378. विज्जाधरादीनं वेहासगमनादिका पन विज्जामया इद्धि. यथाह “कतमा विज्जामया इद्धि? विज्जाधरा विज्जं परिजपित्वा वेहासं गच्छन्ति. आकासे अन्तलिक्खे हत्थिम्पि दस्सेन्ति…पे… विविधम्पि सेनाब्यूहं दस्सेन्ती”ति (पटि. म. 3.18).
379. तेन तेन पन सम्मापयोगेन तस्स तस्स कम्मस्स इज्झनं तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धि. यथाह– “नेक्खम्मेन कामच्छन्दस्स पहानट्ठो इज्झतीति तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धि…पे… अरहत्तमग्गेन सब्बकिलेसानं पहानट्ठो इज्झतीति तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धी”ति (पटि. म. 3.18). एत्थ च पटिपत्तिसङ्खातस्सेव सम्मापयोगस्स दीपनवसेन पुरिमपाळिसदिसाव पाळि आगता. अट्ठकथायं पन सकटब्यूहादिकरणवसेन यंकिञ्चि सिप्पकम्मं यंकिञ्चि वेज्जकम्मं तिण्णं बेदानं उग्गहणं तिण्णं पिटकानं उग्गहणं अन्तमसो कसनवपनादीनि उपादाय तं तं कम्मं कत्वा निब्बत्तविसेसो तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धीति आगता. (10)
इति इमासु दससु इद्धीसु इद्धिविधायाति इमस्मिं पदे अधिट्ठाना इद्धियेव आगता. इमस्मिं पनत्थे विकुब्बनामनोमया-इद्धियोपि इच्छितब्बा एव.
380. इद्धिविधायाति इद्धिकोट्ठासाय, इद्धिविकप्पाय वा. चित्तं अभिनीहरति अभिनिन्नामेतीति सो भिक्खु वुत्तप्पकारवसेन तस्मिं चित्ते अभिञ्ञापादके जाते इद्धिविधाधिगमत्थाय परिकम्मचित्तं अभिनीहरति कसिणारम्मणतो अपनेत्वा इद्धिविधाभिमुखं पेसेति. अभिनिन्नामेतीति अधिगन्तब्ब-इद्धिपोणं इद्धिपब्भारं करोति. सोति सो एवं कतचित्ताभिनीहारो भिक्खु. अनेकविहितन्ति अनेकविधं नानप्पकारकं. इद्धिविधन्ति इद्धिकोट्ठासं. पच्चनुभोतीति पच्चनुभवति, फुसति सच्छिकरोति पापुणातीति अत्थो. इदानिस्स अनेकविहितभावं दस्सेन्तो “एकोपि हुत्वा”ति-आदिमाह. तत्थ एकोपि हुत्वाति इद्धिकरणतो पुब्बे पकतिया एकोपि हुत्वा. बहुधा होतीति बहूनं सन्तिके चङ्कमितुकामो वा सज्झायं वा कत्तुकामो पञ्हं वा पुच्छितुकामो हुत्वा सतम्पि सहस्सम्पि होति. कथं पनायमेवं होति? इद्धिया चतस्सो भूमियो चत्तारो पादा अट्ठ पदानि सोळस च मूलानि सम्पादेत्वा ञाणेन अधिट्ठहन्तो.
381. तत्थ चतस्सो भूमियोति चत्तारि झानानि वेदितब्बानि. वुत्तञ्हेतं धम्मसेनापतिना “इद्धिया कतमा चतस्सो भूमियो? विवेकजभूमि पठमं झानं, पीतिसुखभूमि दुतियं झानं, उपेक्खासुखभूमि ततियं झानं, अदुक्खमसुखभूमि चतुत्थं झानं. इद्धिया इमा चतस्सो भूमियो इद्धिलाभाय इद्धिपटिलाभाय इद्धिविकुब्बनताय इद्धिविसविताय इद्धिवसिताय इद्धिवेसारज्जाय संवत्तन्ती”ति (पटि. म. 3.9). एत्थ च पुरिमानि तीणि झानानि यस्मा पीतिफरणेन च सुखफरणेन च सुखसञ्ञञ्च लहुसञ्ञञ्च ओक्कमित्वा लहुमुदुकम्मञ्ञकायो इद्धिं पापुणाति, तस्मा इमिना परियायेन इद्धिलाभाय संवत्तनतो सम्भारभूमियोति वेदितब्बानि. चतुत्थज्झानं पन इद्धिलाभाय पकतिभूमियेव.
382. चत्तारो पादाति चत्तारो इद्धिपादा वेदितब्बा. वुत्तञ्हेतं “इद्धिया कतमे चत्तारो पादा? इध भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. वीरिय… चित्त… वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. इद्धिया इमे चत्तारो पादा इद्धिलाभाय…पे… इद्धिवेसारज्जाय संवत्तन्ती”ति (पटि. म. 3.9). एत्थ च छन्दहेतुको छन्दाधिको वा समाधि छन्दसमाधि. कत्तुकम्यताछन्दं अधिपतिं करित्वा पटिलद्धसमाधिस्सेतं अधिवचनं. पधानभूता सङ्खारा पधानसङ्खारा. चतुकिच्चसाधकस्स सम्मप्पधानवीरियस्सेतं अधिवचनं. समन्नागतन्ति छन्दसमाधिना च पधानसङ्खारेहि च उपेतं. इद्धिपादन्ति निप्फत्तिपरियायेन वा इज्झनट्ठेन, इज्झन्ति एताय सत्ता इद्धा वुद्धा उक्कंसगता होन्तीति इमिना वा परियायेन इद्धीति सङ्खं गतानं अभिञ्ञाचित्तसम्पयुत्तानं छन्दसमाधिपधानसङ्खारानं अधिट्ठानट्ठेन पादभूतं सेसचित्तचेतसिकरासिन्ति अत्थो. वुत्तञ्हेतं “इद्धिपादोति तथाभूतस्स वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो”ति (विभ. 434).
अथ वा पज्जते अनेनाति पादो. पापुणीयतीति अत्थो. इद्धिया पादो इद्धिपादो. छन्दादीनमेतं अधिवचनं. यथाह– “छन्दञ्चे, भिक्खवे, भिक्खु निस्साय लभति समाधिं, लभति चित्तस्सेकग्गतं, अयं वुच्चति छन्दसमाधि. सो अनुप्पन्नानं पापकानं…पे… पदहति, इमे वुच्चन्ति पधानसङ्खारा. इति अयञ्च छन्दो अयञ्च छन्दसमाधि इमे च पधानसङ्खारा, अयं वुच्चति, भिक्खवे, छन्दसमाधिपधानसङ्खारसमन्नागतो इद्धिपादो”ति (सं. नि. 5.825). एवं सेसिद्धिपादेसुपि अत्थो वेदितब्बो.
383. अट्ठ पदानीति छन्दादीनि अट्ठ वेदितब्बानि. वुत्तञ्हेतं “इद्धिया कतमानि अट्ठ पदानि? छन्दञ्चे भिक्खु निस्साय लभति समाधिं, लभति चित्तस्सेकग्गतं. छन्दो न समाधि, समाधि न छन्दो. अञ्ञो छन्दो, अञ्ञो समाधि. वीरियञ्चे भिक्खु… चित्तञ्चे भिक्खु… वीमंसञ्चे भिक्खु निस्साय लभति समाधिं, लभति चित्तस्सेकग्गतं. वीमंसा न समाधि, समाधि न वीमंसा. अञ्ञा वीमंसा, अञ्ञो समाधि. इद्धिया इमानि अट्ठ पदानि इद्धिलाभाय…पे… इद्धिवेसारज्जाय संवत्तन्ती”ति (पटि. म. 3.9). एत्थ हि इद्धिमुप्पादेतुकामताछन्दो समाधिना एकतो नियुत्तोव इद्धिलाभाय संवत्तति; तथा वीरियादयो. तस्मा इमानि अट्ठ पदानि वुत्तानीति वेदितब्बानि.
384. सोळस मूलानीति सोळसहि आकारेहि आनेञ्जता चित्तस्स वेदितब्बा. वुत्तञ्हेतं– “इद्धिया कति मूलानि? सोळस मूलानि– अनोनतं चित्तं कोसज्जे न इञ्जतीति आनेञ्जं, अनुन्नतं चित्तं उद्धच्चे न इञ्जतीति आनेञ्जं, अनभिनतं चित्तं रागे न इञ्जतीति आनेञ्जं, अनपनतं चित्तं ब्यापादे न इञ्जतीति आनेञ्जं, अनिस्सितं चित्तं दिट्ठिया न इञ्जतीति आनेञ्जं, अप्पटिबद्धं चित्तं छन्दरागे न इञ्जतीति आनेञ्जं, विप्पमुत्तं चित्तं कामरागे न इञ्जतीति आनेञ्जं, विसंयुत्तं चित्तं किलेसे न इञ्जतीति आनेञ्जं, विमरियादिकतं चित्तं किलेसमरियादे न इञ्जतीति आनेञ्जं, एकत्तगतं चित्तं नानत्तकिलेसे न इञ्जतीति आनेञ्जं, सद्धाय परिग्गहितं चित्तं अस्सद्धिये न इञ्जतीति आनेञ्जं, वीरियेन परिग्गहितं चित्तं कोसज्जे न इञ्जतीति आनेञ्जं, सतिया परिग्गहितं चित्तं पमादे न इञ्जतीति आनेञ्जं, समाधिना परिग्गहितं चित्तं उद्धच्चे न इञ्जतीति आनेञ्जं, पञ्ञाय परिग्गहितं चित्तं अविज्जाय न इञ्जतीति आनेञ्जं, ओभासगतं चित्तं अविज्जन्धकारे न इञ्जतीति आनेञ्जं. इद्धिया इमानि सोळस मूलानि इद्धिलाभाय…पे… इद्धिवेसारज्जाय संवत्तन्ती”ति (पटि. म. 3.9).
कामञ्च एस अत्थो एवं समाहिते चित्तेति-आदिनापि सिद्धोयेव, पठमज्झानादीनं पन इद्धिया भूमिपादपदमूलभावदस्सनत्थं पुन वुत्तो. पुरिमो च सुत्तेसु आगतनयो. अयं पटिसम्भिदायं. इति उभयत्थ असम्मोहत्थम्पि पुन वुत्तो.
385. ѱणेन अधिट्ठहन्तोति स्वायमेते इद्धिया भूमिपादपदभूते धम्मे सम्पादेत्वा अभिञ्ञापादकं झानं समापज्जित्वा वुट्ठाय सचे सतं इच्छति “सतं होमि सतं होमी”ति परिकम्मं कत्वा पुन अभिञ्ञापादकं झानं समापज्जित्वा वुट्ठाय अधिट्ठाति, अधिट्ठानचित्तेन सहेव सतं होति. सहस्सादीसुपि एसेव नयो. सचे एवं न इज्झति पुन परिकम्मं कत्वा दुतियम्पि समापज्जित्वा वुट्ठाय अधिट्ठातब्बं. संयुत्तट्ठकथायं हि एकवारं द्वेवारं समापज्जितुं वट्टतीति वुत्तं. तत्थ पादकज्झानचित्तं निमित्तारम्मणं. परिकम्मचित्तानि सतारम्मणानि वा सहस्सारम्मणानि वा, तानि च खो वण्णवसेन, नो पण्णत्तिवसेन. अधिट्ठानचित्तम्पि तथेव सतारम्मणं वा सहस्सारम्मणं वा. तं पुब्बे वुत्तं अप्पनाचित्तमिव गोत्रभु-अनन्तरं एकमेव उप्पज्जति रूपावचरचतुत्थज्झानिकं.
386. यम्पि पटिसम्भिदायं वुत्तं “पकतिया एको बहुकं आवज्जति सतं वा सहस्सं वा सतसहस्सं वा, आवज्जित्वा ञाणेन अधिट्ठाति ‘बहुको होमी’ति, बहुको होति, यथा आयस्मा चूळपन्थको”ति (पटि. म. 3.10). तत्रापि आवज्जतीति परिकम्मवसेनेव वुत्तं. आवज्जित्वा ञाणेन अधिट्ठातीति अभिञ्ञाञाणवसेन वुत्तं. तस्मा बहुकं आवज्जति, ततो तेसम्पि परिकम्मचित्तानं अवसाने समापज्जति, समापत्तितो वुट्ठहित्वा पुन बहुको होमीति आवज्जित्वा ततो परं पवत्तानं तिण्णं चतुन्नं वा पुब्बभागचित्तानं अनन्तरा उप्पन्नेन सन्निट्ठापनवसेन अधिट्ठानन्ति लद्धनामेन एकेनेव अभिञ्ञाञाणेन अधिट्ठातीति एवमेत्थ अत्थो दट्ठब्बो.
यं पन वुत्तं “यथा आयस्मा चूळपन्थको”ति, तं बहुधाभावस्स कायसक्खिदस्सनत्थं वुत्तं. तं पन वत्थुना दीपेतब्बं. ते किर द्वेभातरो पन्थे जातत्ता पन्थकाति नामं लभिंसु. तेसं जेट्ठो महापन्थको, सो पब्बजित्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. अरहा हुत्वा चूळपन्थकं पब्बाजेत्वा–
पदुमं यथा कोकनदं सुगन्धं, पातो सिया फुल्लमवीतगन्धं;
अङ्गीरसं पस्स विरोचमानं, तपन्तमादिच्चमिवन्तलिक्खेति. (A. नि. 5.195)–
इमं गाथं अदासि. सो तं चतूहि मासेहि पगुणं कातुं नासक्खि. अथ नं थेरो अभब्बो त्वं सासनेति विहारतो नीहरि. तस्मिञ्च काले थेरो भत्तुद्देसको होति. जीवको थेरं उपसङ्कमित्वा “स्वे, भन्ते, भगवता सद्धिं पञ्चभिक्खुसतानि गहेत्वा अम्हाकं गेहे भिक्खं गण्हथा”ति आह. थेरोपि ठपेत्वा चूळपन्थकं सेसानं अधिवासेमीति अधिवासेसि.
चूळपन्थको द्वारकोट्ठके ठत्वा रोदति. भगवा दिब्बचक्खुना दिस्वा तं उपसङ्कमित्वा कस्मा रोदसीति आह. सो तं पवत्तिमाचिक्खि. भगवा न सज्झायं कातुं असक्कोन्तो मम सासने अभब्बो नाम होति, मा सोचि भिक्खूति तं बाहायं गहेत्वा विहारं पविसित्वा इद्धिया पिलोतिकखण्डं अभिनिम्मिनित्वा अदासि, हन्द भिक्खु इमं परिमज्जन्तो रजोहरणं रजोहरणन्ति पुनप्पुनं सज्झायं करोहीति. तस्स तथा करोतो तं काळवण्णं अहोसि. सो परिसुद्धं वत्थं, नत्थेत्थ दोसो, अत्तभावस्स पनायं दोसोति सञ्ञं पटिलभित्वा पञ्चसु खन्धेसु ञाणं ओतारेत्वा विपस्सनं वड्ढेत्वा अनुलोमतो गोत्रभुसमीपं पापेसि. अथस्स भगवा ओभासगाथा अभासि–
“रागो रजो न च पन रेणु वुच्चति,
रागस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्वा पण्डिता,
विहरन्ति ते विगतरजस्स सासने.
“दोसो पे….
“मोहो रजो न च पन रेणु वुच्चति,
मोहस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्वा पण्डिता,
विहरन्ति ते विगतरजस्स सासने”ति. (महानि. 209).
तस्स गाथापरियोसाने चतुपटिसम्भिदाछळभिञ्ञापरिवारा नव लोकुत्तरधम्मा हत्थगताव अहेसुं.
सत्था दुतियदिवसे जीवकस्स गेहं अगमासि सद्धिं भिक्खुसङ्घेन. अथ दक्खिणोदकावसाने यागुया दिय्यमानाय हत्थेन पत्तं पिदहि. जीवको किं भन्तेति पुच्छि. विहारे एको भिक्खु अत्थीति. सो पुरिसं पेसेसि “गच्छ, अय्यं गहेत्वा सीघं एही”ति. विहारतो निक्खन्ते पन भगवति,