कमादिविनिच्छयकथा

504. एवं विदित्वा च पुन एतेस्वेव–
खन्धेसु ञाणभेदत्थं, कमतोथ विसेसतो;
अनूनाधिकतो चेव, उपमातो तथेव च.
दट्ठब्बतो द्विधा एवं, पस्सन्तस्सत्थसिद्धितो;
विनिच्छयनयो सम्मा, विञ्ञातब्बो विभाविना.
तत्थ कमतोति इध उप्पत्तिक्कमो, पहानक्कमो, पटिपत्तिक्कमो, भूमिक्कमो, देसनाक्कमोति बहुविधो कमो.
तत्थ “पठमं कललं होति, कलला होति अब्बुदन्”ति (सं. नि. 1.235) एवमादि उप्पत्तिक्कमो. “दस्सनेन पहातब्बा धम्मा, भावनाय पहातब्बा धम्मा”ति (ध. स. तिकमातिका 8) एवमादि पहानक्कमो. “सीलविसुद्धि, चित्तविसुद्धी”ति (म. नि. 1.259; पटि. म. 3.41) एवमादि पटिपत्तिक्कमो. “कामावचरा, रूपावचरा”ति (ध. स. 987) एवमादि भूमिक्कमो. “चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना”ति (दी. नि. 3.145) वा, “दानकथं, सीलकथन्”ति (दी. नि. 1.298) वा एवमादि देसनाक्कमो. तेसु इध उप्पत्तिक्कमो ताव न युज्जति, कललादीनं विय खन्धानं पुब्बापरियववत्थानेन अनुप्पत्तितो. न पहानक्कमो, कुसलाब्याकतानं अप्पहातब्बतो. नपटिपत्तिक्कमो, अकुसलानं अप्पटिपज्जनीयतो. न भूमिक्कमो, वेदनादीनं चतुभूमिपरियापन्नत्ता. देसनाक्कमो पन युज्जति.
अभेदेन हि पञ्चसु खन्धेसु अत्तगाहपतितं वेनेय्यजनं समूहघनविनिब्भोगदस्सनेन अत्तगाहतो मोचेतुकामो भगवा हितकामो तस्स तस्स जनस्स सुखगहणत्थं चक्खु-आदीनम्पि विसयभूतं ओळारिकं पठमं रूपक्खन्धं देसेसि. ततो इट्ठानिट्ठरूपसंवेदनिकं वेदनं. “यं वेदयति, तं सञ्जानाती”ति एवं वेदनाविसयस्स आकारगाहिकं सञ्ञं. सञ्ञावसेन अभिसङ्खारके सङ्खारे. तेसं वेदनादीनं निस्सयं अधिपतिभूतञ्च नेसं विञ्ञाणन्ति एवं ताव कमतो विनिच्छयनयो विञ्ञातब्बो.
505. विसेसतोति खन्धानञ्च उपादानक्खन्धानञ्च विसेसतो. को पन नेसं विसेसो, खन्धा ताव अविसेसतो वुत्ता. उपादानक्खन्धा सासव-उपादानियभावेन विसेसेत्वा. यथाह–
“पञ्च चेव वो, भिक्खवे, खन्धे देसेस्सामि पञ्चुपादानक्खन्धे च, तं सुणाथ. कतमे च, भिक्खवे, पञ्चक्खन्धा, यंकिञ्चि, भिक्खवे, रूपं अतीतानागतपच्चुप्पन्नं…पे… सन्तिके वा, अयं वुच्चति, भिक्खवे, रूपक्खन्धो. या काचि वेदना…पे… यंकिञ्चि विञ्ञाणं…पे… सन्तिके वा, अयं वुच्चति, भिक्खवे, विञ्ञाणक्खन्धो. इमे वुच्चन्ति, भिक्खवे, पञ्चक्खन्धा. कतमे च, भिक्खवे, पञ्चुपादानक्खन्धा. यंकिञ्चि, भिक्खवे, रूपं…पे… सन्तिके वा सासवं उपादानियं, अयं वुच्चति, भिक्खवे, रूपुपादानक्खन्धो. या काचि वेदना…पे… यंकिञ्चि विञ्ञाणं…पे… सन्तिके वा सासवं उपादानियं, अयं वुच्चति, भिक्खवे, विञ्ञाणुपादानक्खन्धो. इमे वुच्चन्ति, भिक्खवे, पञ्चुपादानक्खन्धा”ति (सं. नि. 3.48).
एत्थ च यथा वेदनादयो अनासवापि अत्थि, न एवं रूपं. यस्मा पनस्स रासट्ठेन खन्धभावो युज्जति, तस्मा खन्धेसु वुत्तं. यस्मा रासट्ठेन च सासवट्ठेन च उपादानक्खन्धभावो युज्जति, तस्मा उपादानक्खन्धेसु वुत्तं. वेदनादयो पन अनासवाव खन्धेसु वुत्ता. सासवा उपादानक्खन्धेसु. उपादानक्खन्धाति चेत्थ उपादानगोचरा खन्धा उपादानक्खन्धाति एवमत्थो दट्ठब्बो. इध पन सब्बेपेते एकज्झं कत्वा खन्धाति अधिप्पेता.
506. अनूनाधिकतोति कस्मा पन भगवता पञ्चेव खन्धा वुत्ता अनूना अनधिकाति. सब्बसङ्खतसभागेकसङ्गहतो अत्तत्तनियगाहवत्थुस्स एतपरमतो अञ्ञेसञ्च तदवरोधतो. अनेकप्पभेदेसु हि सङ्खतधम्मेसु सभागवसेन सङ्गय्हमानेसु रूपम्पि रूपसभागेकसङ्गहवसेन एको खन्धो होति. वेदना वेदनासभागेकसङ्गहवसेन एको खन्धो होति. एस नयो सञ्ञादीसु. तस्मा सब्बसङ्खतसभागेकसङ्गहतो पञ्चेव वुत्ता. एतपरमञ्चेतं अत्तत्तनियगाहवत्थु यदिदं रूपादयो पञ्च. वुत्तञ्हेतं “रूपे खो, भिक्खवे, सति रूपं उपादाय रूपं अभिनिविस्स एवं दिट्ठि उप्पज्जति ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति. वेदनाय, सञ्ञाय, सङ्खारेसु, विञ्ञाणे सति विञ्ञाणं उपादाय विञ्ञाणं अभिनिविस्स एवं दिट्ठि उप्पज्जति ‘एतं मम, एसोहमस्मि, एसो मे अत्ता”ति (सं. नि. 3.207). तस्मा अत्तत्तनियगाहवत्थुस्स एतपरमतोपि पञ्चेव वुत्ता. येपि चञ्ञे सीलादयो पञ्च धम्मक्खन्धा वुत्ता, तेपि सङ्खारक्खन्धे परियापन्नत्ता एत्थेव अवरोधं गच्छन्ति. तस्मा अञ्ञेसं तदवरोधतोपि पञ्चेव वुत्ताति एवं अनूनाधिकतो विनिच्छयनयो विञ्ञातब्बो.
507. उपमातोति एत्थ हि गिलानसालुपमो रूपुपादानक्खन्धो, गिलानुपमस्स विञ्ञाणुपादानक्खन्धस्स वत्थुद्वारारम्मणवसेन निवासट्ठानतो. गेलञ्ञुपमो वेदनुपादानक्खन्धो, आबाधकत्ता. गेलञ्ञसमुट्ठानुपमो सञ्ञुपादानक्खन्धो, कामसञ्ञादिवसेन रागादिसम्पयुत्तवेदनासब्भावा. असप्पायसेवनुपमो सङ्खारुपादानक्खन्धो, वेदनागेलञ्ञस्स निदानत्ता. “वेदनं वेदनत्थाय अभिसङ्खरोन्ती”ति (सं. नि. 3.79) हि वुत्तं. तथा “अकुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं कायविञ्ञाणं उप्पन्नं होति दुक्खसहगतन्”ति (ध. स. 556). गिलानुपमो विञ्ञाणुपादानक्खन्धो, वेदनागेलञ्ञेन अपरिमुत्तत्ता. अपिच चारककारण-अपराधकारणकारक-अपराधिकुपमा एते भाजनभोजनब्यञ्जनपरिवेसकभुञ्जकूपमा चाति एवं उपमातो विनिच्छयनयो विञ्ञातब्बो.
508. दट्ठब्बतो द्विधाति सङ्खेपतो वित्थारतो चाति एवं द्विधा दट्ठब्बतोपेत्थ विनिच्छयनयो विञ्ञातब्बो. सङ्खेपतो हि पञ्चुपादानक्खन्धा आसीविसूपमे (सं. नि. 4.238) वुत्तनयेन उक्खित्तासिकपच्चत्थिकतो, भारसुत्तवसेन (सं. नि. 3.22) भारतो, खज्जनीयपरियायवसेन (सं. नि. 3.79) खादकतो, यमकसुत्तवसेन (सं. नि. 3.85) अनिच्चदुक्खानत्तसङ्खतवधकतो दट्ठब्बा. वित्थारतो पनेत्थ फेणपिण्डो विय रूपं दट्ठब्बं, परिमद्दनासहनतो. उदकपुब्बुळं विय वेदना, मुहुत्तरमणीयतो. मरीचिका विय सञ्ञा, विप्पलम्भनतो. कदलिक्खन्धो विय सङ्खारा, असारकतो. माया विय विञ्ञाणं, वञ्चकतो. विसेसतो च सुळारम्पि अज्झत्तिकं रूपं असुभन्ति दट्ठब्बं. वेदना तीहि दुक्खताहि अविनिमुत्ततो दुक्खाति. सञ्ञासङ्खारा अविधेय्यतो अनत्ताति. विञ्ञाणं उदयब्बयधम्मतो अनिच्चन्ति दट्ठब्बं.
509. एवं पस्सन्तस्सत्थसिद्धितोति एवञ्च सङ्खेपवित्थारवसेन द्विधा पस्सतो या अत्थसिद्धि होति, ततोपि विनिच्छयनयो विञ्ञातब्बो. सेय्यथिदं– सङ्खेपतो ताव पञ्चुपादानक्खन्धे उक्खित्तासिकपच्चत्थिकादिभावेन पस्सन्तो खन्धेहि न विहञ्ञति. वित्थारतो पन रूपादीनि फेणपिण्डादिसदिसभावेन पस्सन्तो न असारेसु सारदस्सी होति.
विसेसतो च अज्झत्तिकरूपं असुभतो पस्सन्तो कबळीकाराहारं परिजानाति, असुभे सुभन्ति विपल्लासं पजहति. कामोघं उत्तरति, कामयोगेन विसंयुज्जति, कामासवेन अनासवो होति, अभिज्झाकायगन्थं भिन्दति, कामुपादानं न उपादियति.
वेदनं दुक्खतो पस्सन्तो फस्साहारं परिजानाति, दुक्खे सुखन्ति विपल्लासं पजहति, भवोघं उत्तरति, भवयोगेन विसंयुज्जति, भवासवेन अनासवो होति, ब्यापादकायगन्थं भिन्दति, सीलब्बतुपादानं न उपादियति.
सञ्ञं सङ्खारे च अनत्ततो पस्सन्तो मनोसञ्चेतनाहारं परिजानाति, अनत्तनि अत्ताति विपल्लासं पजहति, दिट्ठोघं उत्तरति, दिट्ठियोगेन विसंयुज्जति, दिट्ठासवेन अनासवो होति. इदंसच्चाभिनिवेसकायगन्थं भिन्दति, अत्तवादुपादानं न उपादियति.
विञ्ञाणं अनिच्चतो पस्सन्तो विञ्ञाणाहारं परिजानाति, अनिच्चे निच्चन्ति विपल्लासं पजहति, अविज्जोघं उत्तरति, अविज्जायोगेन विसंयुज्जति, अविज्जासवेन अनासवो होति, सीलब्बतपरामासकायगन्थं भिन्दति, दिट्ठुपादानं न उपादियति.
एवं महानिसंसं, वधकादिवसेन दस्सनं यस्मा;
तस्मा खन्धे धीरो, वधकादिवसेन पस्सेय्याति.

इति साधुजनपामोज्जत्थाय कते विसुद्धिमग्गे

पञ्ञाभावनाधिकारे

खन्धनिद्देसो नाम

Cuddasamo paricchedo.