दस-इद्धिकथा

369. इद्धिविधाय चित्तं अभिनीहरति अभिनिन्नामेतीति एत्थ इज्झनट्ठेन इद्धि, निप्फत्ति-अत्थेन पटिलाभट्ठेन चाति वुत्तं होति. यञ्हि निप्फज्जति पटिलब्भति च, तं इज्झतीति वुच्चति. यथाह “कामं कामयमानस्स, तस्स चेतं समिज्झती”ति (सु. नि. 772). तथा “नेक्खम्मं इज्झतीति इद्धि, पटिहरतीति पाटिहारियं. अरहत्तमग्गो इज्झतीति इद्धि, पटिहरतीति पाटिहारियन्”ति (पटि. म. 3.32).
अपरो नयो, इज्झनट्ठेन इद्धि. उपायसम्पदायेतमधिवचनं. उपायसम्पदा हि इज्झति अधिप्पेतफलप्पसवनतो. यथाह– “अयं खो चित्तो गहपति सीलवा कल्याणधम्मो, सचे पणिदहिस्सति ‘अनागतमद्धानं राजा अस्सं चक्कवत्ती’ति, तस्स खो अयं इज्झिस्सति सीलवतो चेतोपणिधि विसुद्धत्ता”ति (सं. नि. 4.352).
अपरो नयो, एताय सत्ता इज्झन्तीति इद्धि. इज्झन्तीति इद्धा वुद्धा उक्कंसगता होन्तीति वुत्तं होति. सा दसविधा. यथाह “कति इद्धियोति दस इद्धियो”. पुन चपरं आह “कतमा दस इद्धियो अधिट्ठाना इद्धि, विकुब्बना इद्धि, मनोमया इद्धि, ञाणविप्फारा इद्धि, समाधिविप्फारा इद्धि, अरिया इद्धि, कम्मविपाकजा इद्धि, पुञ्ञवतो इद्धि, विज्जामया इद्धि, तत्थ तत्थ सम्मापयोगपच्चया इज्झनट्ठेन इद्धी”ति (पटि. म. 3.9).
370. तत्थ “पकतिया एको बहुकं आवज्जति. सतं वा सहस्सं वा सतसहस्सं वा आवज्जित्वा ञाणेन अधिट्ठाति ‘बहुको होमी”’ति (पटि. म. 3.10) एवं विभजित्वा दस्सिता इद्धि अधिट्ठानवसेन निप्फन्नत्ता अधिट्ठाना इद्धि नाम.
371. “सो पकतिवण्णं विजहित्वा कुमारकवण्णं वा दस्सेति नागवण्णं वा…पे… विविधम्पि सेनाब्यूहं दस्सेती”ति (पटि. म. 3.13) एवं आगता इद्धि पकतिवण्णविजहनविकारवसेन पवत्तत्ता विकुब्बना इद्धि नाम.
372. “इध भिक्खु इमम्हा काया अञ्ञं कायं अभिनिम्मिनाति रूपिं मनोमयन्”ति (पटि. म. 3.14) इमिना नयेन आगता इद्धि सरीरब्भन्तरे अञ्ञस्सेव मनोमयस्स सरीरस्स निप्फत्तिवसेन पवत्तत्ता मनोमया इद्धि नाम.
373. ѱणुप्पत्तितो पन पुब्बे वा पच्छा वा तंखणे वा ञाणानुभावनिब्बत्तो विसेसो ञाणविप्फारा इद्धि नाम. वुत्तञ्हेतं– “अनिच्चानुपस्सनाय निच्चसञ्ञाय पहानट्ठो इज्झतीति ञाणविप्फारा इद्धि…पे… अरहत्तमग्गेन सब्बकिलेसानं पहानट्ठो इज्झतीति ञाणविप्फारा इद्धि. आयस्मतो बाक्कुलस्स ञाणविप्फारा इद्धि. आयस्मतो संकिच्चस्स ञाणविप्फारा इद्धि. आयस्मतो भूतपालस्स ञाणविप्फारा इद्धी”ति (पटि. म. 3.15).
तत्थ आयस्मा बाक्कुलो दहरोव मङ्गलदिवसे नदिया न्हापियमानो धातिया पमादेन सोते पतितो. तमेनं मच्छो गिलित्वा बाराणसीतित्थं अगमासि. तत्र तं मच्छबन्धो गहेत्वा सेट्ठिभरियाय विक्किणि. सा मच्छे सिनेहं उप्पादेत्वा अहमेव नं पचिस्सामीति फालेन्ती मच्छकुच्छियं सुवण्णबिम्बं विय दारकं दिस्वा पुत्तो मे लद्धोति सोमनस्सजाता अहोसि. इति मच्छकुच्छियं अरोगभावो आयस्मतो बाक्कुलस्स पच्छिमभविकस्स तेन अत्तभावेन पटिलभितब्ब-अरहत्तमग्गञाणानुभावेन निब्बत्तत्ता ञाणविप्फारा इद्धि नाम. वत्थु पन वित्थारेन कथेतब्बं.
संकिच्चत्थेरस्स पन गब्भगतस्सेव माता कालमकासि. तस्सा चितकं आरोपेत्वा सूलेहि विज्झित्वा झापियमानाय दारको सूलकोटिया अक्खिकूटे पहारं लभित्वा सद्दं अकासि. ततो दारको जीवतीति ओतारेत्वा कुच्छिं फालेत्वा दारकं अय्यिकाय अदंसु. सो ताय पटिजग्गितो वुद्धिमन्वाय पब्बजित्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. इति वुत्तनयेनेव दारुचितकाय अरोगभावो आयस्मतो संकिच्चस्स ञाणविप्फारा इद्धि नाम.
भूतपालदारकस्स पन पिता राजगहे दलिद्दमनुस्सो. सो दारूनं अत्थाय सकटेन अटविं गन्त्वा दारुभारं कत्वा सायं नगरद्वारसमीपं पत्तो. अथस्स गोणा युगं ओस्सज्जित्वा नगरं पविसिंसु. सो सकटमूले पुत्तकं निसीदापेत्वा गोणानं अनुपदं गच्छन्तो नगरमेव पाविसि. तस्स अनिक्खन्तस्सेव द्वारं पिहितं. दारकस्स वाळयक्खानुचरितेपि बहिनगरे तियामरत्तिं अरोगभावो वुत्तनयेनेव ञाणविप्फारा इद्धि नाम. वत्थु पन वित्थारेतब्बं.
374. समाधितो पुब्बे वा पच्छा वा तंखणे वा समथानुभावनिब्बत्तो विसेसो समाधिविप्फारा इद्धि. वुत्तञ्हेतं “पठमज्झानेन नीवरणानं पहानट्ठो इज्झतीति समाधिविप्फारा इद्धि…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिया आकिञ्चञ्ञायतनसञ्ञाय पहानट्ठो इज्झतीति समाधिविप्फारा इद्धि. आयस्मतो सारिपुत्तस्स समाधिविप्फारा इद्धि, आयस्मतो सञ्जीवस्स, आयस्मतो खाणुकोण्डञ्ञस्स, उत्तराय उपासिकाय, सामावतिया उपासिकाय समाधिविप्फारा इद्धी”ति (पटि. म. 3.16).
तत्थ यदा आयस्मतो सारिपुत्तस्स महामोग्गल्लानत्थेरेन सद्धिं कपोतकन्दरायं विहरतो जुण्हाय रत्तिया नवोरोपितेहि केसेहि अज्झोकासे निसिन्नस्स एको दुट्ठयक्खो सहायकेन यक्खेन वारियमानोपि सीसे पहारमदासि. यस्स मेघस्स विय गज्जतो सद्दो अहोसि. तदा थेरो तस्स पहरणसमये समापत्तिं अप्पेसि. अथस्स तेन पहारेन न कोचि आबाधो अहोसि अयं तस्सायस्मतो समाधिविप्फारा इद्धि. वत्थु पन उदाने (उदा. 34) आगतमेव.
सञ्जीवत्थेरं पन निरोधसमापन्नं कालकतोति सल्लक्खेत्वा गोपालकादयो तिणकट्ठगोमयानि सङ्कड्ढेत्वा अग्गिं अदंसु. थेरस्स चीवरे अंसुमत्तम्पि नज्झायित्थ. अयमस्स अनुपुब्बसमापत्तिवसेन पवत्तसमथानुभावनिब्बत्तत्ता समाधिविप्फारा इद्धि. वत्थु पन सुत्ते (म. नि. 1.507) आगतमेव.
खाणुकोण्डञ्ञत्थेरो पन पकतियाव समापत्तिबहुलो. सो अञ्ञतरस्मिं अरञ्ञे रत्तिं समापत्तिं अप्पेत्वा निसीदि. पञ्चसता चोरा भण्डकं थेनेत्वा गच्छन्ता “इदानि अम्हाकं अनुपथं आगच्छन्ता नत्थी”ति विस्समितुकामा भण्डकं ओरोपयमाना “खाणुको अयन्”ति मञ्ञमाना थेरस्सेव उपरि सब्बभण्डकानि ठपेसुं. तेसं विस्समित्वा गच्छन्तानं पठमं ठपितभण्डकस्स गहणकाले कालपरिच्छेदवसेन थेरो वुट्ठासि. ते थेरस्स चलनाकारं दिस्वा भीता विरविंसु. थेरो “मा भायित्थ उपासका, भिक्खु अहन्”ति आह. ते आगन्त्वा वन्दित्वा थेरगतेन पसादेन पब्बजित्वा सह पटिसम्भिदाहि अरहत्तं पापुणिंसु (ध. प. अट्ठ. 1.1). अयमेत्थ पञ्चहि भण्डकसतेहि अज्झोत्थटस्स थेरस्स आबाधाभावो समाधिविप्फारा इद्धि.
उत्तरा पन उपासिका पुण्णसेट्ठिस्स धीता. तस्सा सिरिमा नाम गणिका इस्सापकता तत्ततेलकटाहं सीसे आसिञ्चि. उत्तरा तंखणञ्ञेव मेत्तं समापज्जि. तेलं पोक्खरपत्ततो उदकबिन्दु विय विवट्टमानं अगमासि. अयमस्सा समाधिविप्फारा इद्धि. वत्थु पन वित्थारेतब्बं.
सामावती नाम उदेनस्स रञ्ञो अग्गमहेसी. मागण्डियब्राह्मणो अत्तनो धीताय अग्गमहेसिट्ठानं पत्थयमानो तस्सा वीणाय आसीविसं पक्खिपापेत्वा राजानं आह “महाराज, सामावती तं मारेतुकामा वीणाय आसीविसं गहेत्वा परिहरती”ति. राजा तं दिस्वा कुपितो सामावतिं वधिस्सामीति धनुं आरोपेत्वा विसपीतं खुरप्पं सन्नय्हि. सामावती सपरिवारा राजानं मेत्ताय फरि. राजा नेव सरं खिपितुं न ओरोपेतुं सक्कोन्तो वेधमानो अट्ठासि. ततो नं देवी आह “किं, महाराज, किलमसी”ति? “आम किलमामी”ति. “तेन हि धनुं ओरोपेही”ति. सरो रञ्ञो पादमूलेयेव पति. ततो नं देवी “महाराज, अप्पदुट्ठस्स नप्पदुस्सितब्बन्”ति ओवदि. इति रञ्ञो सरं मुञ्चितुं अविसहनभावो सामावतिया उपासिकाय समाधिविप्फारा इद्धीति.
375. पटिक्कूलादीसु अप्पटिक्कूलसञ्ञिविहारादिका पन अरिया इद्धि नाम. यथाह– “कतमा अरिया इद्धि? इध– भिक्खु सचे आकङ्खति ‘पटिक्कूले अप्पटिक्कूलसञ्ञी विहरेय्यन्’ति, अप्पटिक्कूलसञ्ञी तत्थ विहरति…पे… उपेक्खको तत्थ विहरति सतो सम्पजानो”ति (पटि. म. 3.17). अयञ्हि चेतोवसिप्पत्तानं अरियानंयेव सम्भवतो अरिया इद्धीति वुच्चति.
एताय हि समन्नागतो खीणासवो भिक्खु पटिक्कूले अनिट्ठे वत्थुस्मिं मेत्ताफरणं वा धातुमनसिकारं वा करोन्तो अप्पटिक्कूलसञ्ञी विहरति. अप्पटिक्कूले इट्ठे वत्थुस्मिं असुभफरणं वा अनिच्चन्ति मनसिकारं वा करोन्तो पटिक्कूलसञ्ञी विहरति. तथा पटिक्कूलापटिक्कूलेसु तदेव मेत्ताफरणं वा धातुमनसिकारं वा करोन्तो अप्पटिक्कूलसञ्ञी विहरति. अप्पटिक्कूलपटिक्कूलेसु च तदेव असुभफरणं वा अनिच्चन्ति मनसिकारं वा करोन्तो पटिक्कूलसञ्ञी विहरति. चक्खुना रूपं दिस्वा नेव सुमनो होतीति-आदिना नयेन वुत्तं पन छळङ्गुपेक्खं पवत्तयमानो पटिक्कूले च अप्पटिक्कूले च तदुभयं अभिनिवज्जित्वा उपेक्खको विहरति सतो सम्पजानो. पटिसम्भिदायञ्हि “कथं पटिक्कूले अप्पटिक्कूलसञ्ञी विहरति? अनिट्ठस्मिं वत्थुस्मिं मेत्ताय वा फरति धातुसो वा उपसंहरती”ति-आदिना (पटि. म. 3.17) नयेन अयमेव अत्थो विभत्तो. अयं चेतोवसिप्पत्तानं अरियानंयेव सम्भवतो अरिया इद्धीति वुच्चति.
376. पक्खी-आदीनं पन वेहासगमनादिका कम्मविपाकजा इद्धि नाम. यथाह– “कतमा कम्मविपाकजा इद्धि? सब्बेसं पक्खीनं सब्बेसं देवानं एकच्चानं मनुस्सानं एकच्चानञ्च विनिपातिकानं अयं कम्मविपाकजा इद्धी”ति (पटि. म. 3.18). एत्थ हि सब्बेसं पक्खीनं झानं वा विपस्सनं वा विनायेव आकासेन गमनं. तथा सब्बेसं देवानं पठमकप्पिकानञ्च एकच्चानं मनुस्सानं. तथा पियङ्करमाता (सं. नि. 1.240) यक्खिनी उत्तरमाता फुस्समित्ता धम्मगुत्ताति एवमादीनं एकच्चानं विनिपातिकानं आकासेन गमनं कम्मविपाकजा इद्धीति.
377. चक्कवत्ति-आदीनं वेहासगमनादिका पन पुञ्ञवतो इद्धि नाम. यथाह “कतमा पुञ्ञवतो इद्धि? राजा चक्कवत्ती वेहासं गच्छति सद्धिं चतुरङ्गिनिया सेनाय अन्तमसो अस्सबन्धगोबन्धपुरिसे उपादाय. जोतिकस्स गहपतिस्स पुञ्ञवतो इद्धि. जटिलकस्स गहपतिस्स पुञ्ञवतो इद्धि. घोसितस्स गहपतिस्स पुञ्ञवतो इद्धि. मेण्डकस्स गहपतिस्स पुञ्ञवतो इद्धि. पञ्चन्नं महापुञ्ञानं पुञ्ञवतो इद्धी”ति. सङ्खेपतो पन परिपाकं गते पुञ्ञसम्भारे इज्झनकविसेसो पुञ्ञवतो इद्धि.
एत्थ च जोतिकस्स गहपतिस्स पथविं भिन्दित्वा मणिपासादो उट्ठहि. चतुसट्ठि च कप्परुक्खाति अयमस्स पुञ्ञवतो इद्धि. जटिलकस्स असीतिहत्थो सुवण्णपब्बतो निब्बत्ति. घोसितस्स सत्तसु ठानेसु मारणत्थाय उपक्कमे कतेपि अरोगभावो पुञ्ञवतो इद्धि. मेण्डकस्स एककरीसमत्ते पदेसे सत्तरतनमयानं मेण्डकानं पातुभावो पुञ्ञवतो इद्धि. पञ्च महापुञ्ञा नाम मेण्डकसेट्ठि, तस्स भरिया चन्दपदुमसिरी, पुत्तो धनञ्चयसेट्ठि, सुणिसा सुमनदेवी, दासो पुण्णो नामाति. तेसु सेट्ठिस्स सीसं न्हातस्स आकासं उल्लोकनकाले अड्ढतेळसकोट्ठसहस्सानि आकासतो रत्तसालीनं पूरेन्ति. भरियाय नाळिकोदनमत्तम्पि गहेत्वा सकलजम्बुदीपवासिके परिविसमानाय भत्तं न खीयति. पुत्तस्स सहस्सत्थविकं गहेत्वा सकलजम्बुदीपवासिकानम्पि देन्तस्स कहापणा न खीयन्ति. सुणिसाय एकं वीहितुम्बं गहेत्वा सकलजम्बुदीपवासिकानम्पि भाजयमानाय धञ्ञं न खीयति. दासस्स एकेन नङ्गलेन कसतो इतो सत्त इतो सत्ताति चुद्दस मग्गा होन्ति. अयं नेसं पुञ्ञवतो इद्धि.