मरणनिद्देसो
543. मरणम्पि दुक्खन्ति एत्थापि दुविधं मरणं सङ्खतलक्खणञ्च, यं सन्धाय वुत्तं “जरामरणं द्वीहि खन्धेहि सङ्गहितन्”ति (धातु. 71). एकभवपरियापन्नजीवितिन्द्रियप्पबन्धविच्छेदो च, यं सन्धाय वुत्तं “निच्चं मरणतो भयन्”ति (सु. नि. 581). तं इध अधिप्पेतं. जातिपच्चया मरणं उपक्कममरणं सरसमरणं आयुक्खयमरणं पुञ्ञक्खयमरणन्तिपि तस्सेव नामं. तयिदं चुतिलक्खणं, वियोगरसं, गतिविप्पवासपच्चुपट्ठानं. दुक्खस्स पन वत्थुभावतो दुक्खन्ति वेदितब्बं. तेनेतं वुच्चति–
“पापस्स पापकम्मादि-निमित्तमनुपस्सतो;
भद्दस्सापसहन्तस्स, वियोगं पियवत्थुकं;
मीयमानस्स यं दुक्खं, मानसं अविसेसतो.
सब्बेसञ्चापि यं सन्धि-बन्धनच्छेदनादिकं;
वितुज्जमानमम्मानं, होति दुक्खं सरीरजं.
असय्हमप्पतिकारं, दुक्खस्सेतस्सिदं यतो;
मरणं वत्थु तेनेतं, दुक्खमिच्चेव भासितन्”ति.
अयं मरणे विनिच्छयो.