16. Indriyasaccaniddeso

इन्द्रियवित्थारकथा

525. धातूनं अनन्तरं उद्दिट्ठानि पन इन्द्रियानीति बावीसतिन्द्रियानि– चक्खुन्द्रियं सोतिन्द्रियं घानिन्द्रियं जिव्हिन्द्रियं कायिन्द्रियं मनिन्द्रियं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियं सुखिन्द्रियं दुक्खिन्द्रियं सोमनस्सिन्द्रियं दोमनस्सिन्द्रियं उपेक्खिन्द्रियं सद्धिन्द्रियं वीरियिन्द्रियं सतिन्द्रियं समाधिन्द्रियं पञ्ञिन्द्रियं अनञ्ञातञ्ञस्सामीतिन्द्रियं अञ्ञिन्द्रियं अञ्ञाताविन्द्रियन्ति. तत्थ–
अत्थतो लक्खणादीहि, कमतो च विजानिया;
भेदाभेदा तथा किच्चा, भूमितो च विनिच्छयं.
तत्थ चक्खादीनं ताव चक्खतीति चक्खूति-आदिना नयेन अत्थो पकासितो. पच्छिमेसु पन तीसु पठमं पुब्बभागे अनञ्ञातं अमतं पदं चतुसच्चधम्मं वा जानिस्सामीति एवं पटिपन्नस्स उप्पज्जनतो इन्द्रियट्ठसम्भवतो च अनञ्ञातञ्ञस्सामीतिन्द्रियन्ति वुत्तं. दुतियं आजाननतो इन्द्रियट्ठसम्भवतो च अञ्ञिन्द्रियं. ततियं अञ्ञाताविनो चतूसु सच्चेसु निट्ठितञ्ञाणकिच्चस्स खीणासवस्स उप्पज्जनतो इन्द्रियट्ठसम्भवतो च अञ्ञाताविन्द्रियं.
को पन नेसं इन्द्रियट्ठो नामाति? इन्दलिङ्गट्ठो इन्द्रियट्ठो. इन्ददेसितट्ठो इन्द्रियट्ठो. इन्ददिट्ठट्ठो इन्द्रियट्ठो. इन्दसिट्ठट्ठो इन्द्रियट्ठो. इन्दजुट्ठट्ठो इन्द्रियट्ठो. सो सब्बोपि इध यथायोगं युज्जति. भगवा हि सम्मासम्बुद्धो परमिस्सरियभावतो इन्दो. कुसलाकुसलञ्च कम्मं, कम्मेसु कस्सचि इस्सरियाभावतो. तेनेवेत्थ कम्मसञ्जनितानि ताव इन्द्रियानि कुसलाकुसलकम्मं उल्लिङ्गेन्ति. तेन च सिट्ठानीति इन्दलिङ्गट्ठेन इन्दसिट्ठट्ठेन च इन्द्रियानि. सब्बानेव पनेतानि भगवता यथाभूततो पकासितानि अभिसम्बुद्धानि चाति इन्ददेसितट्ठेन इन्ददिट्ठट्ठेन च इन्द्रियानि. तेनेव भगवता मुनिन्देन कानिचि गोचरासेवनाय कानिचि भावनासेवनाय सेवितानीति इन्दजुट्ठट्ठेनापि इन्द्रियानि.
अपिच आधिपच्चसङ्खातेन इस्सरियट्ठेनापि एतानि इन्द्रियानि. चक्खुविञ्ञाणादिप्पवत्तियञ्हि चक्खादीनं सिद्धं आधिपच्चं, तस्मिं तिक्खे तिक्खत्ता मन्दे च मन्दत्ताति. अयं तावेत्थ अत्थतो विनिच्छयो.
लक्खणादीहीति लक्खणरसपच्चुपट्ठानपदट्ठानेहिपि चक्खादीनं विनिच्छयं विजानियाति अत्थो. तानि च नेसं लक्खणादीनि खन्धनिद्देसे वुत्तानेव. पञ्ञिन्द्रियादीनि हि चत्तारि अत्थतो अमोहोयेव. सेसानि तत्थ सरूपेनेव आगतानि.
526. कमतोति अयम्पि देसनाक्कमोव. तत्थ अज्झत्तधम्मे परिञ्ञाय अरियभूमिपटिलाभो होतीति अत्तभावपरियापन्नानि चक्खुन्द्रियादीनि पठमं देसितानि. सो पन अत्तभावो यं धम्मं उपादाय इत्थीति वा पुरिसोति वा सङ्खं गच्छति, अयं सोति निदस्सनत्थं ततो इत्थिन्द्रियं पुरिसिन्द्रियञ्च. सो दुविधोपि जीवितिन्द्रियपटिबद्धवुत्तीति ञापनत्थं ततो जीवितिन्द्रियं. याव तस्स पवत्ति, ताव एतेसं वेदयितानं अनिवत्ति. यञ्च किञ्चि वेदयितं, सब्बं तं दुक्खन्ति ञापनत्थं ततो सुखिन्द्रियादीनि. तंनिरोधत्थं पन एते धम्मा भावेतब्बाति पटिपत्तिदस्सनत्थं ततो सद्धादीनि. इमाय पटिपत्तिया एस धम्मो पठमं अत्तनि पातुभवतीति पटिपत्तिया अमोघभावदस्सनत्थं ततो अनञ्ञातञ्ञस्सामीतिन्द्रियं. तस्सेव फलत्ता ततो अनन्तरं भावेतब्बतो च ततो अञ्ञिन्द्रियं. ततो परं भावनाय इमस्स अधिगमो, अधिगते च पन इमस्मिं नत्थि किञ्चि उत्तरि करणीयन्ति ञापनत्थं अन्ते परमस्सासभूतं अञ्ञाताविन्द्रियं देसितन्ति अयमेत्थ कमो.
भेदाभेदाति जीवितिन्द्रियस्सेव चेत्थ भेदो. तञ्हि रूपजीवितिन्द्रियं अरूपजीवितिन्द्रियन्ति दुविधं होति. सेसानं अभेदोति एवमेत्थ भेदाभेदतो विनिच्छयं विजानिया.
527. किच्चाति किं इन्द्रियानं किच्चन्ति चे. चक्खुन्द्रियस्स ताव “चक्खायतनं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं इन्द्रियपच्चयेन पच्चयो”ति वचनतो यं तं इन्द्रियपच्चयभावेन साधेतब्बं अत्तनो तिक्खमन्दादिभावेन चक्खुविञ्ञाणादिधम्मानं तिक्खमन्दादिसङ्खातं अत्ताकारानुवत्तापनं, इदं किच्चं. एवं सोतघानजिव्हाकायानं. मनिन्द्रियस्स पन सहजातधम्मानं अत्तनो वसवत्तापनं. जीवितिन्द्रियस्स सहजातधम्मानुपालनं. इत्थिन्द्रियपुरिसिन्द्रियानं इत्थिपुरिसलिङ्गनिमित्तकुत्ताकप्पाकारानुविधानं. सुखदुक्खसोमनस्सदोमनस्सिन्द्रियानं सहजातधम्मे अभिभवित्वा यथासकं ओळारिकाकारानुपापनं. उपेक्खिन्द्रियस्स सन्तपणीतमज्झत्ताकारानुपापनं. सद्धादीनं पटिपक्खाभिभवनं सम्पयुत्तधम्मानञ्च पसन्नाकारादिभावसम्पापनं. अनञ्ञातञ्ञस्सामीतिन्द्रियस्स संयोजनत्तयप्पहानञ्चेव सम्पयुत्तानञ्च तप्पहानाभिमुखभावकरणं. अञ्ञिन्द्रियस्स कामरागब्यापादादितनुकरणप्पहानञ्चेव सहजातानञ्च अत्तनो वसानुवत्तापनं. अञ्ञाताविन्द्रियस्स सब्बकिच्चेसु उस्सुक्कप्पहानञ्चेव अमताभिमुखभावपच्चयता च सम्पयुत्तानन्ति एवमेत्थ किच्चतो विनिच्छयं विजानिया.
528. भूमितोति चक्खुसोतघानजिव्हाकाय-इत्थिपुरिससुखदुक्खदोमनस्सिन्द्रियानि चेत्थ कामावचरानेव. मनिन्द्रियजीवितिन्द्रिय-उपेक्खिन्द्रियानि सद्धावीरियसतिसमाधिपञ्ञिन्द्रियानि च चतुभूमिपरियापन्नानि. सोमनस्सिन्द्रियं कामावचररूपावचरलोकुत्तरवसेन भूमित्तयपरियापन्नं. अवसाने तीणि लोकुत्तरानेवाति एवमेत्थ भूमितोपि विनिच्छयं विजानेय्य. एवं हि विजानन्तो–
संवेगबहुलो भिक्खु, ठितो इन्द्रियसंवरे;
इन्द्रियानि परिञ्ञाय, दुक्खस्सन्तं करिस्सतीति.

इदं इन्द्रियानं वित्थारकथामुखं.