निरोधनिद्देसकथा
554. दुक्खनिरोधनिद्देसे यो तस्सायेव तण्हायाति-आदिना नयेन समुदयनिरोधो वुत्तो, सो कस्माति चे? समुदयनिरोधेन दुक्खनिरोधो. समुदयनिरोधेन हि दुक्खं निरुज्झति, न अञ्ञथा. तेनाह–
“यथापि मूले अनुपद्दवे दळ्हे,
छिन्नोपि रुक्खो पुनदेव रूहति;
एवम्पि तण्हानुसये अनूहते,
निब्बत्तती दुक्खमिदं पुनप्पुनन्”ति. (ध. प. 338).
इति यस्मा समुदयनिरोधेनेव दुक्खं निरुज्झति, तस्मा भगवा दुक्खनिरोधं देसेन्तो समुदयनिरोधेनेव देसेसि. सीहसमानवुत्तिनो हि तथागता. ते दुक्खं निरोधेन्ता दुक्खनिरोधञ्च देसेन्ता हेतुम्हि पटिपज्जन्ति, न फले. सुवानवुत्तिनो पन तित्थिया. ते दुक्खं निरोधेन्ता दुक्खनिरोधञ्च देसेन्ता अत्तकिलमथानुयोगदेसनादीहि फले पटिपज्जन्ति, न हेतुम्हीति. एवं ताव दुक्खनिरोधस्स समुदयनिरोधवसेन देसनाय पयोजनं वेदितब्बं. 555. अयं पनत्थो– तस्सायेव तण्हायाति तस्सा “पोनोब्भविका”ति वत्वा कामतण्हादिवसेन विभत्ततण्हाय. विरागो वुच्चति मग्गो. “विरागा विमुच्चती”ति (म. नि. 1.245; सं. नि. 3.14) हि वुत्तं. विरागेन निरोधो विरागनिरोधो. अनुसयसमुग्घाततो असेसो विरागनिरोधो असेसविरागनिरोधो. अथ वा विरागोति पहानं वुच्चति, तस्मा असेसो विरागो असेसो निरोधोति एवम्पेत्थ योजना दट्ठब्बा. अत्थतो पन सब्बानेव एतानि निब्बानस्स वेवचनानि. परमत्थतो हि दुक्खनिरोधो अरियसच्चन्ति निब्बानं वुच्चति. यस्मा पन तं आगम्म तण्हा विरज्जति चेव निरुज्झति च, तस्मा विरागोति च निरोधोति च वुच्चति. यस्मा च तदेव आगम्म तस्सा चागादयो होन्ति, कामगुणालयेसु चेत्थ एकोपि आलयो नत्थि, तस्मा “चागो पटिनिस्सग्गो मुत्ति अनालयो”ति वुच्चति. 556. तयिदं सन्तिलक्खणं, अच्चुतिरसं, अस्सासकरणरसं वा, अनिमित्तपच्चुपट्ठानं, निप्पपञ्चपच्चुपट्ठानं वा.