नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.

विसुद्धिमग्गो

(दुतियो भागो)

12. इद्धिविधनिद्देसो

अभिञ्ञाकथा

365. इदानि यासं लोकिकाभिञ्ञानं वसेन अयं समाधिभावना अभिञ्ञानिसंसाति वुत्ता, ता अभिञ्ञा सम्पादेतुं यस्मा पथवीकसिणादीसु अधिगतचतुत्थज्झानेन योगिना योगो कातब्बो. एवञ्हिस्स सा समाधिभावना अधिगतानिसंसा चेव भविस्सति थिरतरा च, सो अधिगतानिसंसाय थिरतराय समाधिभावनाय समन्नागतो सुखेनेव पञ्ञाभावनं सम्पादेस्सति. तस्मा अभिञ्ञाकथं ताव आरभिस्साम.
भगवता हि अधिगतचतुत्थज्झानसमाधीनं कुलपुत्तानं समाधिभावनानिसंसदस्सनत्थञ्चेव उत्तरुत्तरि पणीतपणीतधम्मदेसनत्थञ्च “सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते इद्धिविधाय चित्तं अभिनीहरति अभिनिन्नामेति. सो अनेकविहितं इद्धिविधं पच्चनुभोति एकोपि हुत्वा बहुधा होती”ति-आदिना (दी. नि. 1.238) नयेन इद्धिविधं, दिब्बसोतधातुञाणं, चेतोपरियञाणं, पुब्बेनिवासानुस्सतिञाणं, सत्तानं चुतूपपाते ञाणन्ति पञ्च लोकिकाभिञ्ञा वुत्ता.
तत्थ एकोपि हुत्वा बहुधा होतीति-आदिकं इद्धिविकुब्बनं कातुकामेन आदिकम्मिकेन योगिना ओदातकसिणपरियन्तेसु अट्ठसु कसिणेसु अट्ठ अट्ठ समापत्तियो निब्बत्तेत्वा–
कसिणानुलोमतो, कसिणपटिलोमतो, कसिणानुलोमपटिलोमतो, झानानुलोमतो, झानपटिलोमतो, झानानुलोमपटिलोमतो, झानुक्कन्तिकतो, कसिणुक्कन्तिकतो, झानकसिणुक्कन्तिकतो, अङ्गसङ्कन्तितो, आरम्मणसङ्कन्तितो, अङ्गारम्मणसङ्कन्तितो, अङ्गववत्थापनतो, आरम्मणववत्थापनतोति.
इमेहि चुद्दसहि आकारेहि चित्तं परिदमेतब्बं.
366. कतमं पनेत्थ कसिणानुलोमं…पे… कतमं आरम्मणववत्थापनन्ति. इध भिक्खु पथवीकसिणे झानं समापज्जति, ततो आपोकसिणेति एवं पटिपाटिया अट्ठसु कसिणेसु सतक्खत्तुम्पि सहस्सक्खत्तुम्पि समापज्जति, इदं कसिणानुलोमं नाम.
ओदातकसिणतो पन पट्ठाय तथेव पटिलोमक्कमेन समापज्जनं कसिणपटिलोमं नाम.
पथवीकसिणतो पट्ठाय याव ओदातकसिणं, ओदातकसिणतोपि पट्ठाय याव पथवीकसिणन्ति एवं अनुलोमपटिलोमवसेन पुनप्पुनं समापज्जनं कसिणानुलोमपटिलोमं नाम.
पठमज्झानतो पन पट्ठाय पटिपाटिया याव नेवसञ्ञानासञ्ञायतनं, ताव पुनप्पुनं समापज्जनं झानानुलोमं नाम.
नेवसञ्ञानासञ्ञायतनतो पट्ठाय याव पठमज्झानं, ताव पुनप्पुनं समापज्जनं झानपटिलोमं नाम.
पठमज्झानतो पट्ठाय याव नेवसञ्ञानासञ्ञायतनं, नेवसञ्ञानासञ्ञायतनतो पट्ठाय याव पठमज्झानन्ति एवं अनुलोमपटिलोमवसेन पुनप्पुनं समापज्जनं झानानुलोमपटिलोमं नाम.
पथवीकसिणे पन पठमं झानं समापज्जित्वा तत्थेव ततियं समापज्जति, ततो तदेव उग्घाटेत्वा आकासानञ्चायतनं, ततो आकिञ्चञ्ञायतनन्ति एवं कसिणं अनुक्कमित्वा झानस्सेव एकन्तरिकभावेन उक्कमनं झानुक्कन्तिकं नाम. एवं आपोकसिणादिमूलिकापि योजना कातब्बा.
पथवीकसिणे पठमं झानं समापज्जित्वा पुन तदेव तेजोकसिणे, ततो नीलकसिणे, ततो लोहितकसिणेति इमिना नयेन झानं अनुक्कमित्वा कसिणस्सेव एकन्तरिकभावेन उक्कमनं कसिणुक्कन्तिकं नाम.
पथवीकसिणे पठमं झानं समापज्जित्वा ततो तेजोकसिणे ततियं, नीलकसिणं उग्घाटेत्वा आकासानञ्चायतनं, लोहितकसिणतो आकिञ्चञ्ञायतनन्ति इमिना नयेन झानस्स चेव कसिणस्स च उक्कमनं झानकसिणुक्कन्तिकं नाम.
पथवीकसिणे पन पठमं झानं समापज्जित्वा तत्थेव इतरेसम्पि समापज्जनं अङ्गसङ्कन्तिकं नाम.
पथवीकसिणे पठमं झानं समापज्जित्वा तदेव आपोकसिणे…पे… तदेव ओदातकसिणेति एवं सब्बकसिणेसु एकस्सेव झानस्स समापज्जनं आरम्मणसङ्कन्तिकं नाम.
पथवीकसिणे पठमं झानं समापज्जित्वा आपोकसिणे दुतियं, तेजोकसिणे ततियं, वायोकसिणे चतुत्थं, नीलकसिणं उग्घाटेत्वा आकासानञ्चायतनं, पीतकसिणतो विञ्ञाणञ्चायतनं लोहितकसिणतो आकिञ्चञ्ञायतनं, ओदातकसिणतो नेवसञ्ञानासञ्ञायतनन्ति एवं एकन्तरिकवसेन अङ्गानञ्च आरम्मणानञ्च सङ्कमनं अङ्गारम्मणसङ्कन्तिकं नाम.
पठमं झानं पन पञ्चङ्गिकन्ति ववत्थपेत्वा दुतियं तिवङ्गिकं, ततियं दुवङ्गिकं, तथा चतुत्थं आकासानञ्चायतनं…पे… नेवसञ्ञानासञ्ञायतनन्ति एवं झानङ्गमत्तस्सेव ववत्थापनं अङ्गववत्थापनं नाम.
तथा इदं पथवीकसिणन्ति ववत्थपेत्वा इदं आपोकसिणं…पे… इदं ओदातकसिणन्ति एवं आरम्मणमत्तस्सेव ववत्थापनं आरम्मणववत्थापनं नाम अङ्गारम्मणववत्थापनम्पि एके इच्छन्ति. अट्ठकथासु पन अनागतत्ता अद्धा तं भावनामुखं न होति.
367. इमेहि पन चुद्दसहि आकारेहि चित्तं अपरिदमेत्वा पुब्बे अभावितभावनो आदिकम्मिको योगावचरो इद्धिविकुब्बनं सम्पादेस्सतीति नेतं ठानं विज्जति. आदिकम्मिकस्स हि कसिणपरिकम्मम्पि भारो, सतेसु सहस्सेसु वा एकोव सक्कोति. कतकसिणपरिकम्मस्स निमित्तुप्पादनं भारो, सतेसु सहस्सेसु वा एकोव सक्कोति. उप्पन्ने निमित्ते तं वड्ढेत्वा अप्पनाधिगमो भारो, सतेसु सहस्सेसु वा एकोव सक्कोति. अधिगतप्पनस्स चुद्दसहाकारेहि चित्तपरिदमनं भारो, सतेसु सहस्सेसु वा एकोव सक्कोति. चुद्दसहाकारेहि परिदमितचित्तस्सापि इद्धिविकुब्बनं नाम भारो, सतेसु सहस्सेसु वा एकोव सक्कोति. विकुब्बनप्पत्तस्सापि खिप्पनिसन्तिभावो नाम भारो, सतेसु सहस्सेसु वा एकोव खिप्पनिसन्ती होति. थेरम्बत्थले महारोहणगुत्तत्थेरस्स गिलानुपट्ठानं आगतेसु तिंसमत्तेसु इद्धिमन्तसहस्सेसु उपसम्पदाय अट्ठवस्सिको रक्खितत्थेरो विय. तस्सानुभावो पथवीकसिणनिद्देसे (विसुद्धि. 1.78 आदयो) वुत्तोयेव. तं पनस्सानुभावं दिस्वा थेरो आह “आवुसो, सचे रक्खितो नाभविस्स सब्बे गरहप्पत्ता अस्साम ‘नागराजानं रक्खितुं नासक्खिंसू’ति. तस्मा अत्तना गहेत्वा विचरितब्बं आवुधं नाम मलं सोधेत्वाव गहेत्वा विचरितुं वट्टती”ति. ते थेरस्स ओवादे ठत्वा तिंससहस्सापि भिक्खू खिप्पनिसन्तिनो अहेसुं.
खिप्पनिसन्तियापि च सति परस्स पतिट्ठाभावो भारो, सतेसु सहस्सेसु वा एकोव होति, गिरिभण्डवाहनपूजाय मारेन अङ्गारवस्से पवत्तिते आकासे पथविं मापेत्वा अङ्गारवस्सपरित्तारको थेरो विय.
बलवपुब्बयोगानं पन बुद्धपच्चेकबुद्ध-अग्गसावकादीनं विनापि इमिना वुत्तप्पकारेन भावनानुक्कमेन अरहत्तपटिलाभेनेव इदञ्च इद्धिविकुब्बनं अञ्ञे च पटिसम्भिदादिभेदा गुणा इज्झन्ति. तस्मा यथा पिळन्धनविकतिं कत्तुकामो सुवण्णकारो अग्गिधमनादीहि सुवण्णं मुदुं कम्मञ्ञं कत्वाव करोति, यथा च भाजनविकतिं कत्तुकामो कुम्भकारो मत्तिकं सुपरिमद्दितं मुदुं कत्वा करोति, एवमेव आदिकम्मिकेन इमेहि चुद्दसहाकारेहि चित्तं परिदमेत्वा छन्दसीसचित्तसीसवीरियसीसवीमंसासीससमापज्जनवसेन चेव आवज्जनादिवसीभाववसेन च मुदुं कम्मञ्ञं कत्वा इद्धिविधाय योगो करणीयो. पुब्बहेतुसम्पन्नेन पन कसिणेसु चतुत्थज्झानमत्ते चिण्णवसिनापि कातुं वट्टति. यथा पनेत्थ योगो कातब्बो, तं विधिं दस्सेन्तो भगवा “सो एवं समाहिते चित्ते”ति-आदिमाह.
368. तत्रायं पाळिनयानुसारेनेव विनिच्छयकथा. तत्थ सोति सो अधिगतचतुत्थज्झानो योगी. एवन्ति चतुत्थज्झानक्कमनिदस्सनमेतं. इमिना पठमज्झानाधिगमादिना कमेन चतुत्थज्झानं पटिलभित्वाति वुत्तं होति. समाहितेति इमिना चतुत्थज्झानसमाधिना समाहिते. चित्तेति रूपावचरचित्ते. परिसुद्धेति-आदीसु पन उपेक्खासतिपारिसुद्धिभावेन परिसुद्धे. परिसुद्धत्तायेव परियोदाते, पभस्सरेति वुत्तं होति. सुखादीनं पच्चयानं घातेन विहतरागादि-अङ्गणत्ता अनङ्गणे. अनङ्गणत्तायेव विगतूपक्किलेसे. अङ्गणेन हि तं चित्तं उपक्किलिस्सति. सुभावितत्ता मुदुभूते, वसीभावप्पत्तेति वुत्तं होति. वसे वत्तमानं हि चित्तं मुदुन्ति वुच्चति. मुदुत्तायेव च कम्मनिये, कम्मक्खमे कम्मयोग्गेति वुत्तं होति. मुदुं हि चित्तं कम्मनियं होति सुदन्तमिव सुवण्णं, तञ्च उभयम्पि सुभावितत्तायेवाति. यथाह “नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं भावितं बहुलीकतं मुदुञ्च होति कम्मनियञ्च, यथयिदं, भिक्खवे, चित्तन्”ति (a. नि. 1.22).
एतेसु परिसुद्धभावादीसु ठितत्ता ठिते. Ýhitatt±yeva आनेञ्जप्पत्ते, अचले निरिञ्जनेति वुत्तं होति. मुदुकम्मञ्ञभावेन वा अत्तनो वसे ठितत्ता ठिते. सद्धादीहि परिग्गहितत्ता आनेञ्जप्पत्ते सद्धापरिग्गहितं हि चित्तं अस्सद्धियेन न इञ्जति. वीरियपरिग्गहितं कोसज्जेन न इञ्जति. सतिपरिग्गहितं पमादेन न इञ्जति. समाधिपरिग्गहितं उद्धच्चेन न इञ्जति पञ्ञापरिग्गहितं अविज्जाय न इञ्जति. ओभासगतं किलेसन्धकारेन न इञ्जति. इमेहि छहि धम्मेहि परिग्गहितं आनेञ्जप्पत्तं होति. एवं अट्ठङ्गसमन्नागतं चित्तं अभिनीहारक्खमं होति अभिञ्ञासच्छिकरणीयानं धम्मानं अभिञ्ञासच्छिकिरियाय.
अपरो नयो, चतुत्थज्झानसमाधिना समाहिते. नीवरणदूरभावेन परिसुद्धे. वितक्कादिसमतिक्कमेन परियोदाते. झानपटिलाभपच्चयानं इच्छावचरानं अभावेन अनङ्गणे. अभिज्झादीनं चित्तस्स उपक्किलेसानं विगमेन विगतूपक्किलेसे. उभयम्पि चेतं अनङ्गणसुत्तवत्थसुत्तानुसारेन (म. नि. 1.57 आदयो) वेदितब्बं. वसिप्पत्तिया मुदुभूते. इद्धिपादभावूपगमेन कम्मनिये. भावनापारिपूरिया पणीतभावूपगमेन ठिते आनेञ्जप्पत्ते. यथा आनेञ्जप्पत्तं होति, एवं ठितेति अत्थो. एवम्पि अट्ठङ्गसमन्नागतं चित्तं अभिनीहारक्खमं होति अभिञ्ञासच्छिकरणीयानं धम्मानं अभिञ्ञासच्छिकिरियाय पादकं पदट्ठानभूतन्ति.