15. आयतनधातुनिद्देसो
आयतनवित्थारकथा
510. आयतनानीति द्वादसायतनानि– चक्खायतनं, रूपायतनं, सोतायतनं, सद्दायतनं, घानायतनं, गन्धायतनं, जिव्हायतनं, रसायतनं, कायायतनं, फोट्ठब्बायतनं, मनायतनं, धम्मायतनन्ति. तत्थ–
अत्थ लक्खण तावत्व, कम सङ्खेप वित्थारा;
तथा दट्ठब्बतो चेव, विञ्ञातब्बो विनिच्छयो.
तत्थ विसेसतो ताव चक्खतीति चक्खु, रूपं अस्सादेति विभावेति चाति अत्थो. रूपयतीति रूपं, वण्णविकारं आपज्जमानं हदयङ्गतभावं पकासेतीति अत्थो. सुणातीति सोतं. सप्पतीति सद्दो, उदाहरियतीति अत्थो. घायतीति घानं. गन्धयतीति गन्धो. अत्तनो वत्थुं सूचयतीति अत्थो. जीवितं अव्हयतीति जिव्हा. रसन्ति तं सत्ताति रसो, अस्सादेन्तीति अत्थो. कुच्छितानं सासवधम्मानं आयोति कायो. आयोति उप्पत्तिदेसो. फुसियतीति फोट्ठब्बं. मुनातीति मनो. अत्तनो लक्खणं धारेन्तीति धम्मा. 511. अविसेसतो पन आयतनतो, आयानं तननतो, आयतस्स च नयनतो आयतनन्ति वेदितब्बं. चक्खुरूपादीसु हि तंतंद्वारारम्मणा चित्तचेतसिका धम्मा सेन सेन अनुभवनादिना किच्चेन आयतन्ति उट्ठहन्ति घटन्ति, वायमन्तीति वुत्तं होति. ते च आयभूते धम्मे एतानि तनोन्ति, वित्थारेन्तीति वुत्तं होति, इदञ्च अनमतग्गे संसारे पवत्तं अतीव आयतं संसारदुक्खं याव न निवत्तति, ताव नयन्तेव, पवत्तयन्तीति वुत्तं होति. इति सब्बेपिमे धम्मा आयतनतो, आयानं तननतो, आयतस्स च नयनतो आयतनं आयतनन्ति वुच्चन्ति. 512. अपिच निवासट्ठानट्ठेन आकरट्ठेन समोसरणट्ठानट्ठेन सञ्जातिदेसट्ठेन कारणट्ठेन च आयतनं वेदितब्बं. तथा हि लोके “इस्सरायतनं वासुदेवायतनन्”ति-आदीसु निवासट्ठानं आयतनन्ति वुच्चति. “सुवण्णायतनं रजतायतनन्”ति-आदीसु आकरो. सासने पन “मनोरम्मे आयतने सेवन्ति नं विहङ्गमा”ति-आदीसु (a. नि. 5.38) समोसरणट्ठानं. “दक्खिणापथो गुन्नं आयतनन्”ति-आदीसु सञ्जातिदेसो. “तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सति-आयतने”ति-आदीसु (a. नि. 3.102) कारणं. चक्खु-आदीसु चापि ते ते चित्तचेतसिका धम्मा निवसन्ति तदायत्तवुत्तितायाति चक्खादयो च नेसं निवासट्ठानं. चक्खादीसु च ते आकिण्णा तन्निस्सितत्ता तदारम्मणत्ता चाति चक्खादयो नेसं आकरो. चक्खादयो च नेसं समोसरणट्ठानं, तत्थ तत्थ वत्थुद्वारारम्मणवसेन समोसरणतो. चक्खादयो च नेसं सञ्जातिदेसो, तन्निस्सयारम्मणभावेन तत्थेव उप्पत्तितो. चक्खादयो च नेसं कारणं, तेसं अभावे अभावतोति. इति निवासट्ठानट्ठेन, आकरट्ठेन, समोसरणट्ठानट्ठेन, सञ्जातिदेसट्ठेन, कारणट्ठेनचाति इमेहिपि कारणेहि एते धम्मा आयतनं आयतनन्ति वुच्चन्ति. तस्मा यथावुत्तेन अत्थेन चक्खु च तं आयतनञ्चाति चक्खायतनं…पे… धम्मा च ते आयतनञ्चाति धम्मायतनन्ति एवं तावेत्थ अत्थतो विञ्ञातब्बो विनिच्छयो. 513. लक्खणाति चक्खादीनं लक्खणतोपेत्थ विञ्ञातब्बो विनिच्छयो. तानि च पन तेसं लक्खणानि खन्धनिद्देसे वुत्तनयेनेव वेदितब्बानि. तावत्वतोति तावभावतो. इदं वुत्तं होति– चक्खादयोपि हि धम्मा एव, एवं सति धम्मायतनमिच्चेव अवत्वा कस्मा द्वादसायतनानीति वुत्तानीति चे. छविञ्ञाणकायुप्पत्तिद्वारारम्मणववत्थानतो इध छन्नं विञ्ञाणकायानं द्वारभावेन आरम्मणभावेन च ववत्थानतो अयमेतेसं भेदो होतीति द्वादस वुत्तानि, चक्खुविञ्ञाणवीथिपरियापन्नस्स हि विञ्ञाणकायस्स चक्खायतनमेव उप्पत्तिद्वारं, रूपायतनमेव चारम्मणं, तथा इतरानि इतरेसं. छट्ठस्स पन भवङ्गमनसङ्खातो मनायतनेकदेसोव उप्पत्तिद्वारं, असाधारणमेव च धम्मायतनं आरम्मणन्ति इति छन्नं विञ्ञाणकायानं उप्पत्तिद्वारारम्मणववत्थानतो द्वादस वुत्तानीति एवमेत्थ तावत्वतो विञ्ञातब्बो विनिच्छयो. 514. कमतोति इधापि पुब्बे वुत्तेसु उप्पत्तिक्कमादीसु देसनाक्कमोव युज्जति. अज्झत्तिकेसु हि आयतनेसु सनिदस्सनसप्पटिघविसयत्ता चक्खायतनं पाकटन्ति पठमं देसितं, ततो अनिदस्सनसप्पटिघविसयानि सोतायतनादीनि. अथ वा दस्सनानुत्तरियसवनानुत्तरियहेतुभावेन बहूपकारत्ता अज्झत्तिकेसु चक्खायतनसोतायतनानि पठमं देसितानि, ततो घानायतनादीनि तीणि, पञ्चन्नम्पि गोचरविसयत्ता अन्ते मनायतनं, चक्खायतनादीनं पन गोचरत्ता तस्स तस्स अन्तरन्तरानि बाहिरेसु रूपायतनादीनि. अपिच विञ्ञाणुप्पत्तिकारणववत्थानतोपि अयमेतेसं कमो वेदितब्बो. वुत्तञ्हेतं “चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं…पे… मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणन्”ति (म. नि. 3.421; सं. नि. 2.43). एवं कमतोपेत्थ विञ्ञातब्बो विनिच्छयो. 515. सङ्खेपवित्थाराति सङ्खेपतो हि मनायतनस्स चेव धम्मायतनेकदेसस्स च नामेन तदवसेसानञ्च आयतनानं रूपेन सङ्गहितत्ता द्वादसापि आयतनानि नामरूपमत्तमेव होन्ति. वित्थारतो पन अज्झत्तिकेसु ताव चक्खायतनं जातिवसेन चक्खुपसादमत्तमेव, पच्चयगतिनिकायपुग्गलभेदतो पन अनन्तप्पभेदं. तथा सोतायतनादीनि चत्तारि. मनायतनं कुसलाकुसलविपाककिरियविञ्ञाणभेदेन एकूननवुतिप्पभेदं एकवीसुत्तरसतप्पभेदञ्च. वत्थुपटिपदादिभेदतो पन अनन्तप्पभेदं. रूपसद्दगन्धरसायतनानि विसभागपच्चयादिभेदतो अनन्तप्पभेदानि. फोट्ठब्बायतनं पथवीधातुतेजोधातुवायोधातुवसेन तिप्पभेदं. पच्चयादिभेदतो अनेकप्पभेदं. धम्मायतनं वेदनासञ्ञासङ्खारक्खन्धसुखुमरूपनिब्बानानं सभावनानत्तभेदतो अनेकप्पभेदन्ति. एवं सङ्खेपवित्थारा विञ्ञातब्बो विनिच्छयो. 516. दट्ठब्बतोति एत्थ पन सब्बानेव सङ्खतानि आयतनानि अनागमनतो अनिग्गमनतो च दट्ठब्बानि. न हि तानि पुब्बे उदया कुतोचि आगच्छन्ति, नपि उद्धं वया कुहिञ्चि गच्छन्ति, अथ खो पुब्बे उदया अप्पटिलद्धसभावानि उद्धं वया परिभिन्नसभावानि, पुब्बन्तापरन्तवेमज्झे पच्चयायत्तवुत्तिताय अवसानि पवत्तन्ति. तस्मा अनागमनतो अनिग्गमनतो च दट्ठब्बानि. तथा निरीहकतो अब्यापारतो च. न हि चक्खुरूपादीनं एवं होति “अहो वत अम्हाकं सामग्गियं विञ्ञाणं नाम उप्पज्जेय्या”ति, न च तानि विञ्ञाणुप्पादनत्थं द्वारभावेन वत्थुभावेन आरम्मणभावेन वा ईहन्ति, न ब्यापारमापज्जन्ति, अथ खो धम्मतावेसा, यं चक्खुरूपादिसामग्गियं चक्खुविञ्ञाणादीनि सम्भवन्तीति. तस्मा निरीहकतो अब्यापारतो च दट्ठब्बानि. अपिच अज्झत्तिकानि सुञ्ञगामो विय दट्ठब्बानि, धुवसुभसुखत्तभावविरहितत्ता. बाहिरानि गामघातकचोरा विय, अज्झत्तिकानं अभिघातकत्ता. वुत्तञ्हेतं “चक्खु, भिक्खवे, हञ्ञति मनापामनापेहि रूपेही”ति वित्थारो. अपिच अज्झत्तिकानि छ पाणका विय दट्ठब्बानि, बाहिरानि तेसं गोचरा वियाति. एवमेत्थ दट्ठब्बतो विञ्ञातब्बो विनिच्छयो.
इदं ताव आयतनानं वित्थारकथामुखं.