विभङ्गनये पनेत्थ पाळिववत्थानं ताव सङ्खेपतो एवं वेदितब्बं. पट्ठानपाळियं हि हेतुपच्चयो
पे
अविगतपच्चयोति पच्चयपदानि मातिकावसेन निक्खिपित्वा तेसं पच्चयानं हेतू हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयोति-आदिना नयेन पच्चयभाजनीयसङ्खातो निद्देसवारो पठमं वुत्तो. सोपि च अनन्तरसङ्खेपत्थविनिच्छयो तत्थ तत्थ दस्सितो एव. तदनन्तरं तेसं चतुवीसतिया पच्चयानं कुसलत्तिकादयो द्वावीसतितिके, हेतुदुकादयो सतं दुके च निस्साय नानानयतो विभजनवसेन चतुवीसतिसमन्तपट्ठानसमोधानं अनन्तनयसमन्तपट्ठानं विभत्तं. कथं? चतुब्बिधं हि पट्ठानं अनुलोमपट्ठानं, पच्चनीकपट्ठानं, अनुलोमपच्चनीकपट्ठानं, पच्चनीकानुलोमपट्ठानन्ति. तत्थ कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चयाति-आदिना, हेतुं धम्मं पटिच्च हेतुधम्मो उप्पज्जति हेतुपच्चयाति-आदिना कुसलादीनं, हेतु-आदीनञ्च धम्मानं अनुलोमवसेन पवत्तं अनुलोमपट्ठानं नाम. नकुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया
पे
नहेतुं धम्मं पटिच्च नहेतुधम्मो उप्पज्जति हेतुपच्चयाति-आदिना कुसलादीनं, हेतु-आदीनञ्च धम्मानं पच्चनीकवसेन पवत्तं पच्चनीकपट्ठानं नाम. कुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया
पे
हेतुं धम्मं पटिच्च नहेतुधम्मो उप्पज्जति हेतुपच्चयाति-आदिना पवत्तं अनुलोमपच्चनीकपट्ठानं नाम नकुसलं धम्मं पटिच्च कुसलो धम्मो
पे
नहेतुं धम्मं पटिच्च हेतुधम्मो उप्पज्जति हेतुपच्चयाति-आदिना पवत्तं पच्चनीकानुलोमपट्ठानं नाम. एवमेतेसु चतूसु पट्ठानेसु यं धम्मं अनुलोमपट्ठानं नाम, तं ताव छब्बिधं होति तिकपट्ठानं दुकपट्ठानं दुकतिकपट्ठानं तिकदुकपट्ठानं तिकतिकपट्ठानं दुकदुकपट्ठानन्ति. यथा चेतं, एवं पच्चनीकपट्ठानादीनिपि तीणि तीणि पच्चेकन्ति चतुवीसतिसमन्तपट्ठानसमोधानं पट्ठानप्पकरणं वेदितब्बं. सम्मासम्बुद्धेन हि अनुलोमपट्ठाने द्वावीसतितिके निस्साय तिकपट्ठानं नाम निद्दिट्ठं. सतं दुके निस्साय दुकपट्ठानं नाम. ततो तिके दुकेसु पक्खिपित्वा दुकतिकपट्ठानं नाम. ततो दुके तिकेसु पक्खिपित्वा तिकदुकपट्ठानं नाम. तिके पन तिकेसुयेव पक्खिपित्वा तिकतिकपट्ठानं नाम. दुके च दुकेसु एव पक्खिपित्वा दुकदुकपट्ठानं नाम निद्दिट्ठं. पठमं तावेत्थ अनुलोमपट्ठाने तिकपट्ठाननयो निद्दिट्ठो. एवं पच्चनीकपट्ठाने, अनुलोमपच्चनीकपट्ठाने, पच्चनीकानुलोमपट्ठानेति चतुवीसतिसमन्तपट्ठानं देसितं. एत्थ च दुविधं अनुलोमं, पच्चनीकञ्च धम्मानुलोमं धम्मपच्चनीकं, पच्चयानुलोमं पच्चयपच्चनीकन्ति. तत्थ कुसलं धम्मं पटिच्च कुसलो धम्मोति-आदिना कुसलादीनं तिकधम्मानं, हेतु-आदीनं दुकधम्मानञ्च अनुलोमदेसनावसेन धम्मानुलोमं वेदितब्बं. नकुसलं धम्मं पटिच्च नकुसलो धम्मोति-आदिना तिकदुकधम्मानं पच्चनीकवसेन धम्मपच्चनीकं वेदितब्बं. हेतुपच्चया आरम्मणपच्चयाति एवं चतुवीसतिया पच्चयानं अनुलोमदेसनावसेन पच्चयानुलोमं वेदितब्बं. नहेतुपच्चया नारम्मणपच्चयाति एवं पच्चयानं पच्चनीकवसेन पच्चयपच्चनीकञ्च वेदितब्बं. तत्र यदिदं धम्मानुलोमं धम्मपच्चनीकञ्च, तस्स वसेन चतुवीसतिसमन्तपट्ठानं वेदितब्बं. पच्चयानुलोमं पच्चयपच्चनीकञ्च अनुलोमतिकपट्ठानादीसु चतुवीसतिया पट्ठानेसु एकेकतिकदुकेसु एवं लब्भति. तञ्च उपरि पाळिनयदस्सने एव पाकटं भविस्सति. तत्रिमानि चतुवीसति पट्ठानानि इमेसं तिकदुकानं वसेन निद्दिट्ठत्ता तिकपट्ठानं
पे
दुकदुकपट्ठानन्ति वुच्चति. तेसु तिकदुकेसु एकेकं तिकदुकं इमेसं हेतुपच्चयादीनं चतुवीसतिया पच्चयानं अनुलोमादिनयचतुक्कवसेन सत्तहि सत्तहि महावारेहि वित्थारतो विभत्तं. कतमेहि सत्तहि? पटिच्चवारो सहजातवारो पच्चयवारो निस्सयवारो संसट्ठवारो सम्पयुत्तवारो पञ्हावारोति इमेहि तत्थ कुसलं धम्मं पटिच्च कुसलो धम्मोति-आदिना पटिच्चाभिधानेन वुत्तो पटिच्चवारो नाम. कुसलं धम्मं सहजातो, कुसलं धम्मं पच्चया, कुसलं धम्मं निस्साय, कुसलं धम्मं संसट्ठो, कुसलं धम्मं सम्पयुत्तोति एवं सहजातादि-अभिधानेहि वुत्ता पञ्च वारा सहजातादिवारानि. परतो च संसट्ठसम्पयुत्तवारेसु द्वीसु अरूपधम्मवसेनेव पच्चयपच्चयुप्पन्ना च, सेसेसु चतूसु वारेसु, सत्तमेव पञ्हावारे च रूपारूपवसेन, पच्चयवारे, निस्सयवारे च सहजातपच्छाजातपुरेजातवसेन, सेसेसु सहजातवसेन पच्चयपच्चयुप्पन्ना च कथिताति अयं विसेसो. सत्तमवारे पन यस्मा कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयोति-आदिना नयेन ते ते पञ्हे उद्धरित्वा पुन कुसला हेतू सम्पयुत्तकानं खन्धानन्ति-आदिना नयेन सब्बेपि ते पञ्हा निज्जटा, निग्गुम्बा च कत्वा विभत्ता, तस्मा सो वारो पञ्हानं साधुकं विभत्तत्ता पञ्हावारोत्वेव सङ्खं गतो. इति इमेहि सत्तहि महावारेहि चतुवीसतिया समन्तपट्ठानेसु सब्बेपि तिकदुका चतुवीसतिया पच्चयानं अनुलोमादिवसेन वित्थारतो विभत्ता. कथं? अनुलोमपट्ठाने हि यदिदं द्वावीसतितिके निस्साय तिकपट्ठानं नाम सब्बपठमं निद्दिट्ठं. तत्थ कुसलत्तिकं ताव इमेहि पटिच्चवारादीहि महावारेहि पच्चयानुलोमादिनयचतुक्कतो विभत्तं. तत्थ यो तावेस सब्बपठमो पटिच्चवारो नाम, सो उद्देसनिद्देसतो दुविधो होति. तत्थ उद्देसवारो कुसलादयो पटिच्च हेतुपच्चयादिवसेन कुसलादीनं युत्तानं, अकुसलादीनं अयुत्तकानञ्च धम्मानं उप्पत्तिपुच्छनवसेनेव पवत्तत्ता पुच्छावारोतिपि, पुच्छानञ्ञेव पञ्ञापनतो पण्णत्तिवारोतिपि वुच्चति. न हि तत्थ विस्सज्जनं अत्थि. निद्देसवारो पन पुच्छावारे परिपुच्छितेसु पञ्हेसु सिया अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जेय्याति-आदिकं अयुत्तं पञ्हं अनुद्धरित्वा लब्भमानानञ्ञेव पञ्हानं वसेन पवत्तो. इतरेसु पन सहजातादीसु, सेसेसु च तिकेसु, सेसपट्ठानेसु च सब्बत्थ पुच्छावारो नत्थि, लब्भमानवसेन सब्बविस्सज्जनमेव दस्सितन्ति इदमेत्थ सङ्खेपतो पाळिववत्थानं. इदानि पनेत्थ आदितो पट्ठाय एवं विभङ्गनयो वेदितब्बो. अनुलोमपट्ठानस्मिञ्हि तिकपट्ठाने कुसलत्तिकस्स सत्तसु महावारेसु पठमस्स पटिच्चवारस्स पुच्छावारे ताव सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया
pe
akusalo dhammo
pe
अब्याकतो
पे
कुसलो च अब्याकतो च
पे
अकुसलो च अब्याकतो च
pe
kusalo ca akusalo ca
pe
कुसलो च अकुसलो च अब्याकतो च धम्मा उप्पज्जेय्युं हेतुपच्चयाति कुसलपदमूला सत्त पुच्छा उद्धटा. एवं अकुसलपदमूला, अब्याकतपदमूला च. सिया कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अकुसलो
पे
सिया अकुसलञ्च अब्याकतञ्च
पे
सिया कुसलञ्च अकुसलञ्च
पे
सिया कुसलञ्च अकुसलञ्च अब्याकतञ्च धम्मं पटिच्चाति द्विमूलका, तिमूलका च सत्त सत्त पुच्छाति एकूनपञ्ञास पुच्छा हेतुपच्चयमूलका उद्धटा. इमिनाव नयेन सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य आरम्मणपच्चया
पे
अविगतपच्चयाति एवं सेसपच्चयमूलकापि पुच्छावेदितब्बा. एकमूलकनयो. यथा च एकमूलके, एवं सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य हेतुपच्चया आरम्मणपच्चया
पे
हेतुपच्चया अविगतपच्चयाति-आदिना द्विमूलकेपि. हेतुपच्चया आरम्मणपच्चया अधिपतिपच्चया
पे
हेतुपच्चया आरम्मणपच्चया अनन्तरपच्चया
पे
हेतुपच्चया आरम्मणपच्चया अविगतपच्चयाति-आदिना तिमूलकादीसु सब्बमूलकपरियोसानेसु वारेसु नया वेदितब्बा. हेतुपच्चयमूलकनयो. यथा च हेतुमूलके, एवं सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य आरम्मणपच्चयाति-आदिना सेसपच्चयमूलकेसुपि नयो ञातब्बो. पच्चयानुलोमवारो. एतेनेव उपायेन सिया कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जेय्य नहेतुपच्चयाति-आदिना सब्बप्पकारयुत्तो पच्चयपच्चनीकवारोपि. सिया कुसलं धम्मं
पे
उप्पज्जति हेतुपच्चया नारम्मणपच्चयाति-आदिना अनुलोमपच्चनीकपच्चयवारोपि. सिया कुसलं धम्मं
पे
उप्पज्जेय्य नहेतुपच्चया आरम्मणपच्चयाति-आदिना पच्चनीयानुलोमवारोपि सब्बत्थ नेतब्बोति अयं तावेत्थ पुच्छावारे नयो. निद्देसवारो पन उद्देसवारे दस्सितासु पुच्छासु कुसलाकुसलादीनं सहुप्पत्तिया अभावतो या एता कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जतीति-आदिका पुच्छा सब्बसो विस्सज्जनं लभन्ति, ता पहाय या विस्सज्जनं लभन्ति, तासमेव विस्सज्जनवसेन पवत्तो. तत्रायं नयो कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति हेतुपच्चया. कुसलं एकं खन्धं पटिच्च तयो खन्धा. तयो खन्धे पटिच्च एको खन्धो. द्वे खन्धे पटिच्च द्वे खन्धा. कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपं. कुसलं धम्मं पटिच्च कुसलो च अब्याकतो च धम्मा उप्पज्जन्ति हेतुपच्चया. कुसलं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं. तयो खन्धे पटिच्च एको खन्धो चित्तसमुट्ठानञ्च रूपं. द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपन्ति एवं कुसलपदमूलासु सत्तसु पुच्छासु तिस्सोव लब्भमाना विस्सज्जिता. तथा अकुसलपदमूलासुपि तिस्सोव. अब्याकतपदमूलासु पन अब्याकतं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्च तयो खन्धा चित्तसमुट्ठानञ्च रूपं
पे
द्वे खन्धे पटिच्च द्वे खन्धा चित्तसमुट्ठानञ्च रूपं. पटिसन्धिक्खणे विपाकाब्याकतं एकं खन्धं पटिच्च तयो खन्धा कटत्ता च रूपं
पे
द्वे खन्धा कटत्ता च रूपं. खन्धे पटिच्च वत्थु, वत्थुं पटिच्च खन्धा. एकं महाभूतं पटिच्च तयो महाभूता
पे
द्वे महाभूते पटिच्च द्वे महाभूता. महाभूते पटिच्च चित्तसमुट्ठानं रूपं कटत्तारूपं उपादारूपन्ति एकाव. द्विमूलिकादीसु च कुसलञ्च अब्याकतञ्च धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया. कुसले खन्धे च महाभूते च पटिच्च चित्तसमुट्ठानं रूपन्ति एका. तथा अकुसलञ्च अब्याकतञ्च पटिच्चाति, एवं हेतुपच्चयमूलिकासु एकूनपञ्ञासाय पुच्छासु नवेव लब्भमाना विस्सज्जिता. सेसा चत्तालीस मोघपुच्छाति न विस्सज्जिता. एवं उपरि आरम्मणपच्चयादीसु विस्सज्जितावसेसा मोघपुच्छाति गहेतब्बा. विजाननसुखत्थं पन भगवता पुच्छावारे लब्भमाना, अलब्भमाना च सब्बापि ता दस्सिताति वेदितब्बाति. तत्थ कुसलं धम्मं पटिच्चाति सहजातेसु वेदनाक्खन्धादिभेदं एकं कुसलं धम्मं पटिच्च पटिगन्त्वा, सहुप्पत्तिसङ्खातेन सदिसभावेन पत्वाति अत्थो. सदिसत्थो हि एत्थ पटिसद्दो पटिपुग्गलोति-आदीसु विय. कुसलो धम्मोति सञ्ञाक्खन्धादिभेदो सहुप्पन्नो कुसलो धम्मो. उप्पज्जतीति पाकटभावतो उद्धं उप्पादादिं पापुणाति, अत्तानं वा पटिलभति. हेतुपच्चयाति न केवलं कुसलधम्ममत्तमेव पटिच्च उप्पज्जति, अथ खो कुसलहेतुना हेतुपच्चयतं साधेन्तेन च उप्पज्जतीति एवमत्थो गहेतब्बो.