निब्बानकथा

557. नत्थेव निब्बानं, ससविसाणं विय अनुपलब्भनीयतोति चे? न, उपायेन उपलब्भनीयतो. उपलब्भति हि तं तदनुरूपपटिपत्तिसङ्खातेन उपायेन, चेतोपरियञाणेन परेसं लोकुत्तरचित्तं विय, तस्मा “अनुपलब्भनीयतो नत्थी”ति न वत्तब्बं. न हि “यं बालपुथुज्जना न उपलभन्ति, तं नत्थी”ति वत्तब्बं.
558. अपिच निब्बानं नत्थीति न वत्तब्बं, कस्मा? पटिपत्तिया वञ्झभावापज्जनतो. असति हि निब्बाने सम्मादिट्ठिपुरेजवाय सीलादिखन्धत्तयसङ्गहाय सम्मापटिपत्तिया वञ्झभावो आपज्जति. न चायं वञ्झा, निब्बानपापनतोति. न पटिपत्तिया वञ्झभावापत्ति, अभावपापकत्ताति चे. न, अतीतानागताभावेपि निब्बानपत्तिया अभावतो. वत्तमानानम्पि अभावो निब्बानन्ति चे. न, तेसं अभावासम्भवतो, अभावे च अवत्तमानभावापज्जनतो, वत्तमानक्खन्धनिस्सितमग्गक्खणे च सोपादिसेसनिब्बानधातुप्पत्तिया अभावदोसतो. तदा किलेसानं अवत्तमानत्ता न दोसोति चे. न, अरियमग्गस्स निरत्थकभावापज्जनतो. एवञ्हि सति अरियमग्गक्खणतो पुब्बेपि किलेसा न सन्तीति अरियमग्गस्स निरत्थकभावो आपज्जति. तस्मा अकारणमेतं.
559. “यो खो, आवुसो, रागक्खयो”ति-आदिवचनतो (सं. नि. 4.315) “खयो निब्बानन्”ति चे. न, अरहत्तस्सापि खयमत्तापज्जनतो. तम्पि हि “यो खो, आवुसो रागक्खयो”ति-आदिना (स. नि. 4.315) नयेन निद्दिट्ठं. किञ्च भिय्यो निब्बानस्स इत्तरकालादिप्पत्तिदोसतो. एवञ्हि सति निब्बानं इत्तरकालं, सङ्खतलक्खणं, सम्मावायामनिरपेक्खाधिगमनीयभावञ्च आपज्जति. सङ्खतलक्खणत्तायेव च सङ्खतपरियापन्नं, सङ्खतपरियापन्नत्ता रागादीहि अग्गीहि आदित्तं, आदित्तत्ता दुक्खञ्चातिपि आपज्जति. यस्मा खया पट्ठाय न भिय्यो पवत्ति नाम होति, तस्स निब्बानभावतो न दोसोति चे. न, तादिसस्स खयस्स अभावतो. भावेपि चस्स वुत्तप्पकारदोसानतिवत्तनतो, अरियमग्गस्स च निब्बानभावापज्जनतो. अरियमग्गो हि दोसे खीणेति, तस्मा खयोति वुच्चति. ततो च पट्ठाय न भिय्यो दोसानं पवत्तीति.
अनुप्पत्तिनिरोधसङ्खातस्स पन खयस्स परियायेन उपनिस्सयत्ता, यस्स उपनिस्सयो होति तदुपचारेन “खयो”ति वुत्तं. सरूपेनेव कस्मा न वुत्तन्ति चे. अतिसुखुमत्ता. अतिसुखुमता चस्स भगवतो अप्पोसुक्कभावावहनतो, अरियेन चक्खुना पस्सितब्बतो च सिद्धाति.
560. तयिदं मग्गसमङ्गिना पत्तब्बतो असाधारणं, पुरिमकोटिया अभावतो अप्पभवं. मग्गभावे भावतो न अप्पभवन्ति चे. न, मग्गेन अनुप्पादनीयतो. पत्तब्बमेव हेतं मग्गेन, न उप्पादेतब्बं. तस्मा अप्पभवमेव. अप्पभवत्ता अजरामरणं. पभवजरामरणानं अभावतो निच्चं.
निब्बानस्सेव अणु-आदीनम्पि निच्चभावापत्तीति चे. न, हेतुनो अभावा. निब्बानस्स निच्चत्ता ते निच्चाति चे. न, हेतुलक्खणस्स अनुपपत्तितो. निच्चा उप्पादादीनं अभावतो निब्बानं वियाति चे. न, अणु-आदीनं असिद्धत्ता.
561. यथावुत्तयुत्तिसब्भावतो पन इदमेव निच्चं, रूपसभावातिक्कमतो अरूपं. बुद्धादीनं निट्ठाय विसेसाभावतो एकाव निट्ठा. येन भावनाय पत्तं, तस्स किलेसवूपसमं, उपादिसेसञ्च उपादाय पञ्ञापनीयत्ता सह उपादिसेसेन पञ्ञापियतीति स-उपादिसेसं. यो चस्स समुदयप्पहानेन उपहतायतिकम्मफलस्स चरिमचित्ततो च उद्धं पवत्तिखन्धानं अनुप्पादनतो, उप्पन्नानञ्च अन्तरधानतो उपादिसेसाभावो तं उपादाय पञ्ञापनीयतो नत्थि एत्थ उपादिसेसोति अनुपादिसेसं.
असिथिलपरक्कमसिद्धेन ञाणविसेसेन अधिगमनीयतो, सब्बञ्ञुवचनतो च परमत्थेन सभावतो निब्बानं नाविज्जमानं. वुत्तञ्हेतं “अत्थि, भिक्खवे, अजातं अभूतं अकतं असङ्खतन्”ति.

इदं दुक्खनिरोधनिद्देसे विनिच्छयकथामुखं.