विञ्ञाणक्खन्धकथा

451. इतरेसु पन यंकिञ्चि वेदयितलक्खणं, सब्बं तं एकतो कत्वा वेदनाक्खन्धो; यंकिञ्चि सञ्जाननलक्खणं, सब्बं तं एकतो कत्वा सञ्ञाक्खन्धो; यंकिञ्चि अभिसङ्खरणलक्खणं, सब्बं तं एकतो कत्वा सङ्खारक्खन्धो; यंकिञ्चि विजाननलक्खणं, सब्बं तं एकतो कत्वा विञ्ञाणक्खन्धो वेदितब्बो. तत्थ यस्मा विञ्ञाणक्खन्धे विञ्ञाते इतरे सुविञ्ञेय्या होन्ति, तस्मा विञ्ञाणक्खन्धं आदिं कत्वा वण्णनं करिस्साम.
यंकिञ्चि विजाननलक्खणं, सब्बं तं एकतो कत्वा विञ्ञाणक्खन्धो वेदितब्बोति हि वुत्तं. किञ्च विजाननलक्खणं विञ्ञाणं? यथाह “विजानाति विजानातीति खो, आवुसो, तस्मा विञ्ञाणन्ति वुच्चती”ति (म. नि. 1.449). विञ्ञाणं चित्तं मनोति अत्थतो एकं. तदेतं विजाननलक्खणेन सभावतो एकविधम्पि जातिवसेन तिविधं कुसलं, अकुसलं, अब्याकतञ्च.
452. तत्थ कुसलं भूमिभेदतो चतुब्बिधं कामावचरं रूपावचरं अरूपावचरं लोकुत्तरञ्च. तत्थ कामावचरं सोमनस्सुपेक्खाञाणसङ्खारभेदतो अट्ठविधं. सेय्यथिदं– सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारं ससङ्खारञ्च, तथा ञाणविप्पयुत्तं. उपेक्खासहगतं ञाणसम्पयुत्तं असङ्खारं ससङ्खारञ्च, तथा ञाणविप्पयुत्तं.
यदा हि देय्यधम्मपटिग्गाहकादिसम्पत्तिं अञ्ञं वा सोमनस्सहेतुं आगम्म हट्ठपहट्ठो “अत्थि दिन्नन्”ति-आदिनयप्पवत्तं (म. नि. 1.441) सम्मादिट्ठिं पुरक्खत्वा असंसीदन्तो अनुस्साहितो परेहि दानादीनि पुञ्ञानि करोति, तदास्स सोमनस्ससहगतं ञाणसम्पयुत्तं चित्तं असङ्खारं होति. यदा पन वुत्तनयेन हट्ठतुट्ठो सम्मादिट्ठिं पुरक्खत्वा अमुत्तचागतादिवसेन संसीदमानो वा परेहि वा उस्साहितो करोति, तदास्स तदेव चित्तं ससङ्खारं होति. इमस्मिञ्हि अत्थे सङ्खारोति एतं अत्तनो वा परेसं वा वसेन पवत्तस्स पुब्बपयोगस्साधिवचनं. यदा पन ञातिजनस्स पटिपत्तिदस्सनेन जातपरिचया बालदारका भिक्खू दिस्वा सोमनस्सजाता सहसा किञ्चिदेव हत्थगतं ददन्ति वा वन्दन्ति वा, तदा ततियं चित्तं उप्पज्जति. यदा पन “देथ वन्दथाति” ञातीहि उस्साहिता एवं पटिपज्जन्ति, तदा चतुत्थं चित्तं उप्पज्जति. यदा पन देय्यधम्मपटिग्गाहकादीनं असम्पत्तिं अञ्ञेसं वा सोमनस्सहेतूनं अभावं आगम्म चतूसुपि विकप्पेसु सोमनस्सरहिता होन्ति, तदा सेसानि चत्तारि उपेक्खासहगतानि उप्पज्जन्तीति. एवं सोमनस्सुपेक्खाञाणसङ्खारभेदतो अट्ठविधं कामावचरकुसलं वेदितब्बं.
रूपावचरं पन झानङ्गयोगभेदतो पञ्चविधं होति. सेय्यथिदं, वितक्कविचारपीतिसुखसमाधियुत्तं पठमं, अतिक्कन्तवितक्कं दुतियं, ततो अतिक्कन्तविचारं ततियं, ततो विरत्तपीतिकं चतुत्थं, अत्थङ्गतसुखं उपेक्खासमाधियुत्तं पञ्चमन्ति.
अरूपावचरं चतुन्नं आरुप्पानं योगवसेन चतुब्बिधं. वुत्तप्पकारेन हि आकासानञ्चायतनज्झानेन सम्पयुत्तं पठमं, विञ्ञाणञ्चायतनादीहि दुतियततियचतुत्थानि लोकुत्तरं चतुमग्गसम्पयोगतो चतुब्बिधन्ति एवं ताव कुसलविञ्ञाणमेव एकवीसतिविधं होति.
453. अकुसलं पन भूमितो एकविधं कामावचरमेव, मूलतो तिविधं लोभमूलं दोसमूलं मोहमूलञ्च.
तत्थ लोभमूलं सोमनस्सुपेक्खादिट्ठिगतसङ्खारभेदतो अट्ठविधं. सेय्यथिदं, सोमनस्ससहगतं दिट्ठिगतसम्पयुत्तं असङ्खारं ससङ्खारञ्च, तथा दिट्ठिगतविप्पयुत्तं. उपेक्खासहगतं दिट्ठिगतसम्पयुत्तं असङ्खारं ससङ्खारञ्च, तथा दिट्ठिगतविप्पयुत्तं.
यदा हि “नत्थि कामेसु आदीनवो”ति (म. नि. 1.469) आदिना नयेन मिच्छादिट्ठिं पुरक्खत्वा हट्ठतुट्ठो कामे वा परिभुञ्जति, दिट्ठमङ्गलादीनि वा सारतो पच्चेति सभावतिक्खेनेव अनुस्साहितेन चित्तेन, तदा पठमं अकुसलचित्तं उप्पज्जति. यदा मन्देन समुस्साहितेन चित्तेन, तदा दुतियं. यदा मिच्छादिट्ठिं अपुरक्खत्वा केवलं हट्ठतुट्ठो मेथुनं वा सेवति, परसम्पत्तिं वा अभिज्झायति, परभण्डं वा हरति सभावतिक्खेनेव अनुस्साहितेन चित्तेन, तदा ततियं. यदा मन्देन समुस्साहितेन चित्तेन, तदा चतुत्थं. यदा पन कामानं वा असम्पत्तिं आगम्म अञ्ञेसं वा सोमनस्सहेतूनं अभावेन चतूसुपि विकप्पेसु सोमनस्सरहिता होन्ति, तदा सेसानि चत्तारि उपेक्खासहगतानि उप्पज्जन्तीति एवं सोमनस्सुपेक्खादिट्ठिगतसङ्खारभेदतो अट्ठविधं लोभमूलं वेदितब्बं.
दोसमूलं पन दोमनस्ससहगतं पटिघसम्पयुत्तं असङ्खारं ससङ्खारन्ति दुविधमेव होति, तस्स पाणातिपातादीसु तिक्खमन्दप्पवत्तिकाले पवत्ति वेदितब्बा.
मोहमूलं उपेक्खासहगतं विचिकिच्छासम्पयुत्तं उद्धच्चसम्पयुत्तञ्चाति दुविधं. तस्स सन्निट्ठानविक्खेपकाले पवत्ति वेदितब्बाति एवं अकुसलविञ्ञाणं द्वादसविधं होति.
454. अब्याकतं जातिभेदतो दुविधं विपाकं किरियञ्च. तत्थ विपाकं भूमितो चतुब्बिधं कामावचरं रूपावचरं अरूपावचरं लोकुत्तरञ्च. तत्थ कामावचरं दुविधं कुसलविपाकं अकुसलविपाकञ्च. कुसलविपाकम्पि दुविधं अहेतुकं सहेतुकञ्च.
तत्थ अलोभादिविपाकहेतुविरहितं अहेतुकं, तं चक्खुविञ्ञाणं, सोतघानजिव्हाकायविञ्ञाणं सम्पटिच्छनकिच्चा मनोधातु, सन्तीरणादिकिच्चा द्वे मनोविञ्ञाणधातुयो चाति अट्ठविधं.
तत्थ चक्खुसन्निस्सितरूपविजाननलक्खणं चक्खुविञ्ञाणं, रूपमत्तारम्मणरसं, रूपाभिमुखभावपच्चुपट्ठानं, रूपारम्मणाय किरियमनोधातुया अपगमपदट्ठानं. सोतादिसन्निस्सितसद्दादिविजाननलक्खणानि सोतघानजिव्हाकायविञ्ञाणानि, सद्दादिमत्तारम्मणरसानि, सद्दादि-अभिमुखभावपच्चुपट्ठानानि, सद्दारम्मणादीनं किरियमनोधातूनं अपगमपदट्ठानानि.
चक्खुविञ्ञाणादीनं अनन्तरं रूपादिविजाननलक्खणा मनोधातु, रूपादिसम्पटिच्छनरसा, तथाभावपच्चुपट्ठाना, चक्खुविञ्ञाणादि-अपगमपदट्ठाना.
अहेतुकविपाका सळारम्मणविजाननलक्खणा दुविधापि सन्तीरणादिकिच्चा मनोविञ्ञाणधातु, सन्तीरणादिरसा, तथाभावपच्चुपट्ठाना, हदयवत्थुपदट्ठाना. सोमनस्सुपेक्खायोगतो पन द्विपञ्चट्ठानभेदतो च तस्सा भेदो. एतासु हि एका एकन्तमिट्ठारम्मणे पवत्तिसब्भावतो सोमनस्ससम्पयुत्ता हुत्वा सन्तीरणतदारम्मणवसेन पञ्चद्वारे चेव जवनावसाने च पवत्तनतो द्विट्ठाना होति. एका इट्ठमज्झत्तारम्मणे पवत्तिसब्भावतो उपेक्खासम्पयुत्ता हुत्वा सन्तीरणतदारम्मणपटिसन्धिभवङ्गचुतिवसेन पवत्तनतो पञ्चट्ठाना होति.
अट्ठविधम्पि चेतं अहेतुकविपाकविञ्ञाणं नियतानियतारम्मणत्ता दुविधं. उपेक्खासुखसोमनस्सभेदतो तिविधं. विञ्ञाणपञ्चकं हेत्थ नियतारम्मणं यथाक्कमं रूपादीसुयेव पवत्तितो, सेसं अनियतारम्मणं. तत्र हि मनोधातु पञ्चसुपि रूपादीसु पवत्तति, मनोविञ्ञाणधातुद्वयं छसूति. कायविञ्ञाणं पनेत्थ सुखयुत्तं, द्विट्ठाना मनोविञ्ञाणधातु सोमनस्सयुत्ता, सेसं उपेक्खायुत्तन्ति. एवं ताव कुसलविपाकाहेतुकं अट्ठविधं वेदितब्बं.
अलोभादिविपाकहेतुसम्पयुत्तं पन सहेतुकं, तं कामावचरकुसलं विय सोमनस्सादि भेदतो अट्ठविधं. यथा पन कुसलं दानादिवसेन छसु आरम्मणेसु पवत्तति, न इदं तथा. इदञ्हि पटिसन्धिभवङ्गचुतितदारम्मणवसेन परित्तधम्मपरियापन्नेसुयेव छसु आरम्मणेसु पवत्तति सङ्खारासङ्खारभावो पनेत्थ आगमनादिवसेन वेदितब्बो. सम्पयुत्तधम्मानञ्च विसेसे असतिपि आदासतलादीसु मुखनिमित्तं विय निरुस्साहं विपाकं, मुखं विय स-उस्साहं कुसलन्ति वेदितब्बं.
केवलं हि अकुसलविपाकं अहेतुकमेव, तं चक्खुविञ्ञाणं, सोतघानजिव्हाकायविञ्ञाणं, सम्पटिच्छनकिच्चा मनोधातु, सन्तीरणादिकिच्चा पञ्चट्ठाना मनोविञ्ञाणधातूति सत्तविधं. तं लक्खणादितो कुसलाहेतुकविपाके वुत्तनयेनेव वेदितब्बं.
केवलञ्हि कुसलविपाकानि इट्ठ-इट्ठमज्झत्तारम्मणानि, इमानि अनिट्ठ-अनिट्ठमज्झत्तारम्मणानि. तानि च उपेक्खासुखसोमनस्सभेदतो तिविधानि, इमानि दुक्ख-उपेक्खावसेन दुविधानि. एत्थ हि कायविञ्ञाणं दुक्खसहगतमेव, सेसानि उपेक्खासहगतानि. सा च तेसु उपेक्खा हीना दुक्खं विय नातितिखिणा, इतरेसु उपेक्खा पणीता सुखं विय नातितिखिणा. इति इमेसं सत्तन्नं अकुसलविपाकानं पुरिमानञ्च सोळसन्नं कुसलविपाकानं वसेन कामावचरं विपाकविञ्ञाणं तेवीसतिविधं.
रूपावचरं पन कुसलं विय पञ्चविधं. कुसलं पन समापत्तिवसेन जवनवीथियं पवत्तति. इदं उपपत्तियं पटिसन्धिभवङ्गचुतिवसेन. यथा च रूपावचरं, एवं अरूपावचरम्पि कुसलं विय चतुब्बिधं. पवत्तिभेदोपिस्स रूपावचरे वुत्तनयो एव. लोकुत्तरविपाकं चतुमग्गयुत्तचित्तफलत्ता चतुब्बिधं, तं मग्गवीथिवसेन चेव समापत्तिवसेन च द्विधा पवत्तति. एवं सब्बम्पि चतूसु भूमीसु छत्तिंसविधं विपाकविञ्ञाणं होति.
किरियं पन भूमिभेदतो तिविधं कामावचरं रूपावचरं अरूपावचरञ्च. तत्थ कामावचरं दुविधं अहेतुकं सहेतुकञ्च. तत्थ अलोभादिकिरियहेतुविरहितं अहेतुकं, तं मनोधातुमनोविञ्ञाणधातुभेदतो दुविधं.
तत्थ चक्खुविञ्ञाणादिपुरेचररूपादिविजाननलक्खणा मनोधातु, आवज्जनरसा, रूपादि-अभिमुखभावपच्चुपट्ठाना, भवङ्गविच्छेदपदट्ठाना, सा उपेक्खायुत्ताव होति.
मनोविञ्ञाणधातु पन दुविधा साधारणा असाधारणा च. तत्थ साधारणा उपेक्खासहगताहेतुककिरिया सळारम्मणविजाननलक्खणा, किच्चवसेन पञ्चद्वारमनोद्वारेसु वोट्ठब्बनावज्जनरसा, तथाभावपच्चुपट्ठाना, अहेतुकविपाकमनोविञ्ञाणधातु भवङ्गानं अञ्ञतरापगमपदट्ठाना.
असाधारणा सोमनस्ससहगताहेतुककिरिया सळारम्मणविजाननलक्खणा, किच्चवसेन अरहतं अनुळारेसु वत्थूसु हसितुप्पादनरसा, तथाभावपच्चुपट्ठाना, एकन्ततो हदयवत्थुपदट्ठानाति. इति कामावचरकिरियं अहेतुकं तिविधं.
सहेतुकं पन सोमनस्सादिभेदतो कुसलं विय अट्ठविधं. केवलञ्हि कुसलं सेक्खपुथुज्जनानं उप्पज्जति, इदं अरहतंयेवाति अयमेत्थ विसेसो. एवं ताव कामावचरं एकादसविधं.
रूपावचरं पन अरूपावचरञ्च कुसलं विय पञ्चविधं चतुब्बिधञ्च होति. अरहतं उप्पत्तिवसेनेव चस्स कुसलतो विसेसो वेदितब्बोति. एवं सब्बम्पि तीसु भूमीसु वीसतिविधं किरियविञ्ञाणं होति.
455. इति एकवीसति कुसलानि द्वादसाकुसलानि छत्तिंस विपाकानि वीसति किरियानीति सब्बानिपि एकूननवुति विञ्ञाणानि होन्ति. यानि पटिसन्धिभवङ्गावज्जनदस्सनसवनघायनसायनफुसनसम्पटिच्छनसन्तीरणवोट्ठब्बनजवनतदारम्मणचुतिवसेन चुद्दसहि आकारेहि पवत्तन्ति.
कथं? यदा हि अट्ठन्नं कामावचरकुसलानं आनुभावेन देवमनुस्सेसु सत्ता निब्बत्तन्ति, तदा नेसं मरणकाले पच्चुपट्ठितं कम्मकम्मनिमित्तगतिनिमित्तानं अञ्ञतरं आरम्मणं कत्वा अट्ठ सहेतुककामावचरविपाकानि, मनुस्सेसु पण्डकादिभावं आपज्जमानानं दुब्बलद्विहेतुककुसलविपाक-उपेक्खासहगताहेतुकविपाकमनोविञ्ञाणधातु चाति पटिसन्धिवसेन नव विपाकचित्तानि पवत्तन्ति. यदा रूपावचरारूपावचरकुसलानुभावेन रूपारूपभवेसु निब्बत्तन्ति तदा नेसं मरणकाले पच्चुपट्ठितं कम्मनिमित्तमेव आरम्मणं कत्वा नव रूपारूपावचरविपाकानि पटिसन्धिवसेन पवत्तन्ति.
यदा पन अकुसलानुभावेन अपाये निब्बत्तन्ति, तदा नेसं मरणकाले पच्चुपट्ठितं कम्मकम्मनिमित्तगतिनिमित्तानं अञ्ञतरं आरम्मणं कत्वा एका अकुसलविपाकाहेतुकमनोविञ्ञाणधातु पटिसन्धिवसेन पवत्ततीति एवं तावेत्थ एकूनवीसतिया विपाकविञ्ञाणानं पटिसन्धिवसेन पवत्ति वेदितब्बा.
पटिसन्धिविञ्ञाणे पन निरुद्धे तं तं पटिसन्धिविञ्ञाणमनुबन्धमानं तस्स तस्सेव कम्मस्स विपाकभूतं तस्मिञ्ञेव आरम्मणे तादिसमेव भवङ्गविञ्ञाणं नाम पवत्तति, पुनपि तादिसन्ति एवं असति सन्तानविनिवत्तके अञ्ञस्मिं चित्तुप्पादे नदीसोतं विय सुपिनं अपस्सतो निद्दोक्कमनकालादीसु अपरिमाणसङ्ख्यम्पि पवत्ततियेवाति एवं तेसञ्ञेव विञ्ञाणानं भवङ्गवसेनापि पवत्ति वेदितब्बा.
एवं पवत्ते पन भवङ्गसन्ताने यदा सत्तानं इन्द्रियानि आरम्मणगहणक्खमानि होन्ति, तदा चक्खुस्सापाथगते रूपे रूपं पटिच्च चक्खुपसादस्स घट्टना होति, ततो घट्टनानुभावेन भवङ्गचलनं होति, अथ निरुद्धे भवङ्गे तदेव रूपं आरम्मणं कत्वा भवङ्गं विच्छिन्दमाना विय आवज्जनकिच्चं साधयमाना किरियमनोधातु उप्पज्जति. सोतद्वारादीसुपि एसेव नयो. मनोद्वारे पन छब्बिधेपि आरम्मणे आपाथगते भवङ्गचलनानन्तरं भवङ्गं विच्छिन्दमाना विय आवज्जनकिच्चं साधयमाना अहेतुककिरियमनोविञ्ञाणधातु उप्पज्जति उपेक्खासहगताति एवं द्विन्नं किरियविञ्ञाणानं आवज्जनवसेन पवत्ति वेदितब्बा.
आवज्जनानन्तरं पन चक्खुद्वारे ताव दस्सनकिच्चं साधयमानं चक्खुपसादवत्थुकं चक्खुविञ्ञाणं, सोतद्वारादीसु सवनादिकिच्चं साधयमानानि सोतघानजिव्हाकायविञ्ञाणानि पवत्तन्ति. तानि इट्ठ-इट्ठमज्झत्तेसु विसयेसु कुसलविपाकानि, अनिट्ठ-अनिट्ठमज्झत्तेसु विसयेसु अकुसलविपाकानीति एवं दसन्नं विपाकविञ्ञाणानं दस्सनसवनघायनसायनफुसनवसेन पवत्ति वेदितब्बा.
“चक्खुविञ्ञाणधातुया उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति चित्तं मनो मानसं तज्जा मनोधातू”ति-आदिवचनतो (विभ. 184) पन चक्खुविञ्ञाणादीनं अनन्तरा तेसञ्ञेव विसयं सम्पटिच्छमाना कुसलविपाकानन्तरं कुसलविपाका, अकुसलविपाकानन्तरं अकुसलविपाका मनोधातु उप्पज्जति. एवं द्विन्नं विपाकविञ्ञाणानं सम्पटिच्छनवसेन पवत्ति वेदितब्बा.
“मनोधातुयापि उप्पज्जित्वा निरुद्धसमनन्तरा उप्पज्जति चित्तं मनो मानसं तज्जामनोविञ्ञाणधातू”ति (विभ. 184) वचनतो पन मनोधातुया सम्पटिच्छितमेव विसयं सन्तीरयमाना अकुसलविपाकमनोधातुया अनन्तरा अकुसलविपाका, कुसलविपाकाय अनन्तरा इट्ठारम्मणे सोमनस्ससहगता, इट्ठमज्झत्ते उपेक्खासहगता उप्पज्जति विपाकाहेतुकमनोविञ्ञाणधातूति एवं तिण्णं विपाकविञ्ञाणानं सन्तीरणवसेन पवत्ति वेदितब्बा.
सन्तीरणानन्तरं पन तमेव विसयं ववत्थापयमाना उप्पज्जति किरियाहेतुकमनोविञ्ञाणधातु उपेक्खासहगताति एवं एकस्सेव किरियविञ्ञाणस्स वोट्ठब्बनवसेन पवत्ति वेदितब्बा.
वोट्ठब्बनानन्तरं पन सचे महन्तं होति रूपादि-आरम्मणं, अथ यथाववत्थापिते विसये अट्ठन्नं वा कामावचरकुसलानं द्वादसन्नं वा अकुसलानं नवन्नं वा अवसेसकामावचरकिरियानं अञ्ञतरवसेन छ सत्त वा जवनानि जवन्ति, एसो ताव पञ्चद्वारे नयो.
मनोद्वारे पन मनोद्वारावज्जनानन्तरं तानियेव. गोत्रभुतो उद्धं रूपावचरतो पञ्च कुसलानि पञ्च किरियानि, अरूपावचरतो चत्तारि कुसलानि चत्तारि किरियानि, लोकुत्तरतो चत्तारि मग्गचित्तानि चत्तारि फलचित्तानीति इमेसु यं यं लद्धपच्चयं होति, तं तं जवतीति एवं पञ्चपञ्ञासाय कुसलाकुसलकिरियविपाकविञ्ञाणानं जवनवसेन पवत्ति वेदितब्बा.
जवनावसाने पन सचे पञ्चद्वारे अतिमहन्तं, मनोद्वारे च विभूतमारम्मणं होति, अथ कामावचरसत्तानं कामावचरजवनावसाने इट्ठारम्मणादीनं पुरिमकम्मजवनचित्तादीनञ्च वसेन यो यो पच्चयो लद्धो होति, तस्स तस्स वसेन अट्ठसु सहेतुककामावचरविपाकेसु तीसु विपाकाहेतुकमनोविञ्ञाणधातूसु च अञ्ञतरं पटिसोतगतं नावं अनुबन्धमानं किञ्चि अन्तरं उदकमिव भवङ्गस्सारम्मणतो अञ्ञस्मिं आरम्मणे जवितं जवनमनुबन्धं द्विक्खत्तुं सकिं वा विपाकविञ्ञाणं उप्पज्जति. तदेतं जवनावसाने भवङ्गस्स आरम्मणे पवत्तनारहं समानं तस्स जवनस्स आरम्मणं आरम्मणं कत्वा पवत्तत्ता तदारम्मणन्ति वुच्चति. एवं एकादसन्नं विपाकविञ्ञाणानं तदारम्मणवसेन पवत्ति वेदितब्बा.
तदारम्मणावसाने पन पुन भवङ्गमेव पवत्तति, भवङ्गे विच्छिन्ने पुन आवज्जनादीनीति एवं लद्धपच्चयचित्तसन्तानं भवङ्गानन्तरं आवज्जनं आवज्जनानन्तरं दस्सनादीनीति चित्तनियमवसेनेव पुनप्पुनं ताव पवत्तति, याव एकस्मिं भवे भवङ्गस्स परिक्खयो. एकस्मिं हि भवे यं सब्बपच्छिमं भवङ्गचित्तं, तं ततो चवनत्ता चुतीति वुच्चति. तस्मा तम्पि एकूनवीसतिविधमेव होति. एवं एकूनवीसतिया विपाकविञ्ञाणानं चुतिवसेन पवत्ति वेदितब्बा.
चुतितो पन पुन पटिसन्धि, पटिसन्धितो पुन भवङ्गन्ति एवं भवगतिठितिनिवासेसु संसरमानानं सत्तानं अविच्छिन्नं चित्तसन्तानं पवत्ततियेव. यो पनेत्थ अरहत्तं पापुणाति, तस्स चुतिचित्ते निरुद्धे निरुद्धमेव होतीति.

इदं विञ्ञाणक्खन्धे वित्थारकथामुखं.