा, तस्स अनुमग्गं आगता सहस्सित्थिपरिवारा अनोजादेवी आगन्त्वा समीपे निसिन्नापि यथा सपरिसं राजानं न पस्सति, तथा कत्वा “अपि, भन्ते, राजानं पस्सथा”ति वुत्ते “किं पन ते राजानं गवेसितुं वरं, उदाहु अत्तानन्”ति? “अत्तानं, भन्ते”ति वत्वा निसिन्नाय तस्सा तथा धम्मं देसेसि, यथा सा सद्धिं इत्थिसहस्सेन सोतापत्तिफले पतिट्ठासि, अमच्चा अनागामिफले, राजा अरहत्तेति. अपिच तम्बपण्णिदीपं आगतदिवसे यथा अत्तना सद्धिं आगते अवसेसे राजा न पस्सति, एवं करोन्तेन महिन्दत्थेरेनापि इदं कतमेव (पारा. अट्ठ. 1.ततियसङ्गीतिकथा).
391. अपिच सब्बम्पि पाकटं पाटिहारियं आविभावं नाम. अपाकटपाटिहारियं तिरोभावं नाम. तत्थ पाकटपाटिहारिये इद्धिपि पञ्ञायति इद्धिमापि. तं यमकपाटिहारियेन दीपेतब्बं. तत्र हि “इध तथागतो यमकपाटिहारियं करोति असाधारणं सावकेहि. उपरिमकायतो अग्गिक्खन्धो पवत्तति, हेट्ठिमकायतो उदकधारा पवत्तती”ति (पटि. म. 1.116) एवं उभयं पञ्ञायित्थ. अपाकटपाटिहारिये इद्धियेव पञ्ञायति, न इद्धिमा. तं महकसुत्तेन (सं. नि. 4.346) च ब्रह्मनिमन्तनिकसुत्तेन (म. नि. 1.501 आदयो) च दीपेतब्बं. तत्र हि आयस्मतो च महकस्स, भगवतो च इद्धियेव पञ्ञायित्थ, न इद्धिमा.
यथाह–
“एकमन्तं निसिन्नो खो चित्तो गहपति आयस्मन्तं महकं एतदवोच ‘साधु मे, भन्ते, अय्यो महको उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं दस्सेतू’ति. तेन हि त्वं गहपति आळिन्दे उत्तरासङ्गं पञ्ञापेत्वा तिणकलापं ओकासेहीति. ‘एवं, भन्ते’ति खो चित्तो गहपति आयस्मतो महकस्स पटिस्सुत्वा आळिन्दे उत्तरासङ्गं पञ्ञापेत्वा तिणकलापं ओकासेसि. अथ खो आयस्मा महको विहारं पविसित्वा तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि, यथा तालच्छिग्गळेन च अग्गळन्तरिकाय च अच्चि निक्खमित्वा तिणानि झापेसि, उत्तरासङ्गं न झापेसी”ति (सं. नि. 4.346).
यथा चाह–
“अथ ख्वाहं, भिक्खवे, तथारूपं इद्धाभिसङ्खारं अभिसङ्खासिं ‘एत्तावता ब्रह्मा च ब्रह्मपरिसा च ब्रह्मपारिसज्जा च सद्दञ्च मे सोस्सन्ति, न च मं दक्खिस्सन्ती’ति अन्तरहितो इमं गाथं अभासिं–
‘भवे वाहं भयं दिस्वा, भवञ्च विभवेसिनं;
भवं नाभिवदिं किञ्चि, नन्दिञ्च न उपादियि”n’ति. (म. नि. 1.504).
392. तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति सेय्यथापि आकासेति एत्थ तिरोकुट्टन्ति परकुट्टं, कुट्टस्स परभागन्ति वुत्तं होति. एस नयो इतरेसु. कुट्टोति च गेहभित्तिया एतमधिवचनं. पाकारोति गेहविहारगामादीनं परिक्खेपपाकारो. पब्बतोति पंसुपब्बतो वा पासाणपब्बतो वा. असज्जमानोति अलग्गमानो. सेय्यथापि आकासेति आकासे विय. एवं गन्तुकामेन पन आकासकसिणं समापज्जित्वा वुट्ठाय कुट्टं वा पाकारं वा सिनेरुचक्कवाळेसुपि अञ्ञतरं पब्बतं वा आवज्जित्वा कतपरिकम्मेन आकासो होतूति अधिट्ठातब्बो. आकासोयेव होति. अधो ओतरितुकामस्स, उद्धं वा आरोहितुकामस्स सुसिरो होति, विनिविज्झित्वा गन्तुकामस्स छिद्दो. सो तत्थ असज्जमानो गच्छति.
तिपिटकचूळाभयत्थेरो पनेत्थाह– “आकासकसिणसमापज्जनं, आवुसो, किमत्थियं, किं हत्थि-अस्सादीनि अभिनिम्मिनितुकामो हत्थि-अस्सादि कसिणानि समापज्जति, ननु यत्थ कत्थचि कसिणे परिकम्मं कत्वा अट्ठसमापत्तिवसीभावोयेव पमाणं. यं यं इच्छति, तं तदेव होती”ति. भिक्खू आहंसु– “पाळिया, भन्ते, आकासकसिणंयेव आगतं, तस्मा अवस्समेतं वत्तब्बन्”ति. तत्रायं पाळि–
“पकतिया आकासकसिणसमापत्तिया लाभी होति. तिरोकुट्टं तिरोपाकारं तिरोपब्बतं आवज्जति. आवज्जित्वा ञाणेन अधिट्ठाति– ‘आकासो होतू’ति. आकासो होति. तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति. यथा मनुस्सा पकतिया अनिद्धिमन्तो केनचि अनावटे अपरिक्खित्ते असज्जमाना गच्छन्ति, एवमेव सो इद्धिमा चेतोवसिप्पत्तो तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति, सेय्यथापि आकासे”ति (पटि. म. 3.11).
सचे पनस्स भिक्खुनो अधिट्ठहित्वा गच्छन्तस्स अन्तरा पब्बतो वा रुक्खो वा उट्ठेति, किं पुन समापज्जित्वा अधिट्ठातब्बन्ति? दोसो नत्थि. पुन समापज्जित्वा अधिट्ठानं हि उपज्झायस्स सन्तिके निस्सयग्गहणसदिसं होति. इमिना च पन भिक्खुना आकासो होतूति अधिट्ठितत्ता आकासो होतियेव. पुरिमाधिट्ठानबलेनेव चस्स अन्तरा अञ्ञो पब्बतो वा रुक्खो वा उतुमयो उट्ठहिस्सतीति अट्ठानमेवेतं. अञ्ञेन इद्धिमता निम्मिते पन पठमनिम्मानं बलवं होति. इतरेन तस्स उद्धं वा अधो वा गन्तब्बं.
393. पथवियापि उम्मुज्जनिमुज्जन्ति एत्थ उम्मुज्जन्ति उट्ठानं वुच्चति. निमुज्जन्ति संसीदनं. उम्मुज्जञ्च निमुज्जञ्च उम्मुज्जनिमुज्जं. एवं कातुकामेन आपोकसिणं समापज्जित्वा उट्ठाय एत्तके ठाने पथवी उदकं होतूति परिच्छिन्दित्वा परिकम्मं कत्वा वुत्तनयेनेव अधिट्ठातब्बं. सह अधिट्ठानेन यथा परिच्छिन्ने ठाने पथवी उदकमेव होति. सो तत्थ उम्मुज्जनिमुज्जं करोति. तत्रायं पाळि–
“पकतिया आपोकसिणसमापत्तिया लाभी होति. पथविं आवज्जति. आवज्जित्वा ञाणेन अधिट्ठाति– ‘उदकं होतू’ति. उदकं होति. सो पथविया उम्मुज्जनिमुज्जं करोति. यथा मनुस्सा पकतिया अनिद्धिमन्तो उदके उम्मुज्जनिमुज्जं करोन्ति, एवमेव सो इद्धिमा चेतोवसिप्पत्तो पथविया उम्मुज्जनिमुज्जं करोति, सेय्यथापि उदके”ति (पटि. म. 3.11).
न केवलञ्च उम्मुज्जनिमुज्जमेव, न्हानपानमुखधोवनभण्डकधोवनादीसु यं यं इच्छति, तं तं करोति. न केवलञ्च उदकमेव, सप्पितेलमधुफाणितादीसुपि यं यं इच्छति, तं तं इदञ्चिदञ्च एत्तकं होतूति आवज्जित्वा परिकम्मं कत्वा अधिट्ठहन्तस्स यथाधिट्ठितमेव होति. उद्धरित्वा भाजनगतं करोन्तस्स सप्पि सप्पिमेव होति. तेलादीनि तेलादीनियेव. उदकं उदकमेव. सो तत्थ तेमितुकामोव तेमेति, न तेमितुकामो न तेमेति. तस्सेव च सा पथवी उदकं होति सेसजनस्स पथवीयेव. तत्थ मनुस्सा पत्तिकापि गच्छन्ति, यानादीहिपि गच्छन्ति, कसिकम्मादीनिपि करोन्तियेव. सचे पनायं तेसम्पि उदकं होतूति इच्छति, होतियेव. परिच्छिन्नकालं पन अतिक्कमित्वा यं पकतिया घटतळाकादीसु उदकं, तं ठपेत्वा अवसेसं परिच्छिन्नट्ठानं पथवीयेव होति.
394. उदकेपि अभिज्जमानेति एत्थ यं उदकं अक्कमित्वा संसीदति, तं भिज्जमानन्ति वुच्चति. विपरीतं अभिज्जमानं. एवं गन्तुकामेन पन पथवीकसिणं समापज्जित्वा वुट्ठाय एत्तके ठाने उदकं पथवी होतूति परिच्छिन्दित्वा परिकम्मं कत्वा वुत्तनयेनेव अधिट्ठातब्बं. सह अधिट्ठानेन यथा परिच्छिन्नट्ठाने उदकं पथवीयेव होति. सो तत्थ गच्छति, तत्रायं पाळि–
“पकतिया पथवीकसिणसमापत्तिया लाभी होति. उदकं आवज्जति. आवज्जित्वा ञाणेन अधिट्ठाति– ‘पथवी होतू’ति. पथवी होति. सो अभिज्जमाने उदके गच्छति. यथा मनुस्सा पकतिया अनिद्धिमन्तो अभिज्जमानाय पथविया गच्छन्ति, एवमेव सो इद्धिमा चेतोवसिप्पत्तो अभिज्जमाने उदके गच्छति, सेय्यथापि पथवियन्”ति (पटि. म. 3.11).
न केवलञ्च गच्छति, यं यं इरियापथं इच्छति, तं तं करोति. न केवलञ्च पथविमेव करोति, मणिसुवण्णपब्बतरुक्खादीसुपि यं यं इच्छति, तं तं वुत्तनयेनेव आवज्जित्वा अधिट्ठाति, यथाधिट्ठितमेव होति. तस्सेव च तं उदकं पथवी होति, सेसजनस्स उदकमेव, मच्छकच्छपा च उदककाकादयो च यथारुचि विचरन्ति. सचे पनायं अञ्ञेसम्पि मनुस्सानं तं पथविं कातुं इच्छति, करोतियेव. परिच्छिन्नकालातिक्कमेन पन उदकमेव होति.
395. पल्लङ्केन कमतीति पल्लङ्केन गच्छति. पक्खी सकुणोति पक्खेहि युत्तसकुणो. एवं कातुकामेन पन पथवीकसिणं समापज्जित्वा वुट्ठाय सचे निसिन्नो गन्तुमिच्छति, पल्लङ्कप्पमाणं ठानं परिच्छिन्दित्वा परिकम्मं कत्वा वुत्तनयेनेव अधिट्ठातब्बं. सचे निपन्नो गन्तुकामो होति मञ्चप्पमाणं, सचे पदसा गन्तुकामो होति मग्गप्पमाणन्ति एवं यथानुरूपं ठानं परिच्छिन्दित्वा वुत्तनयेनेव पथवी होतूति अधिट्ठातब्बं, सह अधिट्ठानेन पथवीयेव होति. तत्रायं पाळि–
“आकासेपि पल्लङ्केन कमति, सेय्यथापि पक्खी सकुणोति. पकतिया पथवीकसिणसमापत्तिया लाभी होति, आकासं आवज्जति. आवज्जित्वा ञाणेन अधिट्ठाति– ‘पथवी होतू’ति. पथवी होति. सो आकासे अन्तलिक्खे चङ्कमतिपि तिट्ठतिपि निसीदतिपि सेय्यम्पि कप्पेति. यथा मनुस्सा पकतिया अनिद्धिमन्तो पथवियं चङ्कमन्तिपि…पे… सेय्यम्पि कप्पेन्ति, एवमेव सो इद्धिमा चेतोवसिप्पत्तो आकासे अन्तलिक्खे चङ्कमतिपि…पे… सेय्यम्पि कप्पेती”ति (पटि. म. 3.11).
आकासे गन्तुकामेन च भिक्खुना दिब्बचक्खुलाभिनापि भवितब्बं. कस्मा? अन्तरे उतुसमुट्ठाना वा पब्बतरुक्खादयो होन्ति, नागसुपण्णादयो वा उसूयन्ता मापेन्ति, नेसं दस्सनत्थं. ते पन दिस्वा किं कातब्बन्ति? पादकज्झानं समापज्जित्वा वुट्ठाय आकासो होतूति परिकम्मं कत्वा अधिट्ठातब्बं. थेरो पनाह “समापत्तिसमापज्जनं, आवुसो, किमत्थियं, ननु समाहितमेवस्स चित्तं, तेन यं यं ठानं आकासो होतूति अधिट्ठाति, आकासोयेव होती”ति. किञ्चापि एवमाह, अथ खो तिरोकुट्टपारिहारिये वुत्तनयेनेव पटिपज्जितब्बं.
अपिच ओकासे ओरोहणत्थम्पि इमिना दिब्बचक्खुलाभिना भवितब्बं, अयञ्हि सचे अनोकासे न्हानतित्थे वा गामद्वारे वा ओरोहति. महाजनस्स पाकटो होति. तस्मा दिब्बचक्खुना पस्सित्वा अनोकासं वज्जेत्वा ओकासे ओतरतीति.
396. इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परामसति परिमज्जतीति एत्थ चन्दिमसूरियानं द्वाचत्तालीसयोजनसहस्सस्स उपरि चरणेन महिद्धिकता, तीसु दीपेसु एकक्खणे आलोककरणेन महानुभावता वेदितब्बा. एवं उपरि चरण-आलोककरणेहि वा महिद्धिके तेनेव महानुभावे. परामसतीति परिग्गण्हति एकदेसे वा छुपति. परिमज्जतीति समन्ततो आदासतलं विय परिमज्जति. अयं पनस्स इद्धि अभिञ्ञापादकज्झानवसेनेव इज्झति, नत्थेत्थ कसिणसमापत्तिनियमो. वुत्तञ्हेतं पटिसम्भिदायं–
“इमेपि चन्दिमसूरिये…पे… परिमज्जतीति इध सो इद्धिमा चेतोवसिप्पत्तो चन्दिमसूरिये आवज्जति, आवज्जित्वा ञाणेन अधिट्ठाति– ‘हत्थपासे होतू’ति. हत्थपासे होति. सो निसिन्नको वा निपन्नको वा चन्दिमसूरिये पाणिना आमसति परामसति परिमज्जति. यथा मनुस्सा पकतिया अनिद्धिमन्तो किञ्चिदेव रूपगतं हत्थपासे आमसन्ति परामसन्ति परिमज्जन्ति, एवमेव सो इद्धिमा…पे… परिमज्जती”ति (पटि. म. 3.12).
स्वायं यदि इच्छति गन्त्वा परामसितुं, गन्त्वा परामसति, यदि पन इधेव निसिन्नको वा निपन्नको वा परामसितुकामो होति, हत्थपासे होतूति अधिट्ठाति, अधिट्ठानबलेन वण्टा मुत्ततालफलं विय आगन्त्वा हत्थपासे ठिते वा परामसति, हत्थं वा वड्ढेत्वा. वड्ढेन्तस्स पन किं उपादिण्णकं वड्ढति, अनुपादिण्णकन्ति? उपादिण्णकं निस्साय अनुपादिण्णकं वड्ढति.
तत्थ तिपिटकचूळनागत्थेरो आह “किं पनावुसो, उपादिण्णकं खुद्दकम्पि महन्तम्पि न होति, ननु यदा भिक्खु तालच्छिद्दादीहि निक्खमति, तदा उपादिण्णकं खुद्दकं होति. यदा महन्तं अत्तभावं करोति, तदा महन्तं होति महामोग्गल्लानत्थेरस्स विया”ति.