जरानिद्देसो

542. जरापि दुक्खाति एत्थ दुविधा जरा सङ्खतलक्खणञ्च, खण्डिच्चादिसम्मतो सन्ततियं एकभवपरियापन्नखन्धपुराणभावो च, सा इध अधिप्पेता. सा पनेसा जरा खन्धपरिपाकलक्खणा, मरणूपनयनरसा, योब्बनविनासपच्चुपट्ठाना. दुक्खा सङ्खारदुक्खभावतो चेव दुक्खवत्थुतो च यं हि अङ्गपच्चङ्गसिथिलीभाव-इन्द्रियविकारविरूपतायोब्बनविनासबलूपघातसतिमतिविप्पवासपरपरिभवादि-अनेकपच्चयं कायिकचेतसिकदुक्खं उप्पज्जति, जरा तस्स वत्थु. तेनेतं वुच्चति–
“अङ्गानं सिथिलीभावा, इन्द्रियानं विकारतो;
योब्बनस्स विनासेन, बलस्स उपघाततो.
“विप्पवासा सतादीनं, पुत्तदारेहि अत्तनो;
अपसादनीयतो चेव, भिय्यो बालत्तपत्तिया.
“पप्पोति दुक्खं यं मच्चो, कायिकं मानसं तथा;
सब्बमेतं जराहेतु, यस्मा तस्मा जरा दुखा”ति.

अयं जरायं विनिच्छयो.