14. Khandhaniddeso
पञ्ञाकथा
421. इदानि यस्मा एवं अभिञ्ञावसेन अधिगतानिसंसाय थिरतराय समाधिभावनाय समन्नागतेन भिक्खुना सीले पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावयन्ति एत्थ चित्तसीसेन निद्दिट्ठो समाधि सब्बाकारेन भावितो होति. तदनन्तरा पन पञ्ञा भावेतब्बा. सा च अतिसङ्खेपदेसितत्ता विञ्ञातुम्पि ताव न सुकरा, पगेव भावेतुं. तस्मा तस्सा वित्थारं भावनानयञ्च दस्सेतुं इदं पञ्हाकम्मं होति. का पञ्ञा, केनट्ठेन पञ्ञा, कानस्सा लक्खणरसपच्चुपट्ठानपदट्ठानानि, कतिविधा पञ्ञा, कथं भावेतब्बा, पञ्ञाभावनाय को आनिसंसोति? 422. तत्रिदं विस्सज्जनं, का पञ्ञाति पञ्ञा बहुविधा नानप्पकारा. तं सब्बं विभावयितुं आरब्भमानं विस्सज्जनं अधिप्पेतञ्चेव अत्थं न साधेय्य, उत्तरि च विक्खेपाय संवत्तेय्य, तस्मा इध अधिप्पेतमेव सन्धाय वदाम. कुसलचित्तसम्पयुत्तं विपस्सनाञाणं पञ्ञा. 423. केनट्ठेन पञ्ञाति पजाननट्ठेन पञ्ञा. किमिदं पजाननं नाम? सञ्जाननविजाननाकारविसिट्ठं नानप्पकारतो जाननं. सञ्ञाविञ्ञाणपञ्ञानं हि समानेपि जाननभावे, सञ्ञा “नीलं पीतकन्”ति आरम्मणसञ्जाननमत्तमेव होति. “अनिच्चं दुक्खमनत्ता”ति लक्खणपटिवेधं पापेतुं न सक्कोति. विञ्ञाणं “नीलं पीतकन्”ति आरम्मणञ्च जानाति, लक्खणपटिवेधञ्च पापेति. उस्सक्कित्वा पन मग्गपातुभावं पापेतुं न सक्कोति. पञ्ञा वुत्तनयवसेन आरम्मणञ्च जानाति, लक्खणपटिवेधञ्च पापेति, उस्सक्कित्वा मग्गपातुभावञ्च पापेति. यथा हि हेरञ्ञिकफलके ठपितं कहापणरासिं एको अजातबुद्धिदारको, एको गामिकपुरिसो, एको हेरञ्ञिकोति तीसु जनेसु पस्समानेसु अजातबुद्धिदारको कहापणानं चित्तविचित्तदीघचतुरस्सपरिमण्डलभावमत्तमेव जानाति, “इदं मनुस्सानं उपभोगपरिभोगं रतनसम्मतन्”ति न जानाति. गामिकपुरिसो चित्तविचित्तादिभावं जानाति, “इदं मनुस्सानं उपभोगपरिभोगं रतनसम्मतन्”ति च. “अयं छेको, अयं कूटो, अयं अद्धसारो”ति इमं पन विभागं न जानाति. हेरञ्ञिको सब्बेपि ते पकारे जानाति, जानन्तो च कहापणं ओलोकेत्वापि जानाति, आकोटितस्स सद्दं सुत्वापि, गन्धं घायित्वापि, रसं सायित्वापि, हत्थेन धारयित्वापि, असुकस्मिं नाम गामे वा निगमे वा नगरे वा पब्बते वा नदीतीरे वा कतोतिपि, असुकाचरियेन कतोतिपि जानाति, एवंसम्पदमिदं वेदितब्बं. सञ्ञा हि अजातबुद्धिनो दारकस्स कहापणदस्सनं विय होति, नीलादिवसेन आरम्मणस्स उपट्ठानाकारमत्तगहणतो. विञ्ञाणं गामिकस्स पुरिसस्स कहापणदस्सनमिव होति, नीलादिवसेन आरम्मणाकारगहणतो, उद्धंपि च लक्खणपटिवेधसम्पापनतो. पञ्ञा हेरञ्ञिकस्स कहापणदस्सनमिव होति, नीलादिवसेन आरम्मणाकारं गहेत्वा, लक्खणपटिवेधञ्च पापेत्वा, ततो उद्धम्पि मग्गपातुभावपापनतो. तस्मा यदेतं सञ्जाननविजाननाकारविसिट्ठं नानप्पकारतो जाननं. इदं पजाननन्ति वेदितब्बं. इदं सन्धाय हि एतं वुत्तं “पजाननट्ठेन पञ्ञा”ति. सा पनेसा यत्थ सञ्ञाविञ्ञाणानि, न तत्थ एकंसेन होति. यदा पन होति, तदा अविनिब्भुत्ता तेहि धम्मेहि “अयं सञ्ञा, इदं विञ्ञाणं, अयं पञ्ञा”ति विनिब्भुज्जित्वा अलब्भनेय्यनानत्ता सुखुमा दुद्दसा. तेनाह आयस्मा नागसेनो “दुक्करं, महाराज, भगवता कतन्”ति. किं, भन्ते, नागसेन भगवता दुक्करं कतन्ति? ‘दुक्करं, महाराज, भगवता कतं यं अरूपीनं चित्तचेतसिकानं धम्मानं एकारम्मणे पवत्तमानानं ववत्थानं अक्खातं अयं फस्सो, अयं वेदना, अयं सञ्ञा, अयं चेतना, इदं चित्त”n’ति (मि. प. 2.7.16). 424. कानस्सा लक्खणरसपच्चुपट्ठानपदट्ठानानीति एत्थ पन धम्मसभावपटिवेधलक्खणा पञ्ञा, धम्मानं सभावपटिच्छादकमोहन्धकारविद्धंसनरसा, असम्मोहपच्चुपट्ठाना. “समाहितो यथाभूतं जानाति पस्सती”ति (a. नि. 10.2) वचनतो पन समाधि तस्सा पदट्ठानं.