एवमिदं उप्पज्जेय्याति पुच्छाय उप्पज्जतीति अविसेसेन विस्सज्जनं वत्वा इदानि यं धम्मं पटिच्च ये धम्मा उप्पज्जन्ति, ते पच्चयपच्चयुप्पन्ने खन्धवसेन विसेसेत्वा दस्सेतुं कुसलं एकं खन्धन्ति-आदि वुत्तं. यस्मा पनेत्थ एको खन्धो एकस्सेव, द्विन्नंयेव वा, द्वे वा पन एकस्सेव पच्चया नाम न होन्ति, तस्मा ते पकारेन अनामसित्वा एकं खन्धं पटिच्च तयो खन्धाति-आदिना पच्चयभावेन गहितावसेसं सब्बं पच्चयुप्पन्नं कत्वा दस्सितन्ति वेदितब्बं. एवं उपरिपि सब्बत्थ. चित्तसमुट्ठानं रूपन्ति इदं पटिच्चत्थस्स सहजातत्थत्ता यं कुसलेन सहजातञ्चेव हेतुपच्चयञ्च लभति, तं दस्सेतुं वुत्तं विपाकाब्याकतं किरियाब्याकतन्ति. एत्थ हेतुपच्चयाधिकारे अहेतुका न गहेतब्बा. खन्धे पटिच्च वत्थूति-आदि कटत्तारूपग्गहणेन वत्थुस्मिं गहितेपि वत्थुं पटिच्च अरूपक्खन्धानं उप्पत्तिदस्सनत्थं वुत्तं. एकं महाभूतन्ति-आदि पन रूपाब्याकतं पटिच्च रूपाब्याकतस्स उप्पत्तिदस्सनत्थं. हेतुपच्चये उपत्थम्भकानमेव चेत्थ चित्तजानं, पटिसन्धियं कम्मजानञ्च अञ्ञमञ्ञं पच्चयपच्चयुप्पन्नता गहेतब्बा, न अहेतुकचित्तज-उतुजादीनं तेसं हेतुपच्चया उप्पत्तिया अभावतो. महाभूते पटिच्च चित्तसमुट्ठानन्ति-आदि महाभूते पटिच्च उपादादीनं उप्पत्तिदस्सनत्थं वुत्तं. इमिना उपायेन आरम्मणपच्चयादीसुपि विस्सज्जनानं अत्थो वेदितब्बो. आरम्मणपच्चये कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति आरम्मणपच्चया. एकं खन्धं
पे
द्वे खन्धे पटिच्च द्वे खन्धा. अकुसलं धम्मं पटिच्च अकुसलो धम्मो
पे
अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति आरम्मणपच्चया. विपाकाब्याकतं किरियाब्याकतं एकं खन्धं
पे
द्वे खन्धा. पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं
पे
द्वे खन्धा. वत्थुं पटिच्च खन्धाति एवं तिस्सो विस्सज्जिता. सेसा रूपमिस्सकत्ता, रूपस्स च आरम्मणपच्चयेन अनुप्पत्तितो न गहिता. तेनेव वत्थुं पटिच्च खन्धाति वत्वा खन्धे पटिच्च वत्थूति न वुत्तं. एत्थ च आरम्मणपच्चयाति सहजातं कुसलं धम्मं पटिच्च उप्पज्जमानो कुसलो धम्मो ततो अञ्ञेन असहजातेन छब्बिधेन आरम्मणभूतेन पच्चयेनाति एवं अत्थो गहेतब्बो. न हि अत्तना सहजातं आरम्मणं कत्वा चित्तचेतसिका उप्पज्जन्ति. अधिपतिपच्चये हेतुपच्चयसदिसं विस्सज्जनं. अनन्तरसमनन्तरेसु पन रूपाभावतो आरम्मणपच्चयसदिसं. सहजातपच्चयेपि हेतुपच्चयसदिसं. अब्याकतं पटिच्च अब्याकतुप्पत्तिया पन बाहिरं एकं महाभूतं पटिच्च
पे
द्वे महाभूता. महाभूते पटिच्च उपादारूपं
पे
आहारसमुट्ठानं एकं महाभूतं
पे
द्वे महाभूता
पे
उतुसमुट्ठानं एकं
पे
द्वे महाभूता
पे
असञ्ञसत्तानं एकं महाभूतं पटिच्च
पे
द्वे महाभूता
पे
कटत्तारूपं उपादारूपन्ति इदं अधिकं. एवं अञ्ञमञ्ञपच्चयेपि. केवलं तत्थ कटत्तारूपं उपादारूपञ्च न गहितं तेसं अञ्ञमञ्ञपच्चयत्ताभावा. निस्सयपच्चयेपि सहजातपच्चयसदिसं विस्सज्जनं. पटिच्चत्थस्स पन सहजातत्थत्ता चक्खादीसु पुरेजातनिस्सया इध न गहिताति. उपनिस्सयपच्चयेपि रूपस्स उपनिस्सयपच्चयुप्पन्नत्ताभावा आरम्मणपच्चयसदिसमेव विस्सज्जनं. पुरेजातपच्चये पन कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति पुरेजातपच्चया. कुसलं एकं
पे
द्वे खन्धा. वत्थुं पुरेजातपच्चया. अकुसलं धम्मं पटिच्च अकुसलो
पे
अब्याकतं धम्मं पटिच्च अब्याकतो
पे
पुरेजातपच्चया. विपाकाब्याकतं किरियाब्याकतं एकं खन्धं
पे
द्वे खन्धा. वत्थुं पुरेजातपच्चयाति एवं तिस्सो पुच्छा विस्सज्जिता. तत्थ वत्थुं पुरेजातपच्चयाति इदं आरम्मणपुरेजातनिवत्तनत्थं वुत्तं. तं हि चक्खुविञ्ञाणादीनंयेव पुरेजातपच्चयतं साधयति, न मनोविञ्ञाणधातुयाति इध न गहितं. पच्छाजातपच्चयो इध अरूपधम्मेसु न लब्भति. रूपधम्मेसु च उपत्थम्भकोव, न जनको, तस्मा अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जतीति-आदि न वत्तब्बोवाति अयं न गहितो. आसेवनपच्चयेपि आरम्मणपच्चये विय तिस्सोव पुच्छा विस्सज्जिता. कम्मपच्चये कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति कम्मपच्चया. कुसलं एकं खन्धं
पे
अब्याकतो धम्मो उप्पज्जति
पे
चित्तसमुट्ठानञ्च रूपं
पे
कुसलो च अब्याकतो च धम्मा
पे
चित्तसमुट्ठानं रूपन्ति कुसलपदे तिस्सो, तथा अकुसलपदे. अब्याकतपदे पन अब्याकतं धम्मं पटिच्च अब्याकतो
पे
विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च
पे
महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं, असञ्ञसत्तानं
पे
कटत्तारूपं उपादारूपन्ति एवं तिस्सो. कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो
पे
कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपन्ति-आदिना सहजातसदिसं विस्सज्जनं. नत्थिविगतपच्चयेसु आरम्मणसदिसं. एवं सब्बपच्चयेसु लब्भमानपञ्हे विस्सज्जनं दस्सेत्वा ततो हेतु-अधिपतिझानमग्गपच्चया एकसदिसा. आरम्मणानन्तरसमनन्तरूपनिस्सयासेवननत्थिविगतपच्चया एकसदिसा. सहजात-अञ्ञमञ्ञनिस्सय-अत्थि-अविगता एकसदिसा. आसेवनपच्चये विपाको न लब्भति. अञ्ञमञ्ञपच्चये चित्तजरूपं, उपादारूपञ्च न लब्भतीति-आदिना पच्चयानं अञ्ञमञ्ञसदिसत्तं वत्वा पुन तेसं हेतुया नव. आरम्मणे तीणि. अधिपतिया नव. अनन्तरसमनन्तरेसु तीणि. सहजाते नव. अञ्ञमञ्ञे तीणि. निस्सये नव. उपनिस्सये तीणि. पुरेजाते तीणि. आसेवने तीणि. कम्मे नव. विपाके एकं. आहारे नव. इन्द्रिये नव. झाने नव. मग्गे नव. सम्पयुत्ते तीणि. विप्पयुत्ते नव. अत्थिया नव. नत्थिया तीणि. विगते तीणि. अविगते नवाति एवं हेतुपच्चयादीनं एकेकस्मिं पुच्छाविस्सज्जनवारगणना वुत्ताति अयं एकमूलकनयो. यथा च एकमूलके, एवं हेतुपच्चया आरम्मणपच्चयाति-आदिना द्विमूलकादीसुपि सब्बमूलकपरियोसानेसु यथानुरूपं नयो नेतब्बो. पाळियम्पि वित्थारनयं अदस्सेत्वा हेतुपच्चया आरम्मणे तीणीति-आदिना विस्सज्जनवारगणनभेदो दस्सितोति अयं पच्चयानुलोमे नयो. पच्चयपच्चनीये पन अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति नहेतुपच्चया. विचिकिच्छासहगते उद्धच्चसहगते खन्धे पटिच्च विचिकिच्छासहगतो उद्धच्चसहगतो मोहो. अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति नहेतुपच्चया. अहेतुकं विपाकाब्याकतं किरियाब्याकतं एकं खन्धं
पे
द्वे खन्धा चित्तसमुट्ठानञ्च रूपं. अहेतुकपटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं
पे
द्वे खन्धा कटत्ता च रूपं
पे
वत्थुं पटिच्च खन्धा. एकं महाभूतं पटिच्च
पे
महाभूते पटिच्च चित्तसमुट्ठानं रूपं, कटत्तारूपं उपादारूपं
पे
एकं महाभूतं पटिच्च
पे
उपादारूपन्ति इमा द्वे विस्सज्जिता. नारम्मणपच्चये कुसलं धम्मं पटिच्च अब्याकतो
pe
kusale
pe
अकुसलं धम्मं पटिच्च अब्याकतो
pe
akusale
pe
अब्याकतं धम्मं पटिच्च अब्याकतो
पे
कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो
पे
चित्तसमुट्ठानं रूपं, अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो
पे
महाभूते पटिच्च चित्तसमुट्ठानं रूपन्ति इमा पञ्च विस्सज्जिता. नाधिपतिपच्चये कुसलं धम्मं पटिच्च कुसलो
पे
कुसलं एकं खन्धं
पे
द्वे खन्धा. कुसलं धम्मं पटिच्च अब्याकतो
पे
कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपं. कुसलं धम्मं पटिच्च कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति
पे
अकुसलं धम्मं पटिच्च अकुसलो
पे
द्वे खन्धे पटिच्च द्वे खन्धा, अकुसलं धम्मं पटिच्च अब्याकतो
पे
अकुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपं. अकुसलं धम्मं पटिच्च अकुसलो च अब्याकतो च धम्मा
पे
अब्याकतं धम्मं पटिच्च अब्याकतो
पे
महाभूते पटिच्च
पे
कटत्तारूपं उपादारूपं. कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो
पे
कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो
पे
अकुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपन्ति नव पुच्छा विस्सज्जिता. नानन्तरनसमनन्तरपच्चया नारम्मणपच्चयसदिसा. नाञ्ञमञ्ञपच्चये कुसलं धम्मं पटिच्च अब्याकतो
pe
kusale
pe
चित्तसमुट्ठानं रूपं. अकुसलं धम्मं पटिच्च अब्याकतो
pe
akusale
pe
चित्तसमुट्ठानं रूपं. अब्याकतं धम्मं पटिच्च अब्याकतो
पे
विपाकाब्याकते किरियाब्याकते खन्धे पटिच्च चित्तसमुट्ठानं रूपं. पटिसन्धिक्खणे विपाकाब्याकते
पे
कटत्ता रूपं. महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपं. बाहिरे महाभूते पटिच्च उपादारूपं. आहारसमुट्ठाने महाभूते पटिच्च उपादारूपं. उतुसमुट्ठाने
पे
उपादारूपं. असञ्ञसत्तानं महाभूते पटिच्च कटत्तारूपं उपादारूपं. कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो
पे
कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. अकुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो
पे
अकुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपन्ति पञ्च विस्सज्जिता. तत्थ विपाकाब्याकते खन्धे पटिच्च कटत्तारूपन्ति हदयवत्थुवज्जं वेदितब्बं. न-उपनिस्सयपच्चयो नारम्मणपच्चयसदिसो. नपुरेजातपच्चये कुसलं धम्मं पटिच्च कुसलो
पे
अरूपे कुसलं
पे
द्वे खन्धा. कुसलं पटिच्च अब्याकतो
पे
चित्तसमुट्ठानं रूपन्ति कुसलपदे द्वे, तथा अकुसलपदेपि. अब्याकतं पटिच्च अब्याकतो
पे
अरूपे विपाकाब्याकतं किरियाब्याकतं
पे
बाहिरं
पे
उपादारूपं. कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो. कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपं. अकुसलञ्च अब्याकतञ्च
pe
akusale khandhe ca
pe
रूपन्ति इमा तिस्सोति सत्त विस्सज्जिता. नपच्छाजातनासेवनपच्चया नाधिपतिपच्चयसदिसा. तत्थ कुसलाकुसलकिरियानं पठमजवनवसेन नासेवनपच्चयप्पवत्ति वेदितब्बा. नकम्मपच्चये कुसलं पटिच्च कुसलो, कुसला चेतना. अकुसलं पटिच्च अकुसलो, अकुसला चेतना. अब्याकतं पटिच्च अब्याकतो, विपाककिरिया चेतना. बाहिरं, आहारसमुट्ठानं, उतुसमुट्ठानन्ति तिस्सो विस्सज्जिता. नविपाकपच्चये कुसलं पटिच्च कुसलो, अब्याकतो. कुसलो च अब्याकतो चाति कुसलपदे तिस्सो, तथा अकुसलपदेपि. अब्याकतं पटिच्च अब्याकतो
पे
बाहिरं आहारसमुट्ठानं उतुसमुट्ठानं असञ्ञ
पे
उपादारूपं
पे
अकुसलञ्च अब्याकतञ्च अब्याकतोति इमा तिस्सोति नव विस्सज्जिता.