सञ्ञाक्खन्धकथा
457. इदानि यं वुत्तं “यंकिञ्चि सञ्जाननलक्खणं, सब्बं तं एकतो कत्वा सञ्ञाक्खन्धो वेदितब्बो”ति, एत्थापि सञ्जाननलक्खणं नाम सञ्ञाव. यथाह– “सञ्जानाति सञ्जानातीति खो, आवुसो, तस्मा सञ्ञाति वुच्चती”ति (म. नि. 1.450). सा पनेसा सञ्जाननलक्खणेन सभावतो एकविधापि जातिवसेन तिविधा होति कुसला, अकुसला, अब्याकता च. तत्थ कुसलविञ्ञाणसम्पयुत्ता कुसला, अकुसलसम्पयुत्ता अकुसला, अब्याकतसम्पयुत्ता अब्याकता. न हि तं विञ्ञाणं अत्थि, यं सञ्ञाय विप्पयुत्तं, तस्मा यत्तको विञ्ञाणस्स भेदो, तत्तको सञ्ञायाति. सा पनेसा एवं विञ्ञाणेन समप्पभेदापि लक्खणादितो सब्बाव सञ्जाननलक्खणा, तदेवेतन्ति पुन सञ्जाननपच्चयनिमित्तकरणरसा दारु-आदीसु तच्छकादयो विय, यथागहितनिमित्तवसेन अभिनिवेसकरणपच्चुपट्ठाना हत्थिदस्सक-अन्धा (उदा. 54) विय, यथा-उपट्ठितविसयपदट्ठाना तिणपुरिसकेसु मिगपोतकानं पुरिसाति उप्पन्नसञ्ञा वियाति.
इदं सञ्ञाक्खन्धे वित्थारकथामुखं.