सङ्खारक्खन्धकथा
458. यं पन वुत्तं “यंकिञ्चि अभिसङ्खरणलक्खणं, सब्बं तं एकतो कत्वा सङ्खारक्खन्धो वेदितब्बो”ति, एत्थ अभिसङ्खरणलक्खणं नाम रासिकरणलक्खणं. किं पन तन्ति, सङ्खारायेव. यथाह– “सङ्खतमभिसङ्खरोन्तीति खो, भिक्खवे, तस्मा सङ्खाराति वुच्चन्ती”ति (सं. नि. 3.79). ते अभिसङ्खरणलक्खणा, आयूहनरसा, विप्फारपच्चुपट्ठाना, सेसखन्धत्तयपदट्ठाना. एवं लक्खणादितो एकविधापि च जातिवसेन तिविधा कुसला, अकुसला, अब्याकताति तेसु कुसलविञ्ञाणसम्पयुत्ता कुसला. अकुसलसम्पयुत्ता अकुसला. अब्याकतसम्पयुत्ता अब्याकता. तत्थ कामावचरपठमकुसलविञ्ञाणसम्पयुत्ता ताव नियता सरूपेन आगता सत्तवीसति, येवापनका चत्तारो, अनियता पञ्चाति छत्तिंस. तत्थ फस्सो, चेतना, वितक्को, विचारो, पीति, वीरियं, जीवितं, समाधि, सद्धा, सति, हिरी, ओत्तप्पं, अलोभो, अदोसो, अमोहो, कायपस्सद्धि, चित्तपस्सद्धि, कायलहुता, चित्तलहुता, कायमुदुता, चित्तमुदुता, कायकम्मञ्ञता, चित्तकम्मञ्ञता, कायपागुञ्ञता, चित्तपागुञ्ञता, कायुजुकता, चित्तुजुकताति इमे सरूपेन आगता सत्तवीसति (ध. स. 1; ध. स. अट्ठ. 1 येवापनकवण्णना). छन्दो, अधिमोक्खो, मनसिकारो, तत्रमज्झत्तताति इमे येवापनका चत्तारो (ध. स. अट्ठ. 1 येवापनकवण्णना). करुणा, मुदिता, कायदुच्चरितविरति, वचीदुच्चरितविरति, मिच्छाजीवविरतीति इमे अनियता पञ्च. एते हि कदाचि उप्पज्जन्ति, उप्पज्जमानापि च न एकतो उप्पज्जन्ति. 459. तत्थ फुसतीति फस्सो. स्वायं फुसनलक्खणो. सङ्घट्टनरसो, सन्निपातपच्चुपट्ठानो, आपाथगतविसयपदट्ठानो. अयञ्हि अरूपधम्मोपि समानो आरम्मणे फुसनाकारेनेव पवत्तति. एकदेसेन च अनल्लियमानोपि रूपं विय चक्खु, सद्दो विय च सोतं चित्तं आरम्मणञ्च सङ्घट्टेति, तिकसन्निपातसङ्खातस्स अत्तनो कारणस्स वसेन पवेदितत्ता सन्निपातपच्चुपट्ठानो. तज्जासमन्नाहारेन चेव इन्द्रियेन च परिक्खते विसये अनन्तरायेनेव उप्पज्जनतो आपाथगतविसयपदट्ठानोति वुच्चति. वेदनाधिट्ठानभावतो पन निच्चम्मगावी (सं. नि. 2.63) विय दट्ठब्बो. 460. चेतयतीति चेतना. अभिसन्दहतीति अत्थो. सा चेतनाभावलक्खणा, आयूहनरसा, संविदहनपच्चुपट्ठाना सकिच्चपरकिच्चसाधिका जेट्ठसिस्समहावड्ढकी-आदयो विय. अच्चायिककम्मानुस्सरणादीसु च पनायं सम्पयुत्तानं उस्सहनभावेन पवत्तमाना पाकटा होति. वितक्कविचारपीतीसु यं वत्तब्बं सिया, तं सब्बं पथवीकसिणनिद्देसे पठमज्झानवण्णनायं (विसुद्धि. 1.71) वुत्तमेव. 461. वीरभावो वीरियं. तं उस्सहनलक्खणं, सहजातानं उपत्थम्भनरसं, असंसीदनभावपच्चुपट्ठानं. “संविग्गो योनिसो पदहती”ति (a. नि. 4.113) वचनतो संवेगपदट्ठानं, वीरियारम्भवत्थुपदट्ठानं वा, सम्मा आरद्धं सब्बसम्पत्तीनं मूलं होतीति दट्ठब्बं. 462. जीवन्ति तेन, सयं वा जीवति, जीवनमत्तमेव वा तन्ति जीवितं. लक्खणादीनि पनस्स रूपजीविते वुत्तनयेनेव वेदितब्बानि. तञ्हि रूपधम्मानं जीवितं, इदं अरूपधम्मानन्ति इदमेवेत्थ नानाकरणं. 463. आरम्मणे चित्तं समं आधियति, सम्मा वा आधियति, समाधानमत्तमेव वा एतं चित्तस्साति समाधि. सो अविसारलक्खणो, अविक्खेपलक्खणो वा, सहजातानं सम्पिण्डनरसो न्हानियचुण्णानं उदकं विय, उपसमपच्चुपट्ठानो, विसेसतो सुखपदट्ठानो, निवाते दीपच्चीनं ठिति विय चेतसो ठितीति दट्ठब्बो. 464. सद्दहन्ति एताय, सयं वा सद्दहति, सद्दहनमत्तमेव वा एसाति सद्धा. सा सद्दहनलक्खणा, ओकप्पनलक्खणा वा, पसादनरसा उदकप्पसादकमणि विय, पक्खन्दनरसा वा ओघुत्तरणो विय. अकालुस्सियपच्चुपट्ठाना, अधिमुत्तिपच्चुपट्ठाना वा, सद्धेय्यवत्थुपदट्ठाना, सद्धम्मस्सवनादिसोतापत्तियङ्ग(दी. नि. 3.311; सं. नि. 5.1001) पदट्ठाना वा, हत्थवित्तबीजानि विय दट्ठब्बा. 465. सरन्ति ताय, सयं वा सरति सरणमत्तमेव वा एसाति सति. सा अपिलापनलक्खणा, असम्मोसरसा, आरक्खपच्चुपट्ठाना, विसयाभिमुखभावपच्चुपट्ठाना वा, थिरसञ्ञापदट्ठाना, कायादिसतिपट्ठानपदट्ठाना वा. आरम्मणे दळ्हपतिट्ठितत्ता पन एसिका विय, चक्खुद्वारादिरक्खणतो दोवारिको विय च दट्ठब्बा. 466. कायदुच्चरितादीहि हिरियतीति हिरी. लज्जायेतं अधिवचनं. तेहियेव ओत्तप्पतीति ओत्तप्पं. पापतो उब्बेगस्सेतं अधिवचनं. तत्थ पापतो जिगुच्छनलक्खणा हिरी. उत्तासनलक्खणं ओत्तप्पं. लज्जाकारेन पापानं अकरणरसा हिरी. उत्तासाकारेन ओत्तप्पं. वुत्तप्पकारेनेव च पापतो सङ्कोचनपच्चुपट्ठाना एता, अत्तगारवपरगारवपदट्ठाना. अत्तानं गरुं कत्वा हिरिया पापं जहाति कुलवधू विय. परं गरुं कत्वा ओत्तप्पेन पापं जहाति वेसिया विय. इमे च पन द्वे धम्मा लोकपालकाति (a. नि. 2.9) दट्ठब्बा. 467. न लुब्भन्ति तेन, सयं वा न लुब्भति, अलुब्भनमत्तमेव वा तन्ति अलोभो. अदोसामोहेसुपि एसेव नयो. तेसु अलोभो आरम्मणे चित्तस्स अगेधलक्खणो, अलग्गभावलक्खणो वा कमलदले जलबिन्दु विय. अपरिग्गहरसो मुत्तभिक्खु विय, अनल्लीनभावपच्चुपट्ठानो असुचिम्हि पतितपुरिसो विय. 468. अदोसो अचण्डिक्कलक्खणो, अविरोधलक्खणो वा अनुकूलमित्तो विय, आघातविनयरसो, परिळाहविनयरसो वा चन्दनं विय, सोम्मभावपच्चुपट्ठानो पुण्णचन्दो विय. 469. अमोहो यथासभावपटिवेधलक्खणो, अक्खलितपटिवेधलक्खणो वा कुसलिस्सासखित्त-उसुपटिवेधो विय, विसयोभासनरसो पदीपो विय. असम्मोहपच्चुपट्ठानो अरञ्ञगतसुदेसको विय. तयोपि चेते सब्बकुसलानं मूलभूताति दट्ठब्बा. 470. कायस्स पस्सम्भनं कायपस्सद्धि. चित्तस्स पस्सम्भनं चित्तपस्सद्धि. कायोति चेत्थ वेदनादयो तयो खन्धा. उभोपि पनेता एकतो कत्वा कायचित्तदरथवूपसमलक्खणा कायचित्तपस्सद्धियो, कायचित्तदरथनिमद्दनरसा, कायचित्तानं अपरिप्फन्दनसीतिभावपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं अवूपसमकर-उद्धच्चादिकिलेसपटिपक्खभूताति दट्ठब्बा. कायस्स लहुभावो कायलहुता. चित्तस्स लहुभावो चित्तलहुता. ता कायचित्तगरुभाववूपसमलक्खणा, कायचित्तगरुभावनिमद्दनरसा, कायचित्तानं अदन्धतापच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं गरुभावकरथिनमिद्धादिकिलेसपटिपक्खभूताति दट्ठब्बा. कायस्स मुदुभावो कायमुदुता. चित्तस्स मुदुभावो चित्तमुदुता. ता कायचित्तत्थम्भवूपसमलक्खणा कायचित्तथद्धभावनिमद्दनरसा, अप्पटिघातपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं थद्धभावकरदिट्ठिमानादिकिलेसपटिपक्खभूताति दट्ठब्बा. कायस्स कम्मञ्ञभावो कायकम्मञ्ञता. चित्तस्स कम्मञ्ञभावो चित्तकम्मञ्ञता. ता कायचित्ताकम्मञ्ञभाववूपसमलक्खणा, कायचित्ताकम्मञ्ञभावनिमद्दनरसा, कायचित्तानं आरम्मणकरणसम्पत्तिपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं अकम्मञ्ञभावकरावसेसनीवरणादिपटिपक्खभूता, पसादनीयवत्थूसु पसादावहा, हितकिरियासु विनियोगक्खमभावावहा सुवण्णविसुद्धि वियाति दट्ठब्बा. कायस्स पागुञ्ञभावो कायपागुञ्ञता. चित्तस्स पागुञ्ञभावो चित्तपागुञ्ञता. ता कायचित्तानं अगेलञ्ञभावलक्खणा, कायचित्तगेलञ्ञनिमद्दनरसा, निरादीनवपच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं गेलञ्ञकर-असद्धियादिपटिपक्खभूताति दट्ठब्बा. कायस्स उजुकभावो कायुजुकता. चित्तस्स उजुकभावो चित्तुजुकता. ता कायचित्त-अज्जवलक्खणा, कायचित्तकुटिलभावनिमद्दनरसा, अजिम्हतापच्चुपट्ठाना, कायचित्तपदट्ठाना. कायचित्तानं कुटिलभावकरमायासाठेय्यादिपटिपक्खभूताति दट्ठब्बा. 471. छन्दोति कत्तुकामतायेतं अधिवचनं. तस्मा सो कत्तुकामतालक्खणो छन्दो, आरम्मणपरियेसनरसो, आरम्मणेन अत्थिकतापच्चुपट्ठानो, तदेवस्स पदट्ठानं. आरम्मणग्गहणे अयं चेतसो हत्थप्पसारणं विय दट्ठब्बो. 472. अधिमुच्चनं अधिमोक्खो. सो सन्निट्ठानलक्खणो, असंसप्पनरसो, निच्छयपच्चुपट्ठानो, सन्निट्ठेय्यधम्मपदट्ठानो, आरम्मणे निच्चलभावेन इन्दखीलो विय दट्ठब्बो. 473. किरिया कारो. मनम्हि कारो मनसिकारो. पुरिममनतो विसदिसमनं करोतीतिपि मनसिकारो. स्वायं आरम्मणपटिपादको, वीथिपटिपादको, जवनपटिपादकोति तिप्पकारो. तत्थ आरम्मणपटिपादको मनम्हि कारोति मनसिकारो. सो सारणलक्खणो, सम्पयुत्तानं आरम्मणे संयोजनरसो, आरम्मणाभिमुखभावपच्चुपट्ठानो, आरम्मणपदट्ठानो. सङ्खारक्खन्धपरियापन्नो, आरम्मणपटिपादकत्तेन सम्पयुत्तानं सारथि विय दट्ठब्बो. वीथिपटिपादकोति पन पञ्चद्वारावज्जनस्सेतं अधिवचनं. जवनपटिपादकोति मनोद्वारावज्जनस्सेतं अधिवचनं. न ते इध अधिप्पेता. 474. तेसु धम्मेसु मज्झत्तता तत्रमज्झत्तता. सा चित्तचेतसिकानं समवाहितलक्खणा, ऊनाधिकतानिवारणरसा, पक्खपातुपच्छेदनरसा वा, मज्झत्तभावपच्चुपट्ठाना, चित्तचेतसिकानं अज्झुपेक्खनभावेन समप्पवत्तानं आजानीयानं अज्झुपेक्खकसारथि विय दट्ठब्बा. करुणामुदिता च ब्रह्मविहारनिद्देसे (विसुद्धि. 1.262) वुत्तनयेनेव वेदितब्बा. केवलञ्हि ता अप्पनाप्पत्ता रूपावचरा, इमा कामावचराति अयमेव विसेसो. केचि पन मेत्तुपेक्खायोपि अनियतेसु इच्छन्ति, तं न गहेतब्बं. अत्थतो हि अदोसोयेव मेत्ता, तत्रमज्झत्तुपेक्खायेव उपेक्खाति. 475. कायदुच्चरिततो विरति कायदुच्चरितविरति. एस नयो सेसासुपि. लक्खणादितो पनेता तिस्सोपि कायदुच्चरितादिवत्थूनं अवीतिक्कमलक्खणा, अमद्दनलक्खणाति वुत्तं होति. कायदुच्चरितादिवत्थुतो सङ्कोचनरसा, अकिरियपच्चुपट्ठाना, सद्धाहिरोत्तप्प-अप्पिच्छतादिगुणपदट्ठाना, पापकिरियतो चित्तस्स विमुखभावभूताति दट्ठब्बा. 476. इति इमेव छत्तिंस सङ्खारा पठमेन कामावचरकुसलविञ्ञाणेन सम्पयोगं गच्छन्तीति वेदितब्बा. यथा च पठमेन, एवं दुतियेनापि. ससङ्खारभावमत्तमेव हेत्थ विसेसो. ततियेन पन ठपेत्वा अमोहं अवसेसा वेदितब्बा. तथा चतुत्थेन. ससङ्खारभावमत्तमेव हेत्थ विसेसो. पठमे वुत्तेसु पन ठपेत्वा पीतिं अवसेसा पञ्चमेन सम्पयोगं गच्छन्ति. यथा च पञ्चमेन, एवं छट्ठेनापि. ससङ्खारभावमत्तमेव हेत्थ विसेसो. सत्तमेन च पन ठपेत्वा अमोहं अवसेसा वेदितब्बा. तथा अट्ठमेन. ससङ्खारभावमत्तमेव हेत्थ विसेसो. पठमे वुत्तेसु ठपेत्वा विरतित्तयं सेसा रूपावचरकुसलेसु पठमेन सम्पयोगं गच्छन्ति. दुतियेन ततो वितक्कवज्जा. ततियेन ततो विचारवज्जा. चतुत्थेन ततो पीतिवज्जा. पञ्चमेन ततो अनियतेसु करुणामुदितावज्जा. तेयेव चतूसु आरुप्पकुसलेसु. अरूपावचरभावोयेव हि एत्थ विसेसो. लोकुत्तरेसु पठमज्झानिके ताव मग्गविञ्ञाणे पठमरूपावचरविञ्ञाणे वुत्तनयेन, दुतियज्झानिकादिभेदे दुतियरूपावचरविञ्ञाणादीसु वुत्तनयेनेव वेदितब्बा. करुणामुदितानं पन अभावो, नियतविरतिता लोकुत्तरता चाति अयमेत्थ विसेसो. एवं ताव कुसलायेव सङ्खारा वेदितब्बा. 477. अकुसलेसु लोभमूले पठमाकुसलसम्पयुत्ता ताव नियता सरूपेन आगता तेरस, येवापनका चत्तारोति सत्तरस. तत्थ फस्सो, चेतना, वितक्को, विचारो, पीति, वीरियं, जीवितं, समाधि, अहिरिकं, अनोत्तप्पं, लोभो, मोहो, मिच्छादिट्ठीति इमे सरूपेन आगता तेरस (ध. स. 365; ध. स. अट्ठ. 365). छन्दो, अधिमोक्खो, उद्धच्चं, मनसिकारोति इमे येवापनका चत्तारो (ध. स. अट्ठ. 365). 478. तत्थ न हिरियतीति अहिरिको. अहिरिकस्स भावो अहिरिकं. न ओतप्पतीति अनोत्तप्पं. तेसु अहिरिकं कायदुच्चरितादीहि अजिगुच्छनलक्खणं, अलज्जालक्खणं वा. अनोत्तप्पं तेहेव असारज्जलक्खणं, अनुत्तासलक्खणं वा. अयमेत्थ सङ्खेपो. वित्थारो पन हिरोत्तप्पानं वुत्तपटिपक्खवसेन वेदितब्बो. 479. लुब्भन्ति तेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति लोभो. मुय्हन्ति तेन, सयं वा मुय्हति, मुय्हनमत्तमेव वा तन्ति मोहो. तेसु लोभो आरम्मणग्गहणलक्खणो मक्कटालेपो विय, अभिसङ्गरसो तत्तकपाले खित्तमंसपेसि विय. अपरिच्चागपच्चुपट्ठानो तेलञ्जनरागो विय. संयोजनियधम्मेसु अस्साददस्सनपदट्ठानो. तण्हानदीभावेन वड्ढमानो सीघसोता नदी इव महासमुद्दं अपायमेव गहेत्वा गच्छतीति दट्ठब्बो. 480. मोहो चित्तस्स अन्धभावलक्खणो, अञ्ञाणलक्खणो वा, असम्पटिवेधरसो, आरम्मणसभावच्छादनरसो वा, असम्मापटिपत्तिपच्चुपट्ठानो, अन्धकारपच्चुपट्ठानो वा, अयोनिसोमनसिकारपदट्ठानो, सब्बाकुसलानं मूलन्ति दट्ठब्बो. 481. मिच्छा पस्सन्ति ताय, सयं वा मिच्छा पस्सति, मिच्छादस्सनमत्तं वा एसाति मिच्छादिट्ठि. सा अयोनिसो अभिनिवेसलक्खणा, परामासरसा, मिच्छाभिनिवेसपच्चुपट्ठाना, अरियानं अदस्सनकामतादिपदट्ठाना, परमं वज्जन्ति दट्ठब्बा. 482. उद्धतभावो उद्धच्चं. तं अवूपसमलक्खणं वाताभिघातचलजलं विय, अनवट्ठानरसं वाताभिघातचलधजपटाका विय, भन्तत्तपच्चुपट्ठानं पासाणाभिघातसमुद्धतभस्मं विय, चेतसो अवूपसमे अयोनिसोमनसिकारपदट्ठानं, चित्तविक्खेपोति दट्ठब्बं. सेसा कुसले वुत्तनयेनेव वेदितब्बा. अकुसलभावोयेव हि अकुसलभावेन च लामकत्तं एतेसं तेहि विसेसो. 483. इति इमे सत्तरस सङ्खारा पठमेन अकुसलविञ्ञाणेन सम्पयोगं गच्छन्तीति वेदितब्बा. यथा च पठमेन, एवं दुतियेनापि. ससङ्खारता पनेत्थ थिनमिद्धस्स च अनियतता विसेसो. तत्थ थिननता थिनं. मिद्धनता मिद्धं. अनुस्साहसंहननता असत्तिविघातो चाति अत्थो. थिनञ्च मिद्धञ्च थिनमिद्धं. तत्थ थिनं अनुस्साहलक्खणं, वीरियविनोदनरसं, संसीदनपच्चुपट्ठानं. मिद्धं अकम्मञ्ञतालक्खणं, ओनहनरसं, लीनतापच्चुपट्ठानं, पचलायिकानिद्दापच्चुपट्ठानं वा. उभयम्पि अरतिविजम्भिकादीसु अयोनिसोमनसिकारपदट्ठानं. ततियेन पठमे वुत्तेसु ठपेत्वा मिच्छादिट्ठिं अवसेसा वेदितब्बा. मानो पनेत्थ अनियतो होति. अयं विसेसो, सो उण्णतिलक्खणो, सम्पग्गहरसो, केतुकम्यतापच्चुपट्ठानो, दिट्ठिविप्पयुत्तलोभपदट्ठानो, उम्मादो विय दट्ठब्बो. चतुत्थेन दुतिये वुत्तेसु ठपेत्वा मिच्छादिट्ठिं अवसेसा वेदितब्बा. एत्थापि च मानो अनियतेसु होतियेव. पठमे वुत्तेसु पन ठपेत्वा पीतिं अवसेसा पञ्चमेन सम्पयोगं गच्छन्ति. यथा च पञ्चमेन, एवं छट्ठेनापि. ससङ्खारता पनेत्थ थिनमिद्धस्स च अनियतभावो विसेसो. सत्तमेन पञ्चमे वुत्तेसु ठपेत्वा दिट्ठिं अवसेसा वेदितब्बा. मानो पनेत्थ अनियतो होति. अट्ठमेन छट्ठे वुत्तेसु ठपेत्वा दिट्ठिं अवसेसा वेदितब्बा. एत्थापि च मानो अनियतेसु होतियेवाति. 484. दोसमूलेसु पन द्वीसु पठमसम्पयुत्ता ताव नियता सरूपेन आगता एकादस, येवापनका चत्तारो, अनियता तयोति अट्ठारस तत्थ फस्सो, चेतना, वितक्को, विचारो, वीरियं, जीवितं, समाधि, अहिरिकं, अनोप्पत्तं, दोसो, मोहोति इमे सरूपेन आगता एकादस (ध. स. 413; ध. स. अट्ठ. 413). छन्दो, अधिमोक्खो, उद्धच्चं, मनसिकारोति इमे येवापनका चत्तारो (ध. स. अट्ठ. 413). इस्सा, मच्छरियं, कुक्कुच्चन्ति इमे अनियता तयो (ध. स. अट्ठ. 413). 485. तत्थ दुस्सन्ति तेन, सयं वा दुस्सति, दुस्सनमत्तमेव वा तन्ति दोसो. सो चण्डिक्कलक्खणो पहटासीविसो विय, विसप्पनरसो विसनिपातो विय, अत्तनो निस्सयदहनरसो वा दावग्गि विय. दूसनपच्चुपट्ठानो लद्धोकासो विय सपत्तो, आघातवत्थुपदट्ठानो, विससंसट्ठपूतिमुत्तं विय दट्ठब्बो. 486. इस्सायना इस्सा. सा परसम्पत्तीनं उसूयनलक्खणा. तत्थेव अनभिरतिरसा, ततो विमुखभावपच्चुपट्ठाना, परसम्पत्तिपदट्ठाना, संयोजनन्ति दट्ठब्बा. 487. मच्छरभावो मच्छरियं. तं लद्धानं वा लभितब्बानं वा अत्तनो सम्पत्तीनं निगूहनलक्खणं, तासंयेव परेहि साधारणभाव-अक्खमनरसं, सङ्कोचनपच्चुपट्ठानं, कटुकञ्चुकतापच्चुपट्ठानं वा, अत्तसम्पत्तिपदट्ठानं, चेतसो विरूपभावोति दट्ठब्बं. 488. कुच्छितं कतं कुकतं. तस्स भावो कुक्कुच्चं. तं पच्छानुतापलक्खणं, कताकतानुसोचनरसं, विप्पटिसारपच्चुपट्ठानं, कताकतपदट्ठानं, दासब्यमिव दट्ठब्बं. सेसा वुत्तप्पकारायेवाति. इति इमे अट्ठारस सङ्खारा पठमेन दोसमूलेन सम्पयोगं गच्छन्तीति वेदितब्बा. यथा च पठमेन, एवं दुतियेनापि. ससङ्खारता पन अनियतेसु च थिनमिद्धसम्भवोव विसेसो. 489. मोहमूलेसु द्वीसु विचिकिच्छासम्पयुत्तेन ताव फस्सो, चेतना, वितक्को, विचारो, वीरियं, जीवितं, चित्तट्ठिति, अहिरिकं, अनोत्तप्पं मोहो, विचिकिच्छाति सरूपेन आगता एकादस (ध. स. 422; ध. स. अट्ठ. 422), उद्धच्चं, मनसिकारोति येवापनका द्वे चाति तेरस. 490. तत्थ चित्तट्ठितीति पवत्तिट्ठितिमत्तो दुब्बलो समाधि. विगता चिकिच्छाति विचिकिच्छा. सा संसयलक्खणा, कम्पनरसा, अनिच्छयपच्चुपट्ठाना, अनेकंसगाहपच्चुपट्ठाना वा, विचिकिच्छायं अयोनिसोमनसिकारपदट्ठाना, पटिपत्ति-अन्तरायकराति दट्ठब्बा. सेसा वुत्तप्पकारायेव. उद्धच्चसम्पयुत्तेन विचिकिच्छासम्पयुत्ते वुत्तेसु ठपेत्वा विचिकिच्छं सेसा द्वादस. विचिकिच्छाय अभावेन पनेत्थ अधिमोक्खो उप्पज्जति. तेन सद्धिं तेरसेव, अधिमोक्खसब्भावतो च बलवतरो समाधि होति. यञ्चेत्थ उद्धच्चं, तं सरूपेनेव आगतं. अधिमोक्खमनसिकारा येवापनकवसेनाति एवं अकुसलसङ्खारा वेदितब्बा. 491. अब्याकतेसु विपाकाब्याकता ताव अहेतुकसहेतुकभेदतो दुविधा. तेसु अहेतुकविपाकविञ्ञाणसम्पयुत्ता अहेतुका. तत्थ कुसलाकुसलविपाकचक्खुविञ्ञाणसम्पयुत्ता ताव फस्सो, चेतना, जीवितं, चित्तट्ठितीति सरूपेन आगता चत्तारो (ध. स. 431; ध. स. अट्ठ. 431), येवापनको मनसिकारोयेवाति पञ्च. सोतघानजिव्हाकायविञ्ञाणसम्पयुत्तापि एतेयेव. उभयविपाकमनोधातुया एते चेव वितक्कविचाराधिमोक्खा चाति अट्ठ, तथा तिविधायपि अहेतुकमनोविञ्ञाणधातुया. या पनेत्थ सोमनस्ससहगता, ताय सद्धिं पीति अधिका होतीति वेदितब्बा. सहेतुकविपाकविञ्ञाणसम्पयुत्ता पन सहेतुका. तेसु अट्ठकामावचरविपाकसम्पयुत्ता ताव अट्ठहि कामावचरकुसलेहि सम्पयुत्तसङ्खारसदिसायेव. या पन ता अनियतेसु करुणामुदिता, ता सत्तारम्मणत्ता विपाकेसु न सन्ति. एकन्तपरित्तारम्मणा हि कामावचरविपाका. न केवलञ्च करुणामुदिता, विरतियोपि विपाकेसु न सन्ति. “पञ्च सिक्खापदा कुसलायेवा”ति हि वुत्तं. रूपावचरारूपावचरलोकुत्तरविपाकविञ्ञाणसम्पयुत्ता पन तेसं कुसलविञ्ञाणसम्पयुत्तसङ्खारेहि सदिसा एव. 492. किरियाब्याकतापि अहेतुकसहेतुकभेदतो दुविधा. तेसु अहेतुककिरियविञ्ञाणसम्पयुत्ता अहेतुका. ते च कुसलविपाकमनोधातु-अहेतुकमनोविञ्ञाणधातुद्वययुत्तेहि समाना. मनोविञ्ञाणधातुद्वये पन वीरियं अधिकं. वीरियसब्भावतो बलप्पत्तो समाधि होति. अयमेत्थ विसेसो. सहेतुककिरियविञ्ञाणसम्पयुत्ता पन सहेतुका. तेसु अट्ठकामावचरकिरियविञ्ञाणसम्पयुत्ता ताव ठपेत्वा विरतियो अट्ठहि कामावचरकुसलेहि सम्पयुत्तसङ्खारसदिसा. रूपावचरारूपावचरकिरियसम्पयुत्ता पन सब्बाकारेनपि तेसं कुसलविञ्ञाणसम्पयुत्तसदिसायेवाति एवं अब्याकतापि सङ्खारा वेदितब्बाति.
इदं सङ्खारक्खन्धे वित्थारकथामुखं.
इदं ताव अभिधम्मे पदभाजनीयनयेन खन्धेसु वित्थारकथामुखं.