पञ्ञाभूमि-मूल-सरीरववत्थानं

430. कथं भावेतब्बाति एत्थ पन यस्मा इमाय पञ्ञाय खन्धायतनधातु-इन्द्रियसच्चपटिच्चसमुप्पादादिभेदा धम्मा भूमि. सीलविसुद्धि चेव चित्तविसुद्धि चाति इमा द्वे विसुद्धियो मूलं. दिट्ठिविसुद्धि, कङ्खावितरणविसुद्धि, मग्गामग्गञाणदस्सनविसुद्धि, पटिपदाञाणदस्सनविसुद्धि, ञाणदस्सनविसुद्धीति इमा पञ्च विसुद्धियो सरीरं. तस्मा तेसु भूमिभूतेसु धम्मेसु उग्गहपरिपुच्छावसेन ञाणपरिचयं कत्वा मूलभूता द्वे विसुद्धियो सम्पादेत्वा सरीरभूता पञ्च विसुद्धियो सम्पादेन्तेन भावेतब्बा. अयमेत्थ सङ्खेपो.
431. अयं पन वित्थारो, यं ताव वुत्तं “खन्धायतनधातु-इन्द्रियसच्चपटिच्चसमुप्पादादिभेदा धम्मा भूमी”ति, एत्थ खन्धाति पञ्च खन्धा रूपक्खन्धो वेदनाक्खन्धो सञ्ञाक्खन्धो सङ्खारक्खन्धो विञ्ञाणक्खन्धोति.