पञ्ञापभेदकथा

425. कतिविधा पञ्ञाति धम्मसभावपटिवेधलक्खणेन ताव एकविधा. लोकियलोकुत्तरवसेन दुविधा. तथा सासवानासवादिवसेन, नामरूपववत्थापनवसेन, सोमनस्सुपेक्खासहगतवसेन, दस्सनभावनाभूमिवसेन च. तिविधा चिन्तासुतभावनामयवसेन. तथा परित्तमहग्गत-अप्पमाणारम्मणवसेन, आयापाय-उपायकोसल्लवसेन, अज्झत्ताभिनिवेसादिवसेन च. चतुब्बिधा चतूसु सच्चेसु ञाणवसेन चतुपटिसम्भिदावसेन चाति.
426. तत्थ एकविधकोट्ठासो उत्तानत्थोयेव. दुविधकोट्ठासे लोकियमग्गसम्पयुत्ता लोकिया. लोकुत्तरमग्गसम्पयुत्ता लोकुत्तराति एवं लोकियलोकुत्तरवसेन दुविधा.
दुतियदुके आसवानं आरम्मणभूता सासवा. तेसं अनारम्मणा अनासवा. अत्थतो पनेसा लोकियलोकुत्तराव होति. आसवसम्पयुत्ता सासवा. आसवविप्पयुत्ता अनासवाति-आदीसुपि एसेव नयो. एवं सासवानासवादिवसेन दुविधा.
ततियदुके या विपस्सनं आरभितुकामस्स चतुन्नं अरूपक्खन्धानं ववत्थापने पञ्ञा, अयं नामववत्थापनपञ्ञा. या रूपक्खन्धस्स ववत्थापने पञ्ञा, अयं रूपववत्थापनपञ्ञाति एवं नामरूपववत्थापनवसेन दुविधा.
चतुत्थदुके द्वीसु कामावचरकुसलचित्तेसु सोळससु च पञ्चकनयेन चतुक्कज्झानिकेसु मग्गचित्तेसु पञ्ञा सोमनस्ससहगता. द्वीसु कामावचरकुसलचित्तेसु चतूसु च पञ्चमज्झानिकेसु मग्गचित्तेसु पञ्ञा उपेक्खासहगताति एवं सोमनस्सुपेक्खासहगतवसेन दुविधा.
पञ्चमदुके पठममग्गपञ्ञा दस्सनभूमि. अवसेसमग्गत्तयपञ्ञा भावनाभूमीति एवं दस्सनभावनाभूमिवसेन दुविधा.
427. तिकेसु पठमत्तिके परतो अस्सुत्वा पटिलद्धपञ्ञा अत्तनो चिन्तावसेन निप्फन्नत्ता चिन्तामया. परतो सुत्वा पटिलद्धपञ्ञा सुतवसेन निप्फन्नत्ता सुतमया. यथा तथा वा भावनावसेन निप्फन्ना अप्पनाप्पत्ता पञ्ञा भावनामया. वुत्तञ्हेतं–
“तत्थ कतमा चिन्तामया पञ्ञा? योगविहितेसु वा कम्मायतनेसु योगविहितेसु वा सिप्पायतनेसु योगविहितेसु वा विज्जाट्ठानेसु कम्मस्सकतं वा सच्चानुलोमिकं वा रूपं अनिच्चन्ति वा वेदना…पे… सञ्ञा… सङ्खारा… विञ्ञाणं अनिच्चन्ति वा, यं एवरूपिं अनुलोमिकं खन्तिं दिट्ठिं रुचिं मुतिं पेक्खं धम्मनिज्झानखन्तिं परतो अस्सुत्वा पटिलभति, अयं वुच्चति चिन्तामया पञ्ञा…पे… सुत्वा पटिलभति, अयं वुच्चति सुतमया पञ्ञा. सब्बापि समापन्नस्स पञ्ञा भावनामया पञ्ञा”ति (विभ. 768).
एवं चिन्तासुतभावनामयवसेन तिविधा.
दुतियत्तिके कामावचरधम्मे आरब्भ पवत्ता पञ्ञा परित्तारम्मणा. रूपावचरारूपावचरे आरब्भ पवत्ता महग्गतारम्मणा. सा लोकियविपस्सना. निब्बानं आरब्भ पवत्ता अप्पमाणारम्मणा. सा लोकुत्तरविपस्सनाति एवं परित्तमहग्गताप्पमाणारम्मणवसेन तिविधा.
ततियत्तिके आयो नाम वुद्धि, सा दुविधा अनत्थहानितो अत्थुप्पत्तितो च. तत्थ कोसल्लं आयकोसल्लं. यथाह–
“तत्थ कतमं आयकोसल्लं? इमे मे धम्मे मनसिकरोतो अनुप्पन्ना चेव अकुसला धम्मा न उप्पज्जन्ति, उप्पन्ना च अकुसला धम्मा पहीयन्ति, इमे वा पनिमे धम्मे मनसिकरोतो अनुप्पन्ना चेव कुसला धम्मा उप्पज्जन्ति. उप्पन्ना च कुसला धम्मा भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तन्तीति, या तत्थ पञ्ञा पजानना…पे… अमोहो धम्मविचयो सम्मादिट्ठि, इदं वुच्चति आयकोसल्लन्”ति (विभ. 771).
अपायोति पन अवुद्धि, सापि दुविधा अत्थहानितो च अनत्थुप्पत्तितो च. तत्थ कोसल्लं अपायकोसल्लं. यथाह “तत्थ कतमं अपायकोसल्लं? इमे धम्मे मनसिकरोतो अनुप्पन्ना चेव कुसला धम्मा न उप्पज्जन्ती”ति-आदि (विभ. 771).
सब्बत्थ पन तेसं तेसं धम्मानं उपायेसु निब्बत्तिकारणेसु तंखणप्पवत्तं ठानुप्पत्तिकं कोसल्लं उपायकोसल्लं नाम. यथाह– “सब्बापि तत्रुपाया पञ्ञा उपायकोसल्लन्”ति (विभ. 771). एवं आयापाय-उपायकोसल्लवसेन तिविधा.
चतुत्थत्तिके अत्तनो खन्धे गहेत्वा आरद्धा विपस्सना पञ्ञा अज्झत्ताभिनिवेसा. परस्स खन्धे बाहिरं वा अनिन्द्रियबद्धरूपं गहेत्वा आरद्धा बहिद्धाभिनिवेसा. उभयं गहेत्वा आरद्धा अज्झत्तबहिद्धाभिनिवेसाति एवं अज्झत्ताभिनिवेसादिवसेन तिविधा.
428. चतुक्केसु पठमचतुक्के दुक्खसच्चं आरब्भ पवत्तं ञाणं दुक्खे ञाणं. दुक्खसमुदयं आरब्भ पवत्तं ञाणं दुक्खसमुदये ञाणं. दुक्खनिरोधं आरब्भ पवत्तं ञाणं दुक्खनिरोधे ञाणं. दुक्खनिरोधगामिनिं पटिपदं आरब्भ पवत्तं ञाणं दुक्खनिरोधगामिनिया पटिपदाय ञाणन्ति एवं चतूसु सच्चेसु ञाणवसेन चतुब्बिधा.
दुतियचतुक्के चतस्सो पटिसम्भिदा नाम अत्थादीसु पभेदगतानि चत्तारि ञाणानि. वुत्तञ्हेतं– “अत्थे ञाणं अत्थपटिसम्भिदा. धम्मे ञाणं धम्मपटिसम्भिदा. तत्रधम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा. ѱणेसु ञाणं पटिभानपटिसम्भिदा”ति (विभ. 718).
तत्थ अत्थोति सङ्खेपतो हेतुफलस्सेतं अधिवचनं. हेतुफलं हि यस्मा हेतु-अनुसारेन अरियति अधिगमियति सम्पापुणियति, तस्मा अत्थोति वुच्चति. पभेदतो पन यं किञ्चि पच्चयसम्भूतं, निब्बानं, भासितत्थो, विपाको, किरियाति इमे पञ्च धम्मा अत्थोति वेदितब्बा तं अत्थं पच्चवेक्खन्तस्स तस्मिं अत्थे पभेदगतं ञाणं अत्थपटिसम्भिदा. धम्मोतिपि सङ्खेपतो पच्चयस्सेतं अधिवचनं. पच्चयो हि यस्मा तं तं दहति पवत्तेति वा सम्पापुणितुं वा देति, तस्मा धम्मोति वुच्चति. पभेदतो पन यो कोचि फलनिब्बत्तको हेतु, अरियमग्गो, भासितं, कुसलं, अकुसलन्ति इमे पञ्च धम्मा धम्मोति वेदितब्बा. तं धम्मं पच्चवेक्खन्तस्स तस्मिं धम्मे पभेदगतं ञाणं धम्मपटिसम्भिदा.
Ayameva hi attho abhidhamme–
“दुक्खे ञाणं अत्थपटिसम्भिदा. दुक्खसमुदये ञाणं धम्मपटिसम्भिदा. हेतुम्हि ञाणं धम्मपटिसम्भिदा. हेतुफले ञाणं अत्थपटिसम्भिदा. ये धम्मा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता. इमेसु धम्मेसु ञाणं अत्थपटिसम्भिदा. यम्हा धम्मा ते धम्मा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता, तेसु धम्मेसु ञाणं धम्मपटिसम्भिदा. जरामरणे ञाणं अत्थपटिसम्भिदा. जरामरणसमुदये ञाणं धम्मपटिसम्भिदा…पे… सङ्खारनिरोधे ञाणं अत्थपटिसम्भिदा. सङ्खारनिरोधगामिनिया पटिपदाय ञाणं धम्मपटिसम्भिदा. इध भिक्खु धम्मं जानाति सुत्तं गेय्यं…पे… वेदल्लं. अयं वुच्चति धम्मपटिसम्भिदा. सो तस्स तस्सेव भासितस्स अत्थं जानाति ‘अयं इमस्स भासितस्स अत्थो, अयं इमस्स भासितस्स अत्थो’ति. अयं वुच्चति अत्थपटिसम्भिदा. कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति…पे… इमे धम्मा कुसला. इमेसु धम्मेसु ञाणं धम्मपटिसम्भिदा. तेसं विपाके ञाणं अत्थपटिसम्भिदा”ति-आदिना (विभ. 719 आदयो) नयेन विभजित्वा दस्सितो.
तत्रधम्मनिरुत्ताभिलापे ञाणन्ति तस्मिं अत्थे च धम्मे च या सभावनिरुत्ति अब्यभिचारी वोहारो. तदभिलापे तस्स भासने उदीरणे तं भासितं लपितं उदीरितं सुत्वाव अयं सभावनिरुत्ति, अयं न सभावनिरुत्तीति एवं तस्सा धम्मनिरुत्तिसञ्ञिताय सभावनिरुत्तिया मागधिकाय सब्बसत्तानं मूलभासाय पभेदगतं ञाणं निरुत्तिपटिसम्भिदा. निरुत्तिपटिसम्भिदाप्पत्तो हि फस्सो वेदनाति एवमादिवचनं सुत्वाव अयं सभावनिरुत्तीति जानाति. फस्सा वेदनोति एवमादिकं पन अयं न सभावनिरुत्तीति.
ѱणेसु ञाणन्ति सब्बत्थ ञाणमारम्मणं कत्वा पच्चवेक्खन्तस्स ञाणारम्मणं ञाणं, यथावुत्तेसु वा तेसु ञाणेसु सगोचरकिच्चादिवसेन वित्थारतो ञाणं पटिभानपटिसम्भिदाति अत्थो.
429. चतस्सोपि चेता पटिसम्भिदा द्वीसु ठानेसु पभेदं गच्छन्ति सेक्खभूमियञ्च असेक्खभूमियञ्च.
तत्थ अग्गसावकानं महासावकानञ्च असेक्खभूमियं पभेदगता. आनन्दत्थेरचित्तगहपतिधम्मिक-उपासक-उपालिगहपतिखुज्जुत्तरा-उपासिकादीनं सेक्खभूमियं. एवं द्वीसु भूमीसु पभेदं गच्छन्तियोपि चेता अधिगमेन परियत्तिया सवनेन परिपुच्छाय पुब्बयोगेन चाति इमेहि पञ्चहाकारेहि विसदा होन्ति.
तत्थ अधिगमो नाम अरहत्तप्पत्ति. परियत्ति नाम बुद्धवचनस्स परियापुणनं. सवनं नाम सक्कच्चं अत्थिं कत्वा धम्मस्सवनं. परिपुच्छा नाम पाळि-अट्ठकथादीसु गण्ठिपद-अत्थपदविनिच्छयकथा, पुब्बयोगो नाम पुब्बबुद्धानं सासने गतपच्चागतिकभावेन याव अनुलोमं गोत्रभुसमीपं, ताव विपस्सनानुयोगो.
अपरे आहु–
“पुब्बयोगो बाहुसच्चं, देसभासा च आगमो;
परिपुच्छा अधिगमो, गरुसन्निस्सयो तथा;
मित्तसम्पत्ति चेवाति, पटिसम्भिदपच्चया”ति.
तत्थ पुब्बयोगो वुत्तनयोव. बाहुसच्चं नाम तेसु तेसु सत्थेसु च सिप्पायतनेसु च कुसलता. देसभासा नाम एकसतवोहारकुसलता. विसेसेन पन मागधिके कोसल्लं. आगमो नाम अन्तमसो ओपम्मवग्गमत्तस्सपि बुद्धवचनस्स परियापुणनं. परिपुच्छा नाम एकगाथायपि अत्थविनिच्छयपुच्छनं. अधिगमो नाम सोतापन्नता वा…पे… अरहत्तं वा. गरुसन्निस्सयो नाम सुतपटिभानबहुलानं गरूनं सन्तिके वासो. मित्तसम्पत्ति नाम तथारूपानंयेव मित्तानं पटिलाभोति.
तत्थ बुद्धा च पच्चेकबुद्धा च पुब्बयोगञ्चेव अधिगमञ्च निस्साय पटिसम्भिदा पापुणन्ति. सावका सब्बानिपि एतानि कारणानि. पटिसम्भिदाप्पत्तिया च पाटियेक्को कम्मट्ठानभावनानुयोगो नाम नत्थि. सेक्खानं पन सेक्खफलविमोक्खन्तिका. असेक्खानं असेक्खफलविमोक्खन्तिकाव पटिसम्भिदाप्पत्ति होति. तथागतानं हि दसबलानि विय अरियानं अरियफलेनेव पटिसम्भिदा इज्झन्तीति इमा पटिसम्भिदा सन्धाय वुत्तं चतुपटिसम्भिदावसेन चतुब्बिधाति.