रूपक्खन्धकथा

432. तत्थ यं किञ्चि सीतादीहि रुप्पनलक्खणं धम्मजातं, सब्बं तं एकतो कत्वा रूपक्खन्धोति वेदितब्बं.
तदेतं रुप्पनलक्खणेन एकविधम्पि भूतोपादायभेदतो दुविधं.
तत्थ भूतरूपं चतुब्बिधं– पथवीधातु आपोधातु तेजोधातु वायोधातूति. तासं लक्खणरसपच्चुपट्ठानानि चतुधातुववत्थाने वुत्तानि. पदट्ठानतो पन ता सब्बापि अवसेसधातुत्तयपदट्ठाना.
उपादारूपं चतुवीसतिविधं– चक्खु, सोतं, घानं, जिव्हा, कायो, रूपं, सद्दो, गन्धो, रसो, इत्थिन्द्रियं, पुरिसिन्द्रियं, जीवितिन्द्रियं, हदयवत्थु, कायविञ्ञत्ति, वचीविञ्ञत्ति, आकासधातु, रूपस्स लहुता, रूपस्स मुदुता रूपस्स कम्मञ्ञता, रूपस्स उपचयो, रूपस्स सन्तति, रूपस्स जरता, रूपस्स अनिच्चता, कबळीकारो आहारोति.
433. तत्थ रूपाभिघातारहतप्पसादलक्खणं दट्ठुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं वा चक्खु, रूपेसु आविञ्छनरसं, चक्खुविञ्ञाणस्स आधारभावपच्चुपट्ठानं, दट्ठुकामतानिदानकम्मजभूतपदट्ठानं.
सद्दाभिघातारहभूतप्पसादलक्खणं, सोतुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं वा सोतं, सद्देसु आविञ्छनरसं, सोतविञ्ञाणस्स आधारभावपच्चुपट्ठानं, सोतुकामतानिदानकम्मजभूतपदट्ठानं.
गन्धाभिघातारहभूतप्पसादलक्खणं, घायितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणं वा घानं, गन्धेसु आविञ्छनरसं, घानविञ्ञाणस्स आधारभावपच्चुपट्ठानं, घायितुकामतानिदानकम्मजभूतपदट्ठानं.
रसाभिघातारहभूतप्पसादलक्खणा, सायितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणा वा जिव्हा, रसेसु आविञ्छनरसा, जिव्हाविञ्ञाणस्स आधारभावपच्चुपट्ठाना, सायितुकामतानिदानकम्मजभूतपदट्ठाना.
फोट्ठब्बाभिघातारहभूतप्पसादलक्खणो, फुसितुकामतानिदानकम्मसमुट्ठानभूतप्पसादलक्खणो वा कायो, फोट्ठब्बेसु आविञ्छनरसो, कायविञ्ञाणस्स आधारभावपच्चुपट्ठानो, फुसितुकामतानिदानकम्मजभूतपदट्ठानो.
434. केचि पन “तेजाधिकानं भूतानं पसादो चक्खु, वायुपथवी-आपाधिकानं भूतानं पसादा सोतघानजिव्हा, कायो सब्बेसम्पी”ति वदन्ति. अपरे “तेजाधिकानं पसादो चक्खु, विवरवायु-आपपथवाधिकानं सोतघानजिव्हाकाया”ति वदन्ति. ते वत्तब्बा “सुत्तं आहरथा”ति. अद्धा सुत्तमेव न दक्खिस्सन्ति. केचि पनेत्थ “तेजादीनं गुणेहि रूपादीहि अनुगय्हभावतो”ति कारणं दस्सेन्ति. ते वत्तब्बा “को पनेवमाहरूपादयो तेजादीनं गुणा’ति. अविनिब्भोगवुत्तीसु हि भूतेसु अयं इमस्स गुणो अयं इमस्स गुणोति न लब्भा वत्तुन्”ति. अथापि वदेय्युं “यथा तेसु तेसु सम्भारेसु तस्स तस्स भूतस्स अधिकताय पथवी-आदीनं सन्धारणादीनि किच्चानि इच्छथ, एवं तेजादि-अधिकेसु सम्भारेसु रूपादीनं अधिकभावदस्सनतो इच्छितब्बमेतं रूपादयो तेसं गुणा”ति. ते वत्तब्बा “इच्छेय्याम, यदि आपाधिकस्स आसवस्स गन्धतो पथवी-अधिके कप्पासे गन्धो अधिकतरो सिया, तेजाधिकस्स च उण्होदकस्स वण्णतो सीतुदकस्स वण्णो परिहायेथ”. यस्मा पनेतं उभयम्पि नत्थि, तस्मा पहायेतं एतेसं निस्सयभूतानं विसेसकप्पनं, “यथा अविसेसेपि एककलापे भूतानं रूपरसादयो अञ्ञमञ्ञं विसदिसा होन्ति, एवं चक्खुपसादादयो अविज्जमानेपि अञ्ञस्मिं विसेसकारणे”ति गहेतब्बमेतं.
किं पन तं यं अञ्ञमञ्ञस्स असाधारणं? कम्ममेव नेसं विसेसकारणं. तस्मा कम्मविसेसतो एतेसं विसेसो, न भूतविसेसतो. भूतविसेसे हि सति पसादोव न उप्पज्जति. समानानञ्हि पसादो, न विसमानानन्ति पोराणा.
435. एवं कम्मविसेसतो विसेसवन्तेसु च एतेसु चक्खुसोतानि असम्पत्तविसयगाहकानि, अत्तनो निस्सयं अनल्लीननिस्सये एव विसये विञ्ञाणहेतुत्ता. घानजिव्हाकाया सम्पत्तविसयगाहका, निस्सयवसेन चेव, सयञ्च, अत्तनो निस्सयं अल्लीनेयेव विसये विञ्ञाणहेतुत्ता.
436. चक्खु चेत्थ यदेतं लोके नीलपखुमसमाकिण्णकण्हसुक्कमण्डलविचित्तं नीलुप्पलदलसन्निभं चक्खूति वुच्चति. तस्स ससम्भारचक्खुनो सेतमण्डलपरिक्खित्तस्स कण्हमण्डलस्स मज्झे अभिमुखे ठितानं सरीरसण्ठानुप्पत्तिपदेसे सत्तसु पिचुपटलेसु आसित्ततेलं पिचुपटलानि विय सत्त अक्खिपटलानिब्यापेत्वा धारणन्हापनमण्डनबीजनकिच्चाहि चतूहि धातीहि खत्तियकुमारो विय सन्धारणबन्धनपरिपाचनसमुदीरणकिच्चाहि चतूहि धातूहि कतूपकारं उतुचित्ताहारेहि उपत्थम्भियमानं आयुना अनुपालियमानं वण्णगन्धरसादीहि परिवुतं पमाणतो ऊकासिरमत्तं चक्खुविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति. वुत्तम्पि चेतं धम्मसेनापतिना–
“येन चक्खुपसादेन, रूपानि मनुपस्सति;
परित्तं सुखुमं एतं, ऊकासिरसमूपमन्”ति.
ससम्भारसोतबिलस्स अन्तो तनुतम्बलोमाचिते अङ्गुलिवेधकसण्ठाने पदेसे सोतं वुत्तप्पकाराहि धातूहि कतूपकारं उतुचित्ताहारेहि उपत्थम्भियमानं आयुना अनुपालियमानं वण्णादीहि परिवुतं सोतविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति.
ससम्भारघानबिलस्स अन्तो अजपदसण्ठाने पदेसे घानं यथावुत्तप्पकारुपकारुपत्थम्भनानुपालनपरिवारं घानविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानं तिट्ठति.
ससम्भारजिव्हामज्झस्स उपरि उप्पलदलग्गसण्ठाने पदेसे जिव्हा यथावुत्तप्पकारुपकारुपत्थम्भनानुपालनपरिवारा जिव्हाविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमाना तिट्ठति.
यावता पन इमस्मिं काये उपादिण्णरूपं नाम अत्थि. सब्बत्थ कायो कप्पासपटले स्नेहो विय वुत्तप्पकारुपकारुपत्थम्भनानुपालनपरिवारोव हुत्वा कायविञ्ञाणादीनं यथारहं वत्थुद्वारभावं साधयमानो तिट्ठति.
वम्मिक-उदकाकासगामसिवथिकसङ्खातसगोचरनिन्ना विय च अहिसुसुमारपक्खीकुक्कुरसिङ्गालारूपादिसगोचरनिन्नाव एते चक्खादयोति दट्ठब्बा.
437. ततो परेसु पन रूपादीसु चक्खुपटिहननलक्खणं रूपं, चक्खुविञ्ञाणस्स विसयभावरसं तस्सेव गोचरपच्चुपट्ठानं, चतुमहाभूतपदट्ठानं. यथा चेतं तथा सब्बानिपि उपादारूपानि. यत्थ पन विसेसो अत्थि, तत्थ वक्खाम. तयिदं नीलं पीतकन्ति-आदिवसेन अनेकविधं.
सोतपटिहननलक्खणो सद्दो, सोतविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरपच्चुपट्ठानो. भेरिसद्दो मुदिङ्गसद्दोति-आदिना नयेन अनेकविधो.
घानपटिहननलक्खणो गन्धो, घानविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरपच्चुपट्ठानो. मूलगन्धो सारगन्धोति-आदिना नयेन अनेकविधो.
जिव्हापटिहननलक्खणो रसो, जिव्हाविञ्ञाणस्स विसयभावरसो, तस्सेव गोचरपच्चुपट्ठानो. मूलरसो खन्धरसोति-आदिना नयेन अनेकविधो.
438. इत्थिभावलक्खणं इत्थिन्द्रियं, इत्थीति पकासनरसं, इत्थिलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्चुपट्ठानं. पुरिसभावलक्खणं पुरिसिन्द्रियं, पुरिसोति पकासनरसं, पुरिसलिङ्गनिमित्तकुत्ताकप्पानं कारणभावपच्चुपट्ठानं. तदुभयम्पि कायप्पसादो विय सकलसरीरं ब्यापकमेव, न च कायपसादेन ठितोकासे ठितन्ति वा अट्ठितोकासे ठितन्ति वाति वत्तब्बतं आपज्जति, रूपरसादयो विय अञ्ञमञ्ञं सङ्करो नत्थि.
439. सहजरूपानुपालनलक्खणं जीवितिन्द्रियं, तेसं पवत्तनरसं, तेसञ्ञेव ठपनपच्चुपट्ठानं, यापयितब्बभूतपदट्ठानं. सन्तेपि च अनुपालनलक्खणादिम्हि विधाने अत्थिक्खणेयेव तं सहजरूपानि अनुपालेति उदकं विय उप्पलादीनि. यथासकं पच्चयुप्पन्नेपि च धम्मे पालेति धाति विय कुमारं. सयं पवत्तितधम्मसम्बन्धेनेव च पवत्तति नियामको विय. न भङ्गतो उद्धं पवत्तति, अत्तनो च पवत्तयितब्बानञ्च अभावा. न भङ्गक्खणे ठपेति, सयं भिज्जमानत्ता. खीयमानो विय वट्टिस्नेहो दीपसिखं. न च अनुपालनपवत्तनट्ठपनानुभावविरहितं, यथावुत्तक्खणे तस्स तस्स साधनतोति दट्ठब्बं.
440. मनोधातुमनोविञ्ञाणधातूनं निस्सयलक्खणं हदयवत्थु, तासञ्ञेव धातूनं आधारणरसं उब्बहनपच्चुपट्ठानं. हदयस्स अन्तो कायगतासतिकथायं वुत्तप्पकारं लोहितं निस्साय सन्धारणादिकिच्चेहि भूतेहि कतूपकारं उतुचित्ताहारेहि उपत्थम्भियमानं आयुना अनुपालियमानं मनोधातुमनोविञ्ञाणधातूनञ्चेव तंसम्पयुत्तधम्मानञ्च वत्थुभावं साधयमानं तिट्ठति.
441. अभिक्कमादिपवत्तकचित्तसमुट्ठानवायोधातुया सहजरूपकायथम्भनसन्धारणचलनस्स पच्चयो आकारविकारो कायविञ्ञत्ति, अधिप्पायपकासनरसा, कायविप्फन्दनहेतुभावपच्चुपट्ठाना, चित्तसमुट्ठानवायोधातुपदट्ठाना. सा पनेसा कायविप्फन्दनेन अधिप्पायविञ्ञापनहेतुत्ता, सयञ्च तेन कायविप्फन्दनसङ्खातेन कायेन विञ्ञेय्यत्ता “कायविञ्ञत्ती”ति वुच्चति. ताय च पन चलितेहि चित्तजरूपेहि अभिसम्बन्धानं उतुजादीनम्पि चलनतो अभिक्कमादयो पवत्तन्तीति वेदितब्बा.
वचीभेदपवत्तकचित्तसमुट्ठानपथवीधातुया उपादिण्णघट्टनस्स पच्चयो आकारविकारो वचीविञ्ञत्ति, अधिप्पायप्पकासनरसा, वचीघोसहेतुभावपच्चुपट्ठाना, चित्तसमुट्ठानपथवीधातुपदट्ठाना. सा पनेसा वचीघोसेन अधिप्पायविञ्ञापनहेतुत्ता, सयञ्च ताय वचीघोससङ्खाताय वाचाय विञ्ञेय्यत्ता “वचीविञ्ञत्ती”ति वुच्चति. यथा हि अरञ्ञे उस्सापेत्वा बन्धगोसीसादि-उदकनिमित्तं दिस्वा उदकमेत्थ अत्थीति विञ्ञायति, एवं कायविप्फन्दनञ्चेव वचीघोसञ्च गहेत्वा कायवचीविञ्ञत्तियोपि विञ्ञायन्ति.
442. रूपपरिच्छेदलक्खणा आकासधातु, रूपपरियन्तप्पकासनरसा, रूपमरियादापच्चुपट्ठाना, असम्फुट्ठभावच्छिद्दविवरभावपच्चुपट्ठाना वा, परिच्छिन्नरूपपदट्ठाना. याय परिच्छिन्नेसु रूपेसु इदमितो उद्धमधो तिरियन्ति च होति.
443. अदन्धतालक्खणा रूपस्स लहुता, रूपानं गरुभावविनोदनरसा, लहुपरिवत्तितापच्चुपट्ठाना, लहुरूपपदट्ठाना. अथद्धतालक्खणा रूपस्स मुदुता, रूपानं थद्धभावविनोदनरसा, सब्बकिरियासु अविरोधितापच्चुपट्ठाना, मुदुरूपपदट्ठाना. सरीरकिरियानुकूलकम्मञ्ञभावलक्खणा रूपस्स कम्मञ्ञता, अकम्मञ्ञताविनोदनरसा, अदुब्बलभावपच्चुपट्ठाना, कम्मञ्ञरूपपदट्ठाना.
एता पन तिस्सो न अञ्ञमञ्ञं विजहन्ति, एवं सन्तेपि यो अरोगिनो विय रूपानं लहुभावो अदन्धता लहुपरिवत्तिप्पकारो रूपदन्धत्तकरधातुक्खोभपटिपक्खपच्चयसमुट्ठानो, सो रूपविकारो रूपस्स लहुता. यो पन सुपरिमद्दितचम्मस्सेव रूपानं मुदुभावो सब्बकिरियाविसेसेसु वसवत्तनभावमद्दवप्पकारो रूपत्थद्धत्तकरधातुक्खोभपटिपक्खपच्चयसमुट्ठानो, सो रूपविकारो रूपस्स मुदुता. यो पन सुदन्तसुवण्णस्सेव रूपानं कम्मञ्ञभावो सरीरकिरियानुकूलभावप्पकारो सरीरकिरियानं अननुकूलकरधातुक्खोभपटिपक्खपच्चयसमुट्ठानो, सो रूपविकारो रूपस्स कम्मञ्ञताति एवमेतासं विसेसो वेदितब्बो.
444. आचयलक्खणो रूपस्स उपचयो, पुब्बन्ततो रूपानं उम्मुज्जापनरसो, निय्यातनपच्चुपट्ठानो, परिपुण्णभावपच्चुपट्ठानो वा, उपचितरूपपदट्ठानो. पवत्तिलक्खणा रूपस्स सन्तति, अनुप्पबन्धनरसा, अनुपच्छेदपच्चुपट्ठाना, अनुप्पबन्धकरूपपदट्ठाना. उभयम्पेतं जातिरूपस्सेवाधिवचनं, आकारनानत्ततो पन वेनेय्यवसेन च “उपचयो सन्तती”ति उद्देसदेसना कता. यस्मा पनेत्थ अत्थतो नानत्तं नत्थि, तस्मा इमेसं पदानं निद्देसे “यो आयतनानं आचयो, सो रूपस्स उपचयो. यो रूपस्स उपचयो, सा रूपस्स सन्तती”ति (ध. स. 641-642) वुत्तं. अट्ठकथायम्पि “आचयो नाम निब्बत्ति, उपचयो नाम वड्ढि, सन्तति नाम पवत्ती”ति (ध. स. अट्ठ. 641) वत्वा “नदीतीरे खतकूपकम्हि उदकुग्गमनकालो विय आचयो निब्बत्ति, परिपुण्णकालो विय उपचयो वड्ढि, अज्झोत्थरित्वा गमनकालो विय सन्तति पवत्ती”ति (ध. स. अट्ठ. 641) उपमा कता.
उपमावसाने च “एवं किं कथितं होति? आयतनेन आचयो कथितो, आचयेन आयतनं कथितन्”ति वुत्तं. तस्मा या रूपानं पठमाभिनिब्बत्ति, सा आचयो. या तेसं उपरि अञ्ञेसम्पि निब्बत्तमानानं निब्बत्ति, सा वड्ढि-आकारेन उपट्ठानतो उपचयो. या तेसम्पि उपरि पुनप्पुनं अञ्ञेसं निब्बत्तमानानं निब्बत्ति, सा अनुपबन्धाकारेन उपट्ठानतो सन्ततीति च पवुच्चतीति वेदितब्बा.
रूपपरिपाकलक्खणा जरता, उपनयनरसा, सभावानपगमेपि नवभावापगमपच्चुपट्ठाना वीहिपुराणभावो विय, परिपच्चमानरूपपदट्ठाना. खण्डिच्चादिभावेन दन्तादीसु विकारदस्सनतो इदं पाकटजरं सन्धाय वुत्तं. अरूपधम्मानं पन पटिच्छन्नजरा नाम होति, तस्सा एस विकारो नत्थि, या च पथवी उदकपब्बतचन्दिमसूरियादीसु अवीचिजरा नाम.
परिभेदलक्खणा रूपस्स अनिच्चता, संसीदनरसा, खयवयपच्चुपट्ठाना, परिभिज्जमानरूपपदट्ठाना.
445. ओजालक्खणो कबळीकारो आहारो, रूपाहरणरसो, उपत्थम्भनपच्चुपट्ठानो, कबळं कत्वा आहरितब्बवत्थुपदट्ठानो. याय ओजाय सत्ता यापेन्ति, तस्सा एतं अधिवचनं.
446. इमानि ताव पाळियं आगतरूपानेव. अट्ठकथायं पन बलरूपं सम्भवरूपं जातिरूपं रोगरूपं एकच्चानं मतेन मिद्धरूपन्ति एवं अञ्ञानिपि रूपानि आहरित्वा “अद्धा मुनीसि सम्बुद्धो, नत्थि नीवरणा तवा”ति-आदीनि (सु. नि. 546) वत्वा मिद्धरूपं ताव नत्थियेवाति पटिक्खित्तं. इतरेसु रोगरूपं जरता-अनिच्चताग्गहणेन गहितमेव, जातिरूपं उपचयसन्ततिग्गहणेन, सम्भवरूपं आपोधातुग्गहणेन, बलरूपं वायोधातुग्गहणेन गहितमेव. तस्मा तेसु एकम्पि विसुं नत्थीति सन्निट्ठानं कतं.
इति इदं चतुवीसतिविधं उपादारूपं पुब्बे वुत्तं चतुब्बिधं भूतरूपञ्चाति अट्ठवीसतिविधं रूपं होति अनूनमनधिकं.
447. तं सब्बम्पि न हेतु अहेतुकं हेतुविप्पयुत्तं सप्पच्चयं लोकियं सासवमेवाति-आदिना नयेन एकविधं.
अज्झत्तिकं बाहिरं, ओळारिकं सुखुमं, दूरे सन्तिके, निप्फन्नं अनिप्फन्नं, पसादरूपं नपसादरूपं, इन्द्रियं अनिन्द्रियं, उपादिण्णं अनुपादिण्णन्ति-आदिवसेन दुविधं.
तत्थ चक्खादिपञ्चविधं अत्तभावं अधिकिच्च पवत्तत्ता अज्झत्तिकं, सेसं ततो बाहिरत्ता बाहिरं. चक्खादीनि नव आपोधातुवज्जिता तिस्सो धातुयो चाति द्वादसविधं घट्टनवसेन गहेतब्बतो ओळारिकं, सेसं ततो विपरीतत्ता सुखुमं. यं सुखुमं तदेव दुप्पटिविज्झसभावत्ता दूरे, इतरं सुप्पटिविज्झसभावत्ता सन्तिके. चतस्सो धातुयो, चक्खादीनि तेरस, कबळीकाराहारो चाति अट्ठारसविधं रूपं परिच्छेदविकारलक्खणभावं अतिक्कमित्वा सभावेनेव परिग्गहेतब्बतो निप्फन्नं, सेसं तब्बिपरीतताय अनिप्फन्नं. चक्खादिपञ्चविधं रूपादीनं गहणपच्चयभावेन आदासतलं विय विप्पसन्नत्ता पसादरूपं, इतरं ततो विपरीतत्ता नपसादरूपं. पसादरूपमेव इत्थिन्द्रियादित्तयेन सद्धिं अधिपतियट्ठेन इन्द्रियं, सेसं ततो विपरीतत्ता अनिन्द्रियं. यं कम्मजन्ति परतो वक्खाम, तं कम्मेन उपादिण्णत्ता उपादिण्णं, सेसं ततो विपरीतत्ता अनुपादिण्णं.
448. पुन सब्बमेव रूपं सनिदस्सनकम्मजादीनं तिकानं वसेन तिविधं होति. तत्थ ओळारिके रूपं सनिदस्सनसप्पटिघं, सेसं अनिदस्सनसप्पटिघं. सब्बम्पि सुखुमं अनिदस्सन-अप्पटिघं. एवं ताव सनिदस्सनत्तिकवसेन तिविधं. कम्मजादित्तिकवसेन पन कम्मतो जातं कम्मजं, तदञ्ञपच्चयजातं अकम्मजं, नकुतोचिजातं नेव कम्मजं नाकम्मजं. चित्ततो जातं चित्तजं, तदञ्ञपच्चयजातं अचित्तजं, नकुतोचिजातं नेव चित्तजं नाचित्तजं, आहारतो जातं आहारजं, तदञ्ञपच्चयजातं अनाहारजं, नकुतोचिजातं नेव आहारजं न-अनाहारजं. उतुतो जातं उतुजं, तदञ्ञपच्चयजातं अनुतुजं, नकुतोचिजातं नेव उतुजं न-अनुतुजन्ति एवं कम्मजादित्तिकवसेन तिविधं.
449. पुन दिट्ठादिरूपरूपादिवत्थादिचतुक्कवसेन चतुब्बिधं. तत्थ रूपायतनं दिट्ठं नाम दस्सनविसयत्ता, सद्दायतनं सुतं नाम सवनविसयत्ता, गन्धरसफोट्ठब्बत्तयं मुतं नाम सम्पत्तगाहक-इन्द्रियविसयत्ता, सेसं विञ्ञातं नाम विञ्ञाणस्सेव विसयत्ताति एवं ताव दिट्ठादिचतुक्कवसेन चतुब्बिधं.
निप्फन्नरूपं पनेत्थ रूपरूपं नाम, आकासधातु परिच्छेदरूपं नाम, कायविञ्ञत्ति-आदि कम्मञ्ञतापरियन्तं विकाररूपं नाम, जातिजराभङ्गं लक्खणरूपं नामाति एवं रूपरूपादिचतुक्कवसेन चतुब्बिधं.
यं पनेत्थ हदयरूपं नाम, तं वत्थु न द्वारं. विञ्ञत्तिद्वयं द्वारं न वत्थु. पसादरूपं वत्थु चेव द्वारञ्च. सेसं नेव वत्थु न द्वारन्ति एवं वत्थादिचतुक्कवसेन चतुब्बिधं.
450. पुन एकजं, द्विजं, तिजं, चतुजं, नकुतोचिजातन्ति इमेसं वसेन पञ्चविधं. तत्थ कम्मजमेव चित्तजमेव च एकजं नाम. तेसु सद्धिं हदयवत्थुना इन्द्रियरूपं कम्मजमेव. विञ्ञत्तिद्वयं चित्तजमेव. यं पन चित्ततो च उतुतो च जातं, तं द्विजं नाम, तं सद्दायतनमेव. यं उतुचित्ताहारेहि जातं, तं तिजं नाम, तं पन लहुतादित्तयमेव. यं चतूहिपि कम्मादीहि जातं, तं चतुजं नाम, तं लक्खणरूपवज्जं अवसेसं होति. लक्खणरूपं पन नकुतोचिजातं. कस्मा? न हि उप्पादस्स उप्पादो अत्थि, उप्पन्नस्स च परिपाकभेदमत्तं इतरद्वयं. यम्पि “रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं आकासधातु आपोधातु रूपस्स लहुता, रूपस्स मुदुता, रूपस्स कम्मञ्ञता, रूपस्स उपचयो, रूपस्स सन्तति, कबळीकारो आहारो, इमे धम्मा चित्तसमुट्ठाना”ति-आदीसु (ध. स. 1201) जातिया कुतोचिजातत्तं अनुञ्ञातं, तं पन रूपजनकपच्चयानं किच्चानुभावक्खणे दिट्ठत्ताति वेदितब्बं.

इदं ताव रूपक्खन्धे वित्थारकथामुखं.