सच्चवित्थारकथा
529. तदनन्तरानि पन सच्चानीति चत्तारि अरियसच्चानि दुक्खं अरियसच्चं, दुक्खसमुदयो अरियसच्चं, दुक्खनिरोधो अरियसच्चं, दुक्खनिरोधगामिनी पटिपदा अरियसच्चन्ति. तत्थ
विभागतो निब्बचन, लक्खणादिप्पभेदतो;
अत्थत्थुद्धारतो चेव, अनूनाधिकतो तथा.
कमतो जाति-आदीनं, निच्छया ञाणकिच्चतो;
अन्तोगधानं पभेदा, उपमातो चतुक्कतो.
सुञ्ञतेकविधादीहि, सभागविसभागतो;
विनिच्छयो वेदितब्बो, विञ्ञुना सासनक्कमे.
तत्थ विभागतोति दुक्खादीनं हि चत्तारो चत्तारो अत्था विभत्ता तथा अवितथा अनञ्ञथा, ये दुक्खादीनि अभिसमेन्तेहि अभिसमेतब्बा. यथाह दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो, इमे चत्तारो दुक्खस्स दुक्खट्ठा तथा अवितथा अनञ्ञथा. समुदयस्स आयूहनट्ठो निदानट्ठो संयोगट्ठो पलिबोधट्ठो. निरोधस्स निस्सरणट्ठो विवेकट्ठो असङ्खतट्ठो अमतट्ठो. मग्गस्स निय्यानट्ठो हेतुट्ठो दस्सनट्ठो अधिपतेय्यट्ठो. इमे चत्तारो मग्गस्स मग्गट्ठा तथा अवितथा अनञ्ञथाति (पटि. म. 2.8). तथा दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो अभिसमयट्ठोति (पटि. म. 2.11) एवमादि. इति एवं विभत्तानं चतुन्नं चतुन्नं अत्थानं वसेन दुक्खादीनि वेदितब्बानीति. अयं तावेत्थ विभागतो विनिच्छयो. 530. निब्बचनलक्खणादिप्पभेदतोति एत्थ पन निब्बचनतो ताव इध दु-इति अयं सद्दो कुच्छिते दिस्सति. कुच्छितं हि पुत्तं दुप्पुत्तोति वदन्ति. खं-सद्दो पन तुच्छे. तुच्छं हि आकासं खन्ति वुच्चति. इदञ्च पठमसच्चं कुच्छितं अनेक-उपद्दवाधिट्ठानतो. तुच्छं बालजनपरिकप्पितधुवसुभसुखत्तभावविरहिततो. तस्मा कुच्छितत्ता तुच्छत्ता च दुक्खन्ति वुच्चति. सं-इति च अयं सद्दो समागमो समेतन्ति-आदीसु (दी. नि. 2.396; विभ. 199) संयोगं दीपेति. U-इति अयं उप्पन्नं उदितन्ति-आदीसु (ध. स. 1; महाव. 84) उप्पत्तिं. अय-सद्दो कारणं दीपेति. इदञ्चापि दुतियसच्चं अवसेसपच्चयसमायोगे सति दुक्खस्सुप्पत्तिकारणं. इति दुक्खस्स संयोगे उप्पत्तिकारणत्ता दुक्खसमुदयन्ति वुच्चति. ततियसच्चं पन यस्मा नि-सद्दो अभावं, रोध-सद्दो च चारकं दीपेति. तस्मा अभावो एत्थ संसारचारकसङ्खातस्स दुक्खरोधस्स सब्बगतिसुञ्ञत्ता, समधिगते वा तस्मिं संसारचारकसङ्खातस्स दुक्खरोधस्स अभावो होति, तप्पटिपक्खत्तातिपि दुक्खनिरोधन्ति वुच्चति. दुक्खस्स वा अनुप्पादनिरोधपच्चयत्ता दुक्खनिरोधन्ति. चतुत्थसच्चं पन यस्मा एतं दुक्खनिरोधं गच्छति आरम्मणवसेन तदभिमुखभूतत्ता, पटिपदा च होति दुक्खनिरोधप्पत्तिया. तस्मा दुक्खनिरोधगामिनी पटिपदाति वुच्चति. 531. यस्मा पनेतानि बुद्धादयो अरिया पटिविज्झन्ति, तस्मा अरियसच्चानीति वुच्चन्ति. यथाह चत्तारिमानि, भिक्खवे, अरियसच्चानि. कतमानि
पे
इमानि खो, भिक्खवे, चत्तारि अरियसच्चानि. अरिया इमानि पटिविज्झन्ति, तस्मा अरियसच्चानीति वुच्चन्तीति. अपिच अरियस्स सच्चानीतिपि अरियसच्चानि. यथाह सदेवके, भिक्खवे, लोके
पे
मनुस्साय तथागतो अरियो, तस्मा अरियसच्चानीति वुच्चन्तीति (सं. नि. 5.1098). अथ वा एतेसं अभिसम्बुद्धत्ता अरियभावसिद्धितोपि अरियसच्चानि. यथाह इमेसं खो, भिक्खवे, चतुन्नं अरियसच्चानं यथाभूतं अभिसम्बुद्धत्ता तथागतो अरहं सम्मासम्बुद्धो अरियोति वुच्चतीति. अपिच खो पन अरियानि सच्चानीतिपि अरियसच्चानि. अरियानीति तथानि अवितथानि अविसंवादकानीति अत्थो. यथाह इमानि खो, भिक्खवे, चत्तारि अरियसच्चानि तथानि अवितथानि अनञ्ञथानि, तस्मा अरियसच्चानीति वुच्चन्तीति (सं. नि. 5.1097) एवमेत्थ निब्बचनतो विनिच्छयो वेदितब्बो. 532. कथं लक्खणादिप्पभेदतो? एत्थ हि बाधनलक्खणं दुक्खसच्चं, सन्तापनरसं, पवत्तिपच्चुपट्ठानं. पभवलक्खणं समुदयसच्चं, अनुपच्छेदकरणरसं, पलिबोधपच्चुपट्ठानं. सन्तिलक्खणं निरोधसच्चं, अच्चुतिरसं, अनिमित्तपच्चुपट्ठानं. निय्यानलक्खणं मग्गसच्चं, किलेसप्पहानरसं, वुट्ठानपच्चुपट्ठानं. अपिच पवत्तिपवत्तननिवत्तिनिवत्तनलक्खणानि पटिपाटिया. तथा सङ्खततण्हा असङ्खतदस्सनलक्खणानि चाति एवमेत्थ लक्खणादिप्पभेदतो विनिच्छयो वेदितब्बो. 533. अत्थत्थुद्धारतो चेवाति एत्थ पन अत्थतो ताव को सच्चट्ठोति चे? यो पञ्ञाचक्खुना उपपरिक्खमानानं मायाव विपरीतो, मरीचिव विसंवादको, तित्थियानं अत्ताव अनुपलब्भसभावो च न होति, अथ खो बाधनप्पभवसन्तिनिय्यानप्पकारेन तच्छाविपरीतभूतभावेन अरियञाणस्स गोचरो होतियेव. एस अग्गिलक्खणं विय, लोकपकति विय च तच्छाविपरीतभूतभावो सच्चट्ठोति वेदितब्बो. यथाह इदं दुक्खन्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेतन्ति (सं. नि. 5.1090) वित्थारो. अपिच
नाबाधकं यतो दुक्खं, दुक्खा अञ्ञं न बाधकं;
बाधकत्तनियामेन, ततो सच्चमिदं मतं.
तं विना नाञ्ञतो दुक्खं, न होति न च तं ततो;
दुक्खहेतुनियामेन, इति सच्चं विसत्तिका.
नाञ्ञा निब्बानतो सन्ति, सन्तं न च न तं यतो;
सन्तभावनियामेन, ततो सच्चमिदं मतं.
मग्गा अञ्ञं न निय्यानं, अनिय्यानो न चापि सो;
तच्छनिय्यानभावत्ता, इति सो सच्चसम्मतो.
इति तच्छाविपल्लास, भूतभावं चतूस्वपि;
दुक्खादीस्वविसेसेन, सच्चट्ठं आहु पण्डिताति.
एवं अत्थतो विनिच्छयो वेदितब्बो.
534. कथं अत्थुद्धारतो? इधायं सच्च-सद्दो अनेकेसु अत्थेसु दिस्सति. सेय्यथिदं सच्चं भणे न कुज्झेय्याति-आदीसु (ध. प. 224) वाचासच्चे. सच्चे ठिता समणब्राह्मणा चाति-आदीसु (जा. 2.21.433) विरतिसच्चे. कस्मा नु सच्चानि वदन्ति नाना पवादियासे कुसलावदानाति-आदीसु (सु. नि. 891) दिट्ठिसच्चे. एकं हि सच्चं न दुतियन्ति-आदीसु (सु. नि. 890) परमत्थसच्चे निब्बाने चेव मग्गे च. चतुन्नं अरियसच्चानं कति कुसलाति-आदीसु (विभ. 216) अरियसच्चे. स्वायमिधापि अरियसच्चे वत्ततीति एवमेत्थ अत्थुद्धारतोपि विनिच्छयो वेदितब्बो. 535. अनूनाधिकतोति कस्मा पन चत्तारेव अरियसच्चानि वुत्तानि अनूनानि अनधिकानीति चे? अञ्ञस्सासम्भवतो अञ्ञतरस्स च अपनेय्याभावतो. न हि एतेहि अञ्ञं अधिकं वा, एतेसं वा एकम्पि अपनेतब्बं सम्भोति. यथाह इध, भिक्खवे, आगच्छेय्य समणो वा ब्राह्मणो वा नेतं दुक्खं अरियसच्चं, अञ्ञं दुक्खं अरियसच्चं. अहमेतं दुक्खं अरियसच्चं ठपेत्वा अञ्ञं दुक्खं अरियसच्चं पञ्ञपेस्सामीति नेतं ठानं विज्जतीति-आदि. यथा चाह यो हि कोचि, भिक्खवे, समणो वा ब्राह्मणो वा एवं वदेय्य नेतं दुक्खं पठमं अरियसच्चं यं समणेन गोतमेन देसितं, अहमेतं दुक्खं पठमं अरियसच्चं पच्चक्खाय अञ्ञं दुक्खं पठमं अरियसच्चं पञ्ञपेस्सामीति नेतं ठानं विज्जतीति-आदि (सं. नि. 5.1086). अपिच पवत्तिमाचिक्खन्तो भगवा सहेतुकं आचिक्खि, निवत्तिञ्च स-उपायं. इति पवत्तिनिवत्तितदुभयहेतूनं एतपरमतो चत्तारेव वुत्तानि. तथा परिञ्ञेय्यपहातब्बसच्छिकातब्बभावेतब्बानं, तण्हावत्थुतण्हातण्हानिरोधतण्हानिरोधुपायानं, आलय-आलयारामता-आलयसमुग्घात-आलयसमुग्घातुपायानञ्च वसेनापि चत्तारेव वुत्तानीति एवमेत्थ अनूनाधिकतो विनिच्छयो वेदितब्बो. 536. कमतोति अयम्पि देसनाक्कमोव. एत्थ च ओळारिकत्ता, सब्बसत्तसाधारणत्ता च सुविञ्ञेय्यन्ति दुक्खसच्चं पठमं वुत्तं. तस्सेव हेतुदस्सनत्थं तदनन्तरं समुदयसच्चं. हेतुनिरोधा फलनिरोधोति ञापनत्थं ततो निरोधसच्चं. तदधिगमुपायदस्सनत्थं अन्ते मग्गसच्चं. भवसुखस्सादगधितानं वा सत्तानं संवेगजननत्थं पठमं दुक्खमाह. तं नेव अकतं आगच्छति न इस्सरनिम्मानादितो होति, इतो पन होतीति ञापनत्थं तदनन्तरं समुदयं. ततो सहेतुकेन दुक्खेन अभिभूतत्ता संविग्गमानसानं दुक्खनिस्सरणगवेसीनं निस्सरणदस्सनेन अस्सासजननत्थं निरोधं. ततो निरोधाधिगमत्थं निरोधसम्पापकं मग्गन्ति एवमेत्थ कमतो विनिच्छयो वेदितब्बो. 537. जाति-आदीनं निच्छयाति ये ते अरियसच्चानि निद्दिसन्तेन भगवता जातिपि दुक्खा, जरापि दुक्खा, मरणम्पि दुक्खं, सोकपरिदेवदुक्खदोमनस्सुपायासापि दुक्खा, अप्पियेहि सम्पयोगो दुक्खो, पियेहि विप्पयोगो दुक्खो, यम्पिच्छं न लभति तम्पि दुक्खं, संखित्तेन पञ्चुपादानक्खन्धा दुक्खाति (विभ. 190) दुक्खनिद्देसे द्वादस धम्मा, यायं तण्हा पोनोब्भविका नन्दीरागसहगता तत्रतत्राभिनन्दिनी. सेय्यथिदं, कामतण्हा, भवतण्हा, विभवतण्हाति (विभ. 203) समुदयनिद्देसे तिविधा तण्हा, यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयोति (विभ. 204) एवं निरोधनिद्देसे अत्थतो एकमेव निब्बानं, कतमं दुक्खनिरोधगामिनीपटिपदा अरियसच्चं, अयमेव अरियो अट्ठङ्गिको मग्गो. सेय्यथिदं सम्मादिट्ठि
पे
सम्मासमाधीति (विभ. 205) एवं मग्गनिद्देसे अट्ठ धम्माति इति चतुन्नं सच्चानं निद्देसे जाति-आदयो धम्मा वुत्ता, तेसं जाति-आदीनं निच्छयापि एत्थ विनिच्छयो वेदितब्बो.