मग्गनिद्देसकथा

562. दुक्खनिरोधगामिनिपटिपदानिद्देसे वुत्ता पन अट्ठ धम्मा कामं खन्धनिद्देसेपि अत्थतो पकासितायेव, इध पन नेसं एकक्खणे पवत्तमानानं विसेसावबोधनत्थं वदाम. सङ्खेपतो हि चतुसच्चपटिवेधाय पटिपन्नस्स योगिनो निब्बानारम्मणं अविज्जानुसयसमुग्घातकं पञ्ञाचक्खु सम्मादिट्ठि. सा सम्मा दस्सनलक्खणा, धातुप्पकासनरसा, अविज्जन्धकारविद्धंसनपच्चुपट्ठाना. तथा सम्पन्नदिट्ठिनो तंसम्पयुत्तं मिच्छासङ्कप्पनिघातकं चेतसो निब्बानपदाभिनिरोपनं सम्मासङ्कप्पो. सो सम्मा चित्ताभिनिरोपनलक्खणो, अप्पनारसो, मिच्छासङ्कप्पप्पहानपच्चुपट्ठानो.
तथा पस्सतो वितक्कयतो च तंसम्पयुत्ताव वचीदुच्चरितसमुग्घातिका मिच्छावाचाय विरति सम्मावाचा नाम. सा परिग्गहलक्खणा, विरमणरसा, मिच्छावाचाप्पहानपच्चुपट्ठाना. तथा विरमतो तंसम्पयुत्ताव मिच्छाकम्मन्तसमुच्छेदिका पाणातिपातादिविरति सम्माकम्मन्तो नाम. सो समुट्ठापनलक्खणो, विरमणरसो, मिच्छाकम्मन्तप्पहानपच्चुपट्ठानो. या पनस्स तेसं सम्मावाचाकम्मन्तानं विसुद्धिभूता तंसम्पयुत्ताव कुहनादि-उपच्छेदिका मिच्छाजीवविरति, सो सम्मा-आजीवो नाम. सो वोदानलक्खणो, ञायाजीवपवत्तिरसो, मिच्छाजीवप्पहानपच्चुपट्ठानो.
अथस्स यो तस्सा सम्मावाचाकम्मन्ताजीवसङ्खाताय सीलभूमियं पतिट्ठितस्स तदनुरूपो तंसम्पयुत्तोव कोसज्जसमुच्छेदको वीरियारम्भो, एस सम्मावायामो नाम. सो पग्गहलक्खणो, अनुप्पन्न-अकुसलानुप्पादनादिरसो, मिच्छावायामप्पहानपच्चुपट्ठानो. तस्सेवं वायमतो तंसम्पयुत्तोव मिच्छासतिविनिद्धुननो चेतसो असम्मोसो सम्मासति नाम. सा उपट्ठानलक्खणा, असम्मुस्सनरसा, मिच्छासतिप्पहानपच्चुपट्ठाना. एवं अनुत्तराय सतिया संरक्खियमानचित्तस्स तंसम्पयुत्ताव मिच्छासमाधिविद्धंसिका चित्तेकग्गता सम्मासमाधि नाम. सो अविक्खेपलक्खणो, समाधानरसो, मिच्छासमाधिप्पहानपच्चुपट्ठानोति. अयं दुक्खनिरोधगामिनिपटिपदानिद्देसे नयो. एवमेत्थ जाति-आदीनं विनिच्छयो वेदितब्बो.
563. ѱणकिच्चतोति सच्चञाणस्स किच्चतोपि विनिच्छयो वेदितब्बो. दुविधं हि सच्चञाणं– अनुबोधञाणं पटिवेधञाणञ्च. तत्थ अनुबोधञाणं लोकियं अनुस्सवादिवसेन निरोधे मग्गे च पवत्तति. पटिवेधञाणं लोकुत्तरं निरोधमारम्मणं कत्वा किच्चतो चत्तारि सच्चानि पटिविज्झति. यथाह– “यो, भिक्खवे, दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सति, दुक्खनिरोधम्पि पस्सति, दुक्खनिरोधगामिनिं पटिपदम्पि पस्सती”ति (सं. नि. 5.1100) सब्बं वत्तब्बं. तं पनस्स किच्चं ञाणदस्सनविसुद्धियं आविभविस्सति.
यं पनेतं लोकियं, तत्थ दुक्खञाणं परियुट्ठानाभिभववसेन पवत्तमानं सक्कायदिट्ठिं निवत्तेति. समुदयञाणं उच्छेददिट्ठिं. निरोधञाणं सस्सतदिट्ठिं. मग्गञाणं अकिरियदिट्ठिं. दुक्खञाणं वा धुवसुभसुखत्तभावविरहितेसु खन्धेसु धुवसुभसुखत्तभावसञ्ञासङ्खातं फले विप्पटिपत्तिं. समुदयञाणं इस्सरपधानकालसभावादीहि लोको पवत्ततीति अकारणे कारणाभिमानप्पवत्तं हेतुम्हि विप्पटिपत्तिं. निरोधञाणं अरूपलोकलोकथूपिकादीसु अपवग्गगाहभूतं निरोधे विप्पटिपत्तिं. मग्गञाणं कामसुखल्लिक-अत्तकिलमथानुयोगप्पभेदे अविसुद्धिमग्गे विसुद्धिमग्गगाहवसेन पवत्तं उपाये विप्पटिपत्तिं निवत्तेति. तेनेतं वुच्चति–
“लोके लोकप्पभवे, लोकत्थगमे सिवे च तदुपाये;
सम्मुय्हति ताव नरो, न विजानाति याव सच्चानी”ति.
एवमेत्थ ञाणकिच्चतोपि विनिच्छयो वेदितब्बो.
564. अन्तोगधानं पभेदाति दुक्खसच्चस्मिं हि ठपेत्वा तण्हञ्चेव अनासवधम्मे च सेसा सब्बधम्मा अन्तोगधा. समुदयसच्चे छत्तिंस तण्हाविचरितानि. निरोधसच्चं असम्मिस्सं. मग्गसच्चे सम्मादिट्ठिमुखेन वीमंसिद्धिपादपञ्ञिन्द्रियपञ्ञाबलधम्मविचयसम्बोज्झङ्गानि. सम्मासङ्कप्पापदेसेन तयो नेक्खम्मवितक्कादयो. सम्मावाचापदेसेन चत्तारि वचीसुचरितानि सम्माकम्मन्तापदेसेन तीणि कायसुचरितानि. सम्माजीवमुखेन अप्पिच्छता सन्तुट्ठिता च. सब्बेसंयेव वा एतेसं सम्मावाचाकम्मन्ताजीवानं अरियकन्तसीलत्ता अरियकन्तसीलस्स च सद्धाहत्थेन पटिग्गहेतब्बत्ता तेसं अत्थिताय अत्थिभावतो सद्धिन्द्रियसद्धाबलछन्दिद्धिपादा. सम्मावायामापदेसेन चतुब्बिधसम्मप्पधानवीरियिन्द्रियवीरियबलवीरियसम्बोज्झङ्गानि. सम्मासति-अपदेसेन चतुब्बिधसतिपट्ठानसतिन्द्रियसतिबलसतिसम्बोज्झङ्गानि. सम्मासमाधि-अपदेसेन सवितक्कसविचारादयो तयो समाधी चित्तसमाधि समाधिन्द्रियसमाधिबलपीतिपस्सद्धिसमाधि-उपेक्खासम्बोज्झङ्गानि अन्तोगधानीति एवमेत्थ अन्तोगधानं पभेदतोपि विनिच्छयो वेदितब्बो.
565. उपमातोति भारो विय हि दुक्खसच्चं दट्ठब्बं, भारादानमिव समुदयसच्चं, भारनिक्खेपनमिव निरोधसच्चं, भारनिक्खेपनुपायो विय मग्गसच्चं. रोगो विय च दुक्खसच्चं, रोगनिदानमिव समुदयसच्चं, रोगवूपसमो विय निरोधसच्चं, भेसज्जमिव मग्गसच्चं. दुब्भिक्खमिव वा दुक्खसच्चं, दुब्बुट्ठि विय समुदयसच्चं, सुभिक्खमिव निरोधसच्चं, सुवुट्ठि विय मग्गसच्चं. अपिच वेरी-वेरमूल-वेरसमुग्घात-वेरसमुग्घातुपायेहि, विसरुक्ख-रुक्खमूल-मूलुपच्छेद-तदुपच्छेदुपायेहि, भय-भयमूल-निब्भय-तदधिगमुपायेहि, ओरिमतीर-महोघपारिमतीर-तंसम्पापकवायामेहि च योजेत्वापेतानि उपमातो वेदितब्बानीति एवमेत्थ उपमातो विनिच्छयो वेदितब्बो.
566. चतुक्कतोति अत्थि चेत्थ दुक्खं न अरियसच्चं, अत्थि अरियसच्चं न दुक्खं, अत्थि दुक्खञ्चेव अरियसच्चञ्च, अत्थि नेव दुक्खं न अरियसच्चं. एस नयो समुदयादीसु. तत्थ मग्गसम्पयुत्ता धम्मा सामञ्ञफलानि च “यदनिच्चं तं दुक्खन्”ति (सं. नि. 3.15) वचनतो सङ्खारदुक्खताय दुक्खं, न अरियसच्चं. निरोधो अरियसच्चं, न दुक्खं. इतरं पन अरियसच्चद्वयं सिया दुक्खं अनिच्चतो, न पन यस्स परिञ्ञाय भगवति ब्रह्मचरियं वुस्सति तथत्तेन. सब्बाकारेन पन उपादानक्खन्धपञ्चकं दुक्खञ्चेव अरियसच्चञ्च अञ्ञत्र तण्हाय. मग्गसम्पयुत्ता धम्मा सामञ्ञफलानि च यस्स परिञ्ञत्थं भगवति ब्रह्मचरियं वुस्सति तथत्तेन नेव दुक्खं न अरियसच्चं. एवं समुदयादीसुपि यथायोगं योजेत्वा चतुक्कतोपेत्थ विनिच्छयो वेदितब्बो.
567. सुञ्ञतेकविधादीहीति-एत्थ सुञ्ञतो ताव परमत्थेन हि सब्बानेव सच्चानि वेदककारकनिब्बुतगमकाभावतो सुञ्ञानीति वेदितब्बानि. तेनेतं वुच्चति–
“Dukkhameva hi, na koci dukkhito;
कारको न, किरियाव विज्जति;
अत्थि निब्बुति, न निब्बुतो पुमा;
मग्गमत्थि, गमको न विज्जती”ति.
अथ वा,
धुवसुभसुखत्तसुञ्ञं, पुरिमद्वयमत्तसुञ्ञममतपदं;
धुवसुख-अत्तविरहितो, मग्गो-इति सुञ्ञता तेसु.
निरोधसुञ्ञानि वा तीणि, निरोधो च सेसत्तयसुञ्ञो. फलसुञ्ञो वा एत्थ हेतु समुदये दुक्खस्साभावतो, मग्गे च निरोधस्स, न फलेन सगब्भो पकतिवादीनं पकति विय. हेतुसुञ्ञञ्च फलं दुक्खसमुदयानं निरोधमग्गानञ्च असमवाया, न हेतुसमवेतं हेतुफलं समवायवादीनं द्वि-अणुकादि विय. तेनेतं वुच्चति–
“तयमिध निरोधसुञ्ञं, तयेन तेनापि निब्बुति सुञ्ञा;
सुञ्ञो फलेन हेतु, फलम्पि तंहेतुना सुञ्ञन्”ति.

एवं ताव सुञ्ञतो विनिच्छयो वेदितब्बो.