अतीतादिविभागकथा

493. भगवता पन–
“यंकिञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, तदेकज्झं अभिसंयूहित्वा अभिसङ्खिपित्वा अयं वुच्चति रूपक्खन्धो. या काचि वेदना… या काचि सञ्ञा… ये केचि सङ्खारा… यंकिञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं…पे… अभिसङ्खिपित्वा अयं वुच्चति विञ्ञाणक्खन्धो”ति (विभ. 2,26)–
एवं खन्धा वित्थारिता.
तत्थ यंकिञ्चीति अनवसेसपरियादानं. रूपन्ति अतिप्पसङ्गनियमनं. एवं पदद्वयेनापि रूपस्स अनवसेसपरिग्गहो कतो होति. अथस्स अतीतादिना विभागं आरभति. तञ्हि किञ्चि अतीतं, किञ्चि अनागतादिभेदन्ति. एस नयो वेदनादीसु.
494. तत्थ रूपं ताव अद्धासन्ततिसमयखणवसेन चतुधा अतीतं नाम होति. तथा अनागतपच्चुप्पन्नं.
तत्थ अद्धावसेन ताव एकस्स एकस्मिं भवे पटिसन्धितो पुब्बे अतीतं, चुतितो उद्धं अनागतं, उभिन्नमन्तरे पच्चुप्पन्नं.
सन्ततिवसेन सभाग-एक-उतुसमुट्ठानं एकाहारसमुट्ठानञ्च पुब्बापरियवसेन वत्तमानम्पि पच्चुप्पन्नं, ततो पुब्बे विसभाग-उतु-आहारसमुट्ठानं अतीतं, पच्छा अनागतं. चित्तजं एकवीथि-एकजवन-एकसमापत्तिसमुट्ठानं पच्चुप्पन्नं, ततो पुब्बे अतीतं, पच्छा अनागतं. कम्मसमुट्ठानस्स पाटियेक्कं सन्ततिवसेन अतीतादिभेदो नत्थि, तेसञ्ञेव पन उतु-आहारचित्तसमुट्ठानानं उपत्थम्भकवसेन तस्स अतीतादिभावो वेदितब्बो.
समयवसेन एकमुहुत्तपुब्बण्हसायन्हरत्तिन्दिवादीसु समयेसु सन्तानवसेन पवत्तमानं तं तं समयं पच्चुप्पन्नं नाम, ततो पुब्बे अतीतं, पच्छा अनागतं.
खणवसेन उप्पादादिखणत्तयपरियापन्नं पच्चुप्पन्नं, ततो पुब्बे अनागतं, पच्छा अतीतं. अपिच अतिक्कन्तहेतुपच्चयकिच्चं अतीतं, निट्ठितहेतुकिच्चं अनिट्ठितपच्चयकिच्चं पच्चुप्पन्नं, उभयकिच्चं असम्पत्तं अनागतं. सकिच्चक्खणे वा पच्चुप्पन्नं, ततो पुब्बे अनागतं, पच्छा अतीतं. एत्थ च खणादिकथाव निप्परियाया. सेसा सपरियाया.
495. अज्झत्तबहिद्धाभेदो वुत्तनयो एव. अपिच इध नियकज्झत्तम्पि अज्झत्तं परपुग्गलिकम्पि च बहिद्धाति वेदितब्बं. ओळारिकसुखुमभेदो वुत्तनयोव.
496. हीनपणीतभेदो दुविधो परियायतो निप्परियायतो च. तत्थ अकनिट्ठानं रूपतो सुदस्सीनं रूपं हीनं. तदेव सुदस्सानं रूपतो पणीतं. एवं याव नरकसत्तानं रूपं, ताव परियायतो हीनपणीतता वेदितब्बा. निप्परियायतो पन यत्थ अकुसलविपाकं उप्पज्जति, तं हीनं. यत्थ कुसलविपाकं, तं पणीतं.
दूरे सन्तिकेति इदम्पि वुत्तनयमेव. अपिच ओकासतोपेत्थ उपादायुपादाय दूरसन्तिकता वेदितब्बा.
497. तदेकज्झं अभिसंयूहित्वा अभिसङ्खिपित्वाति तं अतीतादीहि पदेहि विसुं विसुं निद्दिट्ठं रूपं सब्बं रुप्पनलक्खणसङ्खाते एकविधभावे पञ्ञाय रासिं कत्वा रूपक्खन्धोति वुच्चतीति अयमेत्थ अत्थो. एतेन सब्बम्पि रूपं रुप्पनलक्खणे रासिभावूपगमनेन रूपक्खन्धोति दस्सितं होति. न हि रूपतो अञ्ञो रूपक्खन्धो नाम अत्थि.
498. यथा च रूपं, एवं वेदनादयोपि वेदयितलक्खणादीसु रासिभावूपगमनेन. न हि वेदनादीहि अञ्ञे वेदनाक्खन्धादयो नाम अत्थि.
अतीतादिविभागे पनेत्थ सन्ततिवसेन खणादिवसेन च वेदनाय अतीतानागतपच्चुप्पन्नभावो वेदितब्बो. तत्थ सन्ततिवसेन एकवीथि-एकजवन-एकसमापत्तिपरियापन्ना एकवीथिविसयसमायोगप्पवत्ता च पच्चुप्पन्ना, ततो पुब्बे अतीता, पच्छा अनागता. खणादिवसेन खणत्तयपरियापन्ना पुब्बन्तापरन्तमज्झत्तगता सकिच्चञ्च कुरुमाना वेदना पच्चुप्पन्ना, ततो पुब्बे अतीता, पच्छा अनागता. अज्झत्तबहिद्धाभेदो नियकज्झत्तवसेन वेदितब्बो.
499. ओळारिकसुखुमभेदो “अकुसला वेदना ओळारिका, कुसलाब्याकता वेदना सुखुमा”ति-आदिना (विभ. 11) नयेन विभङ्गे वुत्तेन जातिसभावपुग्गललोकियलोकुत्तरवसेन वेदितब्बो. जातिवसेन ताव अकुसला वेदना सावज्जकिरियहेतुतो, किलेससन्तापभावतो च अवूपसन्तवुत्तीति कुसलवेदनाय ओळारिका, सब्यापारतो, स-उस्साहतो, सविपाकतो, किलेससन्तापभावतो, सावज्जतो च विपाकाब्याकताय ओळारिका, सविपाकतो, किलेससन्तापभावतो, सब्याबज्झतो, सावज्जतो च किरियाब्याकताय ओळारिका. कुसलाब्याकता पन वुत्तविपरियायतो अकुसलाय सुखुमा. द्वेपि कुसलाकुसलवेदना सब्यापारतो, स-उस्साहतो, सविपाकतो च यथायोगं दुविधायपि अब्याकताय ओळारिका वुत्तविपरियायेन दुविधापि अब्याकता ताहि सुखुमा. एवं ताव जातिवसेन ओळारिकसुखुमता वेदितब्बा.
500. सभाववसेन पन दुक्खा वेदना निरस्सादतो, सविप्फारतो, खोभकरणतो, उब्बेजनीयतो, अभिभवनतो च इतराहि द्वीहि ओळारिका, इतरा पन द्वे साततो, सन्ततो, पणीततो, मनापतो, मज्झत्ततो च यथायोगं दुक्खाय सुखुमा. उभो पन सुखदुक्खा सविप्फारतो, खोभकरणतो, पाकटतो च अदुक्खमसुखाय ओळारिका, सा वुत्तविपरियायेन तदुभयतो सुखुमा. एवं सभाववसेन ओळारिकसुखुमता वेदितब्बा.
501. पुग्गलवसेन पन असमापन्नस्स वेदना नानारम्मणे विक्खित्तभावतो समापन्नस्स वेदनाय ओळारिका, विपरियायेन इतरा सुखुमा. एवं पुग्गलवसेन ओळारिकसुखुमता वेदितब्बा.
लोकियलोकुत्तरवसेन पन सासवा वेदना लोकिया, सा आसवुप्पत्तिहेतुतो, ओघनियतो, योगनियतो, गन्थनियतो, नीवरणियतो, उपादानियतो, संकिलेसिकतो, पुथुज्जनसाधारणतो च अनासवाय ओळारिका. सा विपरियायेन सासवाय सुखुमा. एवं लोकियलोकुत्तरवसेन ओळारिकसुखुमता वेदितब्बा.
502. तत्थ जाति-आदिवसेन सम्भेदो परिहरितब्बो. अकुसलविपाकक-आयविञ्ञाणसम्पयुत्ता हि वेदना जातिवसेन अब्याकतत्ता सुखुमापि समाना सभावादिवसेन ओळारिका होति. वुत्तञ्हेतं “अब्याकता वेदना सुखुमा. दुक्खा वेदना ओळारिका. समापन्नस्स वेदना सुखुमा. असमापन्नस्स वेदना ओळारिका. सासवा वेदना ओळारिका. अनासवा वेदना सुखुमा”ति (विभ. 11). यथा च दुक्खा वेदना, एवं सुखादयोपि जातिवसेन ओळारिका सभावादिवसेन सुखुमा होन्ति. तस्मा यथा जाति-आदिवसेन सम्भेदो न होति, तथा वेदनानं ओळारिकसुखुमता वेदितब्बा. सेय्यथिदं– अब्याकता जातिवसेन कुसलाकुसलाहि सुखुमा. तत्थ कतमा अब्याकता? किं दुक्खा? किं सुखा? किं समापन्नस्स? किं असमापन्नस्स? किं सासवा किं अनासवाति? एवं सभावादिभेदो न परामसितब्बो. एस नयो सब्बत्थ.
अपिच तं तं वा पन वेदनं उपादायुपादाय वेदना ओळारिकसुखुमा दट्ठब्बाति वचनतो अकुसलादीसुपि लोभसहगताय दोससहगता वेदना अग्गि विय अत्तनो निस्सयदहनतो ओळारिका, लोभसहगता सुखुमा. दोससहगतापि नियता ओळारिका, अनियता सुखुमा. नियतापि कप्पट्ठितिका ओळारिका, इतरा सुखुमा. कप्पट्ठितिकासुपि असङ्खारिका ओळारिका, इतरा सुखुमा. लोभसहगता पन दिट्ठिसम्पयुत्ता ओळारिका, इतरा सुखुमा. सापि नियता कप्पट्ठितिका असङ्खारिका ओळारिका, इतरा सुखुमा. अविसेसेन च अकुसला बहुविपाका ओळारिका, अप्पविपाका सुखुमा. कुसला पन अप्पविपाका ओळारिका, बहुविपाका सुखुमा.
अपिच कामावचरकुसला ओळारिका. रूपावचरा सुखुमा. ततो अरूपावचरा. ततो लोकुत्तरा. कामावचरा दानमया ओळारिका. सीलमया सुखुमा. ततो भावनामया. भावनामयापि दुहेतुका ओळारिका. तिहेतुका सुखुमा. तिहेतुकापि ससङ्खारिका ओळारिका. असङ्खारिका सुखुमा. रूपावचरा च पठमज्झानिका ओळारिका…पे… पञ्चमज्झानिका सुखुमा. अरूपावचरा च आकासानञ्चायतनसम्पयुत्ता ओळारिका…पे… नेवसञ्ञानासञ्ञायतनसम्पयुत्ता सुखुमाव. लोकुत्तरा च सोतापत्तिमग्गसम्पयुत्ता ओळारिका…पे… अरहत्तमग्गसम्पयुत्ता सुखुमाव. एस नयो तं तं भूमिविपाककिरियवेदनासु च दुक्खादि-असमापन्नादिसासवादिवसेन वुत्तवेदनासु च.
ओकासवसेन चापि निरये दुक्खा ओळारिका. तिरच्छानयोनियं सुखुमा…पे… परनिम्मितवसवत्तीसु सुखुमाव. यथा च दुक्खा, एवं सुखापि सब्बत्थ यथानुरूपं योजेतब्बा. वत्थुवसेन चापि हीनवत्थुका या काचि वेदना ओळारिका, पणीतवत्थुका सुखुमा.
हीनपणीतभेदे या ओळारिका, सा हीना. या च सुखुमा, सा पणीताति दट्ठब्बा.
503. दूरपदं पन “अकुसला वेदना कुसलाब्याकताहि वेदनाहि दूरे”. सन्तिकेपदं “अकुसला वेदना अकुसलाय वेदनाय सन्तिके”ति-आदिना नयेन विभङ्गे विभत्तं. तस्मा अकुसला वेदना विसभागतो, असंसट्ठतो, असरिक्खतो च कुसलाब्याकताहि दूरे, तथा कुसलाब्याकता अकुसलाय. एस नयो सब्बवारेसु. अकुसला पन वेदना सभागतो, सरिक्खतो च अकुसलाय सन्तिकेति. इदं वेदनाक्खन्धस्स अतीतादिविभागे वित्थारकथामुखं. तंतंवेदनासम्पयुत्तानं पन सञ्ञादीनम्पि एवमेव वेदितब्बं.