दुक्खनिद्देसकथा
जातिनिद्देसो
सेय्यथिदं, अयञ्हि जाति-सद्दो अनेकत्थो. तथा हेस एकम्पि जातिं द्वेपि जातियोति (दी. नि. 1.244; पारा. 12) एत्थ भवे आगतो. अत्थि, विसाखे, निगण्ठा नाम समणजातीति (a. नि. 3.71) एत्थ निकाये. जाति द्वीहि खन्धेहि सङ्गहिताति (धातु. 71) एत्थ सङ्खतलक्खणे. यं मातुकुच्छिस्मिं पठमं चित्तं उप्पन्नं, पठमं विञ्ञाणं पातुभूतं, तदुपादाय सावस्स जातीति (महाव. 124) एत्थ पटिसन्धियं. सम्पतिजातो, आनन्द, बोधिसत्तोति (म. नि. 3.207) एत्थ पसूतियं. अक्खित्तो अनुपकुट्ठो जातिवादेनाति (दी. नि. 1.331) एत्थ कुले. यतोहं, भगिनि, अरियाय जातिया जातोति (म. नि. 2.351) एत्थ अरियसीले. 538. स्वायमिध गब्भसेय्यकानं पटिसन्धितो पट्ठाय याव मातुकुच्छिम्हा निक्खमनं, ताव पवत्तेसु खन्धेसु. इतरेसं पटिसन्धिखन्धेस्वेवाति दट्ठब्बो. अयम्पि च परियायकथाव. निप्परियायतो पन तत्थ तत्थ निब्बत्तमानानं सत्तानं ये ये खन्धा पातुभवन्ति, तेसं तेसं पठमपातुभावो जाति नाम. सा पनेसा तत्थ तत्थ भवे पठमाभिनिब्बत्तिलक्खणा, निय्यातनरसा, अतीतभवतो इध उम्मुज्जनपच्चुपट्ठाना, दुक्खविचित्ततापच्चुपट्ठाना वा. 539. कस्मा पनेसा दुक्खाति चे? अनेकेसं दुक्खानं वत्थुभावतो. अनेकानि हि दुक्खानि. सेय्यथिदं दुक्खदुक्खं, विपरिणामदुक्खं, सङ्खारदुक्खं, पटिच्छन्नदुक्खं, अप्पटिच्छन्नदुक्खं, परियायदुक्खं, निप्परियायदुक्खन्ति. तत्थ कायिकचेतसिका दुक्खा वेदनासभावतो च नामतो च दुक्खत्ता दुक्खदुक्खन्ति वुच्चति. सुखा वेदना विपरिणामेन दुक्खुप्पत्तिहेतुतो विपरिणामदुक्खं. उपेक्खा वेदना चेव अवसेसा च तेभूमका सङ्खारा उदयब्बयप्पटिपीळितत्ता सङ्खारदुक्खं. कण्णसूलदन्तसूलरागजपरिळाहदोसजपरिळाहादि कायिकचेतसिको आबाधो पुच्छित्वा जानितब्बतो उपक्कमस्स च अपाकटभावतो पटिच्छन्नदुक्खं नाम. अपाकटदुक्खन्तिपि वुच्चति. द्वत्तिंसकम्मकारणादिसमुट्ठानो आबाधो अपुच्छित्वाव जानितब्बतो उपक्कमस्स च पाकटभावतो अप्पटिच्छन्नदुक्खं नाम. पाकटदुक्खन्तिपि वुच्चति. Żhapetv± दुक्खदुक्खं सेसं दुक्खसच्चविभङ्गे आगतं जाति-आदि सब्बम्पि तस्स तस्स दुक्खस्स वत्थुभावतो परियायदुक्खं. दुक्खदुक्खं पन निप्परियायदुक्खन्ति वुच्चति. तत्रायं जाति यं तं बालपण्डितसुत्तादीसु (म. नि. 3.246 आदयो) भगवतापि उपमावसेन पकासितं आपायिकं दुक्खं, यञ्च सुगतियम्पि मनुस्सलोके गब्भोक्कन्तिमूलकादिभेदं दुक्खं उप्पज्जति, तस्स वत्थुभावतो दुक्खा. 540. तत्रिदं गब्भोक्कन्तिमूलकादिभेदं दुक्खं अयं हि सत्तो मातुकुच्छिम्हि निब्बत्तमानो न उप्पलपदुमपुण्डरीकादीसु निब्बत्तति, अथ खो हेट्ठा आमासयस्स उपरि पक्कासयस्स उदरपटलपिट्ठिकण्टकानं वेमज्झे परमसम्बाधे तिब्बन्धकारेनानाकुणपगन्धपरिभावितपरमदुग्गन्धपवनविचरिते अधिमत्तजेगुच्छे कुच्छिपदेसे पूतिमच्छपूतिकुम्मासचन्दनिकादीसु किमि विय निब्बत्तति. सो तत्थ निब्बत्तो दस मासे मातुकुच्छिसम्भवेन उस्मना पुटपाकं विय पच्चमानो पिट्ठपिण्डि विय सेदियमानो समिञ्जनपसारणादिरहितो अधिमत्तं दुक्खमनुभोतीति, इदं ताव गब्भोक्कन्तिमूलकं दुक्खं. यं पन सो मातु सहसा उपक्खलनगमननिसीदनवुट्ठानपरिवत्तनादीसु सुराधुत्तहत्थगतो एळको विय अहितुण्डिकहत्थगतो सप्पपोतको विय च आकड्ढनपरिकड्ढन-ओधूनननिद्धूननादिना उपक्कमेन अधिमत्तं दुक्खमनुभवति, यञ्च मातु सीतूदकपानकाले सीतनरकुपपन्नो विय, उण्हयागुभत्तादि-अज्झोहरणकाले अङ्गारवुट्ठिसम्परिकिण्णो विय, लोणम्बिलादि-अज्झोहरणकाले खारापटिच्छकादिकम्मकारणपत्तो विय तिब्बं दुक्खमनुभोति, इदं गब्भपरिहरणमूलकं दुक्खं. यं पनस्स मूळ्हगब्भाय मातुया मित्तामच्चसुहज्जादीहिपि अदस्सनारहे दुक्खुप्पत्तिट्ठाने छेदनफालनादीहि दुक्खं उप्पज्जति, इदं गब्भविपत्तिमूलकं दुक्खं. यं विजायमानाय मातुया कम्मजेहि वातेहि परिवत्तेत्वा नरकपपातं विय अतिभयानकं योनिमग्गं पटिपातियमानस्स परमसम्बाधेन योनिमुखेन ताळच्छिग्गळेन विय निक्कड्ढियमानस्स महानागस्स नरकसत्तस्स विय च सङ्घातपब्बतेहि विचुण्णियमानस्स दुक्खं उप्पज्जति, इदं विजायनमूलकं दुक्खं. यं पन जातस्स तरुणवणसदिससुखुमालसरीरस्स हत्थगहणनहापनधोवनचोळपरिमज्जनादिकाले सूचिमुखखुरधाराहि विज्झनफालनसदिसं दुक्खं उप्पज्जति, इदं मातुकुच्छितो बहिनिक्खमनमूलकं दुक्खं. यं ततो परं पवत्तियं अत्तनाव अत्तानं वधेन्तस्स अचेलकवतादिवसेन आतापनपरितापनानुयोगमनुयुत्तस्स, कोधवसेन अभुञ्जन्तस्स, उब्बन्धन्तस्स च दुक्खं उप्पज्जति, इदं अत्तूपक्कममूलकं दुक्खं. यं पन परतो वधबन्धनादीनि अनुभवन्तस्स उप्पज्जति, इदं परूपक्कममूलकं दुक्खन्ति. इति इमस्स सब्बस्सापि दुक्खस्स अयं जाति वत्थुमेव होति. 541. तेनेतं वुच्चति
जायेथ नो चे नरकेसु सत्तो,
तत्तग्गिदाहादिकमप्पसय्हं;
लभेथ दुक्खं नु कुहिं पतिट्ठं,
इच्चाह दुक्खाति मुनीध जातिं.
दुक्खं तिरच्छेसु कसापतोद-
दण्डाभिघातादिभवं अनेकं;
यं तं कथं तत्थ भवेय्य जातिं,
विना तहिं जाति ततोपि दुक्खा.
पेतेसु दुक्खं पन खुप्पिपासा-
वातातपादिप्पभवं विचित्तं;
यस्मा अजातस्स न तत्थ अत्थि,
तस्मापि दुक्खं मुनि जातिमाह.
तिब्बन्धकारे च असय्हसीते,
लोकन्तरे यं असुरेसु दुक्खं;
न तं भवे तत्थ न चस्स जाति,
यतो अयं जाति ततोपि दुक्खा.
यञ्चापि गूथनरके विय मातुगब्भे,
सत्तो वसं चिरमतो बहि निक्खमञ्च;
पप्पोति दुक्खमतिघोरमिदम्पि नत्थि,
जातिं विना इतिपि जाति अयञ्हि दुक्खा.
किं भासितेन बहुना ननु यं कुहिञ्चि,
अत्थीध किञ्चिदपि दुक्खमिदं कदाचि;
नेवत्थि जातिविरहेन यतो महेसि,
दुक्खाति सब्बपठमं इममाह जातिन्ति.
अयं ताव जातियं विनिच्छयो.