धातुवित्थारकथा

517. तदनन्तरा पन धातुयोति अट्ठारस धातुयो– चक्खुधातु, रूपधातु, चक्खुविञ्ञाणधातु, सोतधातु, सद्दधातु, सोतविञ्ञाणधातु, घानधातु, गन्धधातु, घानविञ्ञाणधातु, जिव्हाधातु, रसधातु, जिव्हाविञ्ञाणधातु, कायधातु, फोट्ठब्बधातु, कायविञ्ञाणधातु, मनोधातु, धम्मधातु, मनोविञ्ञाणधातूति. तत्थ–
अत्थतो लक्खणादीहि, कम तावत्वसङ्खतो;
पच्चया अथ दट्ठब्बा, वेदितब्बो विनिच्छयो.
तत्थ अत्थतोति चक्खतीति चक्खु. रूपयतीति रूपं. चक्खुस्स विञ्ञाणं चक्खुविञ्ञाणन्ति एवमादिना ताव नयेन चक्खादीनं विसेसत्थतो वेदितब्बो विनिच्छयो. अविसेसेन पन विदहति, धीयते, विधानं, विधीयते एताय, एत्थ वा धीयतीति धातु. लोकिया हि धातुयो कारणभावेन ववत्थिता हुत्वा सुवण्णरजतादिधातुयो विय सुवण्णरजतादिं अनेकप्पकारं संसारदुक्खं विदहन्ति. भारहारेहि च भारो विय, सत्तेहि धीयन्ते, धारियन्तीति अत्थो. दुक्खविधानमत्तमेव चेसा, अवसवत्तनतो. एताहि च करणभूताहि संसारदुक्खं सत्तेहि अनुविधीयति. तथाविहितञ्च तं एतास्वेव धीयति, ठपियतीति अत्थो. इति चक्खादीसु एकेको धम्मो यथासम्भवं विदहति, धीयतीति-आदिना अत्थवसेन धातूति वुच्चति.
518. अपिच यथा तित्थियानं अत्ता नाम सभावतो नत्थि, न एवमेता, एता पन अत्तनो सभावं धारेन्तीति धातुयो. यथा लोके विचित्ता हरितालमनोसिलादयो सेलावयवा धातुयोति वुच्चन्ति, एवमेतापि धातुयो विय धातुयो. विचित्ता हेते ञाणञेय्यावयवाति. यथा वा सरीरसङ्खातस्स समुदायस्स अवयवभूतेसु रससोणितादीसु अञ्ञमञ्ञविसभागलक्खणपरिच्छिन्नेसु धातुसमञ्ञा, एवमेतेसुपि पञ्चक्खन्धसङ्खातस्स अत्तभावस्स अवयवेसु धातुसमञ्ञा वेदितब्बा. अञ्ञमञ्ञविसभागलक्खणपरिच्छिन्ना हेते चक्खादयोति. अपिच धातूति निज्जीवमत्तस्सेवेतं अधिवचनं. तथा हि भगवा “छ धातुरो अयं भिक्खु पुरिसो”ति-आदीसु (म. नि. 3.344) जीवसञ्ञासमूहननत्थं धातुदेसनं अकासीति.
तस्मा यथावुत्तेन अत्थेन चक्खु च तं धातु च चक्खुधातु…पे… मनोविञ्ञाणञ्च तं धातु च मनोविञ्ञाणधातूति. एवं तावेत्थ अत्थतो वेदितब्बो विनिच्छयो.
519. लक्खणादितोति चक्खादीनं लक्खणादितोपेत्थ वेदितब्बो विनिच्छयो. तानि च पन नेसं लक्खणादीनि खन्धनिद्देसे वुत्तनयेनेव वेदितब्बानि.
कमतोति इधापि पुब्बे वुत्तेसु उप्पत्तिक्कमादीसु देसनाक्कमोव युज्जति. सो च पनायं हेतुफलानुपुब्बववत्थानवसेन वुत्तो. चक्खुधातु रूपधातूति इदञ्हि द्वयं हेतु, चक्खुविञ्ञाणधातूति फलं. एवं सब्बत्थ.
520. तावत्वतोति तावभावतो. इदं वुत्तं होति– तेसु तेसु हि सुत्ताभिधम्मप्पदेसेसु “आभाधातु, सुभधातु, आकासानञ्चायतनधातु, विञ्ञाणञ्चायतनधातु, आकिञ्चञ्ञायतनधातु, नेवसञ्ञानासञ्ञायतनधातु, सञ्ञावेदयितनिरोधधातु” (सं. नि. 2.95), “कामधातु ब्यापादधातु, विहिंसाधातु, नेक्खम्मधातु, अब्यापादधातु, अविहिंसाधातु” (विभ. 182; दी. नि. 3.305; म. नि. 3.125), “सुखधातु, दुक्खधातु, सोमनस्सधातु, दोमनस्सधातु, उपेक्खाधातु, अविज्जाधातु” (विभ. 180; म. नि. 3.125), “आरम्भधातु, निक्कमधातु, परक्कमधातु” (सं. नि. 5.183), “हीनधातु, मज्झिमधातु, पणीतधातु” (दी. नि. 3.305), “पथवीधातु, आपोधातु, तेजोधातु, वायोधातु (दी. नि. 3.311), आकासधातु, विञ्ञाणधातु” (म. नि. 3.125; विभ. 172), “सङ्खतधातु, असङ्खतधातु” (म. नि. 3.125), “अनेकधातु नानाधातु लोको”ति (दी. नि. 2.366; म. नि. 1.148) एवमादयो अञ्ञापि धातुयो दिस्सन्ति. एवं सति सब्बासं वसेन परिच्छेदं अकत्वा कस्मा अट्ठारसाति अयमेव परिच्छेदो कतोति चे. सभावतो विज्जमानानं सब्बधातूनं तदन्तोगधत्ता.
रूपधातुयेव हि आभाधातु, सुभधातु पन रूपादिपटिबद्धा. कस्मा, सुभनिमित्तत्ता. सुभनिमित्तञ्हि सुभधातु. तञ्च रूपादिविनिमुत्तं न विज्जति. कुसलविपाकारम्मणा वा रूपादयो एव सुभधातूति रूपादिमत्तमेवेसा. आकासानञ्चायतनधातु-आदीसु चित्तं मनोविञ्ञाणधातुयेव, सेसा धम्मधातु. सञ्ञावेदयितनिरोधधातु पन सभावतो नत्थि. धातुद्वयनिरोधमत्तमेव हि सा.
कामधातु धम्मधातुमत्तं वा होति. यथाह– “तत्थ कतमा कामधातु? कामपटिसंयुत्तो तक्को वितक्को मिच्छासङ्कप्पो”ति (विभ. 182). अट्ठारसापि वा धातुयो. यथाह– “हेट्ठतो अवीचिनिरयं परियन्तं करित्वा उपरितो परनिम्मितवसवत्ती देवे अन्तोकरित्वा यं एतस्मिं अन्तरे एत्थावचरा एत्थ परियापन्ना खन्धधातु-आयतना रूपा वेदना सञ्ञा सङ्खारा विञ्ञाणं, अयं वुच्चति कामधातू”ति (विभ. 182).
नेक्खम्मधातु धम्मधातु एव, “सब्बेपि कुसला धम्मा नेक्खम्मधातू”ति (विभ. 182) वचनतो मनोविञ्ञाणधातुपि होतियेव. ब्यापादविहिंसा-अब्यापाद-अविहिंसासुख-दुक्ख-सोमनस्स-दोमनस्सुपेक्खा-अविज्जा-आरम्भ-निक्कम-परक्कमधातुयो धम्मधातुयेव.
हीनमज्झिमपणीतधातुयो अट्ठारस धातुमत्तमेव. हीना हि चक्खादयो हीना धातु, मज्झिमपणीता मज्झिमा चेव पणीता च. निप्परियायेन पन अकुसला धम्मधातुमनोविञ्ञाणधातुयो हीनधातु, लोकिया कुसलाब्याकता उभोपि चक्खुधातु-आदयो च मज्झिमधातु, लोकुत्तरा पन धम्मधातुमनोविञ्ञाणधातुयो पणीतधातु.
पथवीतेजोवायोधातुयो फोट्ठब्बधातुयेव, आपोधातु आकासधातु च धम्मधातुयेव. विञ्ञाणधातु चक्खुविञ्ञाणादिसत्तविञ्ञाणधातुसङ्खेपोयेव.
सत्तरस धातुयो धम्मधातु-एकदेसो च सङ्खतधातु, असङ्खता पन धातु धम्मधातु-एकदेसोव. अनेकधातुनानाधातुलोको पन अट्ठारस धातुप्पभेदमत्तमेवाति. इति सभावतो विज्जमानानं सब्बधातूनं तदन्तोगधत्ता अट्ठारसेव वुत्ताति.
521. अपिच विजाननसभावे विञ्ञाणे जीवसञ्ञीनं सञ्ञासमूहननत्थम्पि अट्ठारसेव वुत्ता. सन्ति हि सत्ता विजाननसभावे विञ्ञाणे जीवसञ्ञिनो, तेसं चक्खुसोतघानजिव्हाकायमनोधातुमनोविञ्ञाणधातुभेदेन तस्स अनेकतं चक्खुरूपादिपच्चयायत्तवुत्तिताय अनिच्चतञ्च पकासेत्वा दीघरत्तानुसयितं जीवसञ्ञं समूहनितुकामेन भगवता अट्ठारस धातुयो पकासिता. किञ्च भिय्यो तथा वेनेय्यज्झासयवसेन च. ये च इमाय अनतिसङ्खेपवित्थाराय देसनाय वेनेय्यसत्ता, तदज्झासयवसेन च अट्ठारसेव पकासिता.
सङ्खेपवित्थारनयेन तथा तथा हि,
धम्मं पकासयति एस यथा यथास्स;
सद्धम्मतेजविहतं विलयं खणेन,
वेनेय्यसत्तहदयेसु तमो पयातीति.

एवमेत्थ तावत्वतो वेदितब्बो विनिच्छयो.

522. सङ्खतोति चक्खुधातु ताव जातितो एको धम्मोत्वेव सङ्खं गच्छति चक्खुपसादवसेन, तथा सोतघानजिव्हाकायरूपसद्दगन्धरसधातुयो सोतप्पसादादिवसेन, फोट्ठब्बधातु पन पथवीतेजोवायोवसेन तयो धम्माति सङ्खं गच्छति. चक्खुविञ्ञाणधातु कुसलाकुसलविपाकवसेन द्वे धम्माति सङ्खं गच्छति, तथा सोतघानजिव्हाकायविञ्ञाणधातुयो. मनोधातु पन पञ्चद्वारावज्जनकुसलाकुसलविपाकसम्पटिच्छनवसेन तयो धम्माति सङ्खं गच्छति. धम्मधातु तिण्णं अरूपक्खन्धानं सोळसन्नं सुखुमरूपानं असङ्खताय च धातुया वसेन वीसति धम्माति सङ्खं गच्छति. मनोविञ्ञाणधातु सेसकुसलाकुसलाब्याकतविञ्ञाणवसेन छसत्तति धम्माति सङ्खं गच्छति. एवमेत्थ सङ्खतोपि वेदितब्बो विनिच्छयो.
523. पच्चयाति एत्थ च चक्खुधातु ताव चक्खुविञ्ञाणधातुया विप्पयुत्तपुरेजात-अत्थि-अविगतनिस्सयिन्द्रियपच्चयानं वसेन छहि पच्चयेहि पच्चयो होति, रूपधातु पुरेजात-अत्थि-अविगतारम्मणपच्चयानं वसेन चतूहि पच्चयेहि पच्चयो होति. एवं सोतविञ्ञाणधातु-आदीनं सोतधातुसद्दधातु-आदयो. पञ्चन्नं पन नेसं आवज्जनमनोधातु अनन्तरसमनन्तरनत्थिविगतानन्तरूपनिस्सयवसेन पञ्चहि पच्चयेहि पच्चयो होति, ता च पञ्चपि सम्पटिच्छनमनोधातुया. तथा सम्पटिच्छनमनोधातु सन्तीरणमनोविञ्ञाणधातुया, सा च वोट्ठब्बनमनोविञ्ञाणधातुया, वोट्ठब्बनमनोविञ्ञाणधातु च जवनमनोविञ्ञाणधातुया. जवनमनोविञ्ञाणधातु पन अनन्तराय जवनमनोविञ्ञाणधातुया तेहि चेव पञ्चहि आसेवनपच्चयेन चाति छहि पच्चयेहि पच्चयो होति. एस ताव पञ्चद्वारे नयो.
मनोद्वारे पन भवङ्गमनोविञ्ञाणधातु आवज्जनमनोविञ्ञाणधातुया. आवज्जनमनोविञ्ञाणधातु च जवनमनोविञ्ञाणधातुया पुरिमेहि पञ्चहि पच्चयेहि पच्चयो होति. धम्मधातु पन सत्तन्नम्पि विञ्ञाणधातूनं सहजात-अञ्ञमञ्ञनिस्सयसम्पयुत्त-अत्थि-अविगतादीहि बहुधा पच्चयो होति. चक्खुधातु-आदयो पन एकच्चा च धम्मधातु एकच्चाय मनोविञ्ञाणधातुया आरम्मणपच्चयादीहिपि पच्चया होन्ति. चक्खुविञ्ञाणधातु-आदीनञ्च न केवलं चक्खुरूपादयो पच्चया होन्ति, अथ खो आलोकादयोपि. तेनाहु पुब्बाचरिया–
“चक्खुरूपालोकमनसिकारे पटिच्च उप्पज्जति चक्खुविञ्ञाणं. सोतसद्दविवरमनसिकारे पटिच्च उप्पज्जति सोतविञ्ञाणं. घानगन्धवायुमनसिकारे पटिच्च उप्पज्जति घानविञ्ञाणं. जिव्हारस-आपमनसिकारे पटिच्च उप्पज्जति जिव्हाविञ्ञाणं. कायफोट्ठब्बपथवीमनसिकारे पटिच्च उप्पज्जति कायविञ्ञाणं. भवङ्गमनधम्ममनसिकारे पटिच्च उप्पज्जति मनोविञ्ञाणन्”ति.
अयमेत्थ सङ्खेपो. वित्थारतो पन पच्चयप्पभेदो पटिच्चसमुप्पादनिद्देसे आविभविस्सतीति एवमेत्थ पच्चयतोपि वेदितब्बो विनिच्छयो.
524. दट्ठब्बतोति दट्ठब्बतोपेत्थ विनिच्छयो वेदितब्बोति अत्थो. सब्बा एव हि सङ्खतधातुयो पुब्बन्तापरन्तविवित्ततो धुवसुभसुखत्तभावसुञ्ञतो पच्चयायत्तवुत्तितो च दट्ठब्बा.
विसेसतो पनेत्थ भेरितलं विय चक्खुधातु दट्ठब्बा, दण्डो विय रूपधातु, सद्दो विय चक्खुविञ्ञाणधातु. तथा आदासतलं विय चक्खुधातु, मुखं विय रूपधातु, मुखनिमित्तं विय चक्खुविञ्ञाणधातु. अथ वा उच्छुतिला विय चक्खुधातु, यन्तचक्कयट्ठि विय रूपधातु, उच्छुरसतेलानि विय चक्खुविञ्ञाणधातु. तथा अधरारणी विय चक्खुधातु, उत्तरारणी विय रूपधातु, अग्गि विय चक्खुविञ्ञाणधातु. एस नयो सोतधातु-आदीसु.
मनोधातु पन यथासम्भवतो चक्खुविञ्ञाणधातु-आदीनं पुरेचरानुचरा विय दट्ठब्बा.
धम्मधातुया वेदनाक्खन्धो सल्लमिव सूलमिव च दट्ठब्बो. सञ्ञासङ्खारक्खन्धा वेदनासल्लसूलयोगा-आतुरा विय, पुथुज्जनानं वा सञ्ञा आसादुक्खजननतो रित्तमुट्ठि विय. अयथाभुच्चनिमित्तगाहकतो वनमिगो विय. सङ्खारा पटिसन्धियं पक्खिपनतो अङ्गारकासुयं खिपनकपुरिसा विय. जाति दुक्खानुबन्धतो राजपुरिसानुबन्धचोरा विय. सब्बानत्थावहस्स खन्धसन्तानस्स हेतुतो विसरुक्खबीजानि विय. रूपं नानाविधुपद्दवनिमित्ततो खुरचक्कं विय दट्ठब्बं. असङ्खता पन धातु अमततो सन्ततो खेमतो च दट्ठब्बा. कस्मा? सब्बानत्थावहस्स पटिपक्खभूतत्ता.
मनोविञ्ञाणधातु आरम्मणेसु ववत्थानाभावतो अरञ्ञमक्कटो विय, दुद्दमनतो अस्सखळुङ्को विय, यत्थकामनिपातितो वेहासक्खित्तदण्डो विय, लोभदोसादिनानप्पकारकिलेसवेसयोगतो रङ्गनटो विय दट्ठब्बाति.

इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे

पञ्ञाभावनाधिकारे

आयतनधातुनिद्देसो नाम

Pannarasamo paricchedo.