वेदनाक्खन्धकथा

456. इदानि यं वुत्तं “यंकिञ्चि वेदयितलक्खणं, सब्बं तं एकतो कत्वा वेदनाक्खन्धो वेदितब्बो”ति, एत्थापि वेदयितलक्खणं नाम वेदनाव. यथाह– “वेदयति वेदयतीति खो आवुसो, तस्मा वेदनाति वुच्चती”ति (म. नि. 1.450). सा पन वेदयितलक्खणेन सभावतो एकविधापि जातिवसेन तिविधा होति कुसला, अकुसला, अब्याकता चाति.
तत्थ कामावचरं सोमनस्सुपेक्खाञाणसङ्खारभेदतो अट्ठविधन्ति-आदिना नयेन वुत्तेन कुसलविञ्ञाणेन सम्पयुत्ता कुसला, अकुसलेन सम्पयुत्ता अकुसला, अब्याकतेन सम्पयुत्ता अब्याकताति वेदितब्बा. सा सभावभेदतो पञ्चविधा होति– सुखं दुक्खं सोमनस्सं दोमनस्सं उपेक्खाति.
तत्थ कुसलविपाकेन कायविञ्ञाणेन सम्पयुत्तं सुखं. अकुसलविपाकेन दुक्खं. कामावचरतो चतूहि कुसलेहि, चतूहि सहेतुकविपाकेहि, एकेन अहेतुकविपाकेन, चतूहि सहेतुककिरियेहि, एकेन अहेतुककिरियेन, चतूहि अकुसलेहि, रूपावचरतो ठपेत्वा पञ्चमज्झानविञ्ञाणं चतूहि कुसलेहि, चतूहि विपाकेहि, चतूहि किरियेहि, लोकुत्तरं पन यस्मा अझानिकं नाम नत्थि, तस्मा अट्ठ लोकुत्तरानि पञ्चन्नं झानानं वसेन चत्तालीसं होन्ति. तेसु ठपेत्वा अट्ठ पञ्चमज्झानिकानि सेसेहि द्वत्तिंसाय कुसलविपाकेहीति एवं सोमनस्सं द्वासट्ठिया विञ्ञाणेहि सम्पयुत्तं. दोमनस्सं द्वीहि अकुसलेहि. उपेक्खा अवसेसपञ्चपञ्ञासाय विञ्ञाणेहि सम्पयुत्ता.
तत्थ इट्ठफोट्ठब्बानुभवनलक्खणं सुखं, सम्पयुत्तानं उपब्रूहनरसं, कायिक-अस्सादपच्चुपट्ठानं, कायिन्द्रियपदट्ठानं.
अनिट्ठफोट्ठब्बानुभवनलक्खणं दुक्खं, सम्पयुत्तानं मिलापनरसं, कायिकाबाधपच्चुपट्ठानं, कायिन्द्रियपदट्ठानं.
इट्ठारम्मणानुभवनलक्खणं सोमनस्सं, यथा तथा वा इट्ठाकारसम्भोगरसं, चेतसिक-अस्सादपच्चुपट्ठानं, पस्सद्धिपदट्ठानं.
अनिट्ठारम्मणानुभवनलक्खणं दोमनस्सं, यथा तथा वा अनिट्ठाकारसम्भोगरसं, चेतसिकाबाधपच्चुपट्ठानं, एकन्तेनेव हदयवत्थुपदट्ठानं.
मज्झत्तवेदयितलक्खणा उपेक्खा, सम्पयुत्तानं नाति-उपब्रूहनमिलापनरसा, सन्तभावपच्चुपट्ठाना, निप्पीतिकचित्तपदट्ठानाति.

इदं वेदनाक्खन्धे वित्थारकथामुखं.