नाहारपच्चये अब्याकतं पटिच्च अब्याकतो. बाहिरं उतुसमुट्ठानं, असञ्ञ
पे
उपादारूपन्ति एकाव. न-इन्द्रियपच्चये अब्याकतं पटिच्च अब्याकतो. बाहिरं आहारसमुट्ठानं
पे
उतुसमुट्ठानं
पे
असञ्ञसत्तानं महाभूते पटिच्च रूपजीवितिन्द्रियन्ति एकाव. नझानपच्चये अब्याकतं पटिच्च अब्याकतो. पञ्चविञ्ञाणसहगतं
पे
बाहिरं आहार-उतु-असञ्ञ-उपादारूपन्ति एकाव. नमग्गपच्चये अब्याकतं पटिच्च अब्याकतो. अहेतुकं विपाकाब्याकतं किरियाब्याकतं
पे
चित्तसमुट्ठानं
पे
अहेतुकपटिसन्धिक्खणे विपाका
पे
कटत्ता च रूपं
पे
बाहिरं आहार-उतु-असञ्ञ-उपादारूपन्ति एकाव. नसम्पयुत्तपच्चयो नारम्मणपच्चयसदिसो. नविप्पयुत्तपच्चये कुसलं पटिच्च कुसलो. अरूपे कुसलोव. अकुसलं
पे
अरूपे अकुसलो. अब्याकतं पटिच्च अब्याकतो, अरूपे विपाककिरियाब्याकतं. बाहिरं असञ्ञ
पे
उपादारूपन्ति इमा तिस्सोव पुच्छा विस्सज्जिता. नोनत्थिनोविगतपच्चया नारम्मणपच्चयसदिसा. नसहजातननिस्सयनो-अत्थिनो-अविगतपच्चया पनेत्थ चत्तारोपि न लब्भन्तीति. एवं पच्चनीके लब्भमानपञ्हविस्सज्जनं दस्सेत्वा ततो नहेतुया द्वे. नारम्मणे पञ्च. नाधिपतिया नव. नानन्तरे नसमनन्तरे नाञ्ञमञ्ञे न-उपनिस्सये पञ्च. नपुरेजाते सत्त. नपच्छाजाते नासेवने नव. नकम्मे तीणि. नविपाके नव. नाहारे न-इन्द्रिये नझाने नमग्गे एकं. नसम्पयुत्ते पञ्च. नविप्पयुत्ते तीणि. नोनत्थिनोविगतेसु पञ्चाति विस्सज्जनवारगणना वुत्ताति अयं एकमूलकनयो. इमिनाव नयेन द्विमूलकादीसुपि यथानुरूपं नयो नेतब्बो, पाळियं पन नहेतुपच्चया नारम्मणे एकन्ति-आदिना विस्सज्जनवारगणनाव दस्सिताति अयं पच्चयपच्चनीयनयो. इमिना वुत्तानुसारेनेव कुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चया नारम्मणपच्चयाति-आदिना अनुलोमपच्चनीयनये, अकुसलं धम्मं पटिच्च अकुसलो धम्मो उप्पज्जति नहेतुपच्चया आरम्मणपच्चयाति-आदिना पच्चनीयानुलोमनये पञ्हविस्सज्जननयो वेदितब्बो पाळियं पनेत्थ विस्सज्जनवारगणनाव दस्सिताति अयं अनुलोमपच्चनीयकुसलत्तिके पटिच्चवारनयो. सहजातवारादीसुपि छवारेसु पटिच्चवारे वुत्तानुसारेन सब्बत्थ नयो नेतब्बो. ये पन तत्थ तत्थ पाळिविसेसा, अत्थविसेसा च उपलब्भन्ति, ते पट्ठानपाळि-अट्ठकथासु एव सब्बाकारतो गहेतब्बा. इध पन ते सब्बे सङ्खेपनयतो दस्सियमानापि गन्थभारियं करोन्तीति न दस्सिता. तेसु पन वारेसु कुसलं धम्मं सहजातो कुसलो धम्मो उप्पज्जति हेतुपच्चया. कुसलं धम्मं पच्चया
कुसलं धम्मं निस्साय
कुसलं धम्मं संसट्ठो
कुसलं धम्मं सम्पयुत्तो कुसलो धम्मो उप्पज्जति हेतुपच्चयाति एवं आदितो पञ्चसु वारेसु पाळिगति ञातब्बा. तेसु च पटिच्चसहजाता एकत्था, पच्चयनिस्सया एकत्था, संसट्ठसम्पयुत्ता एकत्था. तत्थ कुसलं धम्मं सहजातोति-आदीसु कुसलं धम्मं पटिच्च तेन सहजातो हुत्वाति-आदिना यथानुरूपं अत्थो वेदितब्बो. पच्छिमे पन पञ्हावारे कुसलो धम्मो कुसलस्स धम्मस्स हेतुपच्चयेन पच्चयो. कुसला हेतू सम्पयुत्तकानं खन्धानं हेतुपच्चयेन पच्चयो. कुसलो अब्याकतस्स
पे
कुसलस्स च अब्याकतस्स च
पे
कुसला हेतू सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्चाति-आदिना हेतुपच्चये, कुसलो धम्मो कुसलस्स धम्मस्स आरम्मणपच्चयेन पच्चयो. दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा तं पच्चवेक्खति. पुब्बे सुचिण्णानि
पे
झाना वुट्ठहित्वा झानं
सेखा गोत्रभुं वोदानं मग्गं पच्चवेक्खन्ति. सेखा वा पुथुज्जना वा कुसलं अनिच्चतो दुक्खतो अनत्ततो विपस्सन्ति. चेतोपरियञाणेन कुसलचित्तसमङ्गिस्स चित्तं जानन्ति आकासानञ्चायतनकुसलं विञ्ञाणञ्चायतनकुसलस्स आरम्मणपच्चयेन पच्चयो. आकिञ्चञ्ञायतनकुसलं नेवसञ्ञानासञ्ञायतनकुसलस्स
कुसला खन्धा इद्धिविधञाणस्स चेतोपरियपुब्बेनिवासयथाकम्मूपग-अनागतंसञाणस्स आरम्मणपच्चयेन पच्चयो. कुसलो अकुसलस्स
पे
दानं दत्वा
पे
कत्वा तं अस्सादेति अभिनन्दति. तं आरब्भ रागो उप्पज्जति. दिट्ठि विचिकिच्छा उद्धच्चं दोमनस्सं उप्पज्जति. पुब्बे सुचिण्णानि अस्सादेति
पे
दोमनस्सं उप्पज्जति. झाना वुट्ठहित्वा झानं अस्सादेति
पे
उद्धच्चं उप्पज्जति. झाने परिहीने विप्पटिसारिस्स दोमनस्सं उप्पज्जति. कुसलो अब्याकतस्स
पे
पच्चयो. अरहा मग्गं पच्चवेक्खति. पुब्बे सुचिण्णानि
kusala
pe
vipassati
pe
विपाको तदारम्मणता उप्पज्जति. आकासानञ्चायतनकुसलं विञ्ञाणञ्चायतनविपाकस्स
पे
किरियस्स. आकिञ्चञ्ञायतन
पे
विपाकस्स च किरियस्स च. कुसला खन्धा चेतोपरिय
पे
अनागतंसञाणस्स आवज्जनाय. अकुसलो अकुसलस्स
पे
पच्चयो. रागं अस्सादेति
पे
उद्धच्चं उप्पज्जति. अकुसलो कुसलस्स
पे
पच्चयो. सेखा पहीने किलेसे
पे
अनागतंसञाणस्स. अकुसलो अब्याकतस्स
अरहा पहीने किलेसे
पे
आवज्जनाय. अब्याकतो अब्याकतस्स
अरहा फलं पच्चवेक्खति. निब्बानं, चक्खुं
पे
फोट्ठब्बं विपस्सति. दिब्बेन चक्खुना रूपं पस्सति
पे
आकिञ्चञ्ञायतनकिरियं
पे
किरियस्स. रूपायतनं चक्खुविञ्ञाणस्स
पे
आवज्जनाय. अब्याकतो कुसलस्स
सेखा फलं
पे
अनागतंसञाणस्स. अब्याकतो अकुसलस्स
चक्खुं अस्सादेतीति-आदिना आरम्मणपच्चये च, कुसलो कुसलस्स अधिपतिपच्चयेन पच्चयो. आरम्मणाधिपति, सहजाताधिपति. आरम्मणाधिपति दानं दत्वाति-आदिना अधिपतिपच्चये च, कुसलो कुसलस्स अनन्तरपच्चयेन पच्चयोति-आदिना वित्थारतो अनन्तरसमनन्तरसहजात-अञ्ञमञ्ञनिस्सयपच्चयेसु च, कुसलो कुसलस्स उपनिस्सयपच्चयेन पच्चयो. आरम्मणूपनिस्सयो अनन्तरूपनिस्सयो पकतूपनिस्सयो. आरम्मणूपनिस्सयो दानं दत्वाति-आदिना आरम्मणपच्चये वुत्तनयेन, अनन्तरूपनिस्सयो पुरिमा पुरिमा कुसला खन्धा पच्छिमानं पच्छिमानन्ति-आदिना अनन्तरपच्चये वुत्तनयेनेव, पकतूपनिस्सयो सद्धं उपनिस्साय
पे
उपोसथकम्मं करोति. झानं, विपस्सनं, मग्गं, अभिञ्ञं, समापत्तिं उप्पादेति. सीलं, सुतं, चागं, पञ्ञं उपनिस्साय
पे
पठमस्स झानस्स परिकम्मं पठमस्स झानस्स उपनिस्सयपच्चयेन पच्चयो
पे
आकिञ्चञ्ञायतनं नेवसञ्ञानासञ्ञायतनस्स
पे
यथाकम्मूपगञाणं अनागतंसञाणस्स
पे
पठमस्स मग्गस्स परिकम्मं पठमस्स
पे
ततियो मग्गो चतुत्थस्स. मग्गो सेखानं अत्थपटिसम्भिदाय
पे
ठानाठानकोसल्लस्स उपनिस्सय. कुसलो अकुसलस्स
पे
आरम्मणूपनिस्सयो. पकतूप
पे
पकतूपनिस्सयो सद्धं उपनिस्साय मानं जप्पेति. दिट्ठिं गण्हाति
पे
सद्धा सीलं सुतं चागो पञ्ञा रागस्स, दोसस्स, मोहस्स, मानस्स, दिट्ठिया. पत्थनाय
पे
कुसलो अब्याकतस्स
पे
आरम्मणूपनिस्सयो. अनन्तरूपनिस्सयो. पकतूप
पे
पकतूपनिस्सयो सद्धं उपनिस्साय अत्तानं आतापेति
पे
कायिकस्स सुखस्स, दुक्खस्स, फलसमापत्तिया. कुसलं कम्मं विपाकस्स
पे
मग्गो अरहतो अत्थपटिसम्भिदाय पच्चयो. अकुसलो अकुसलस्स
पे
पकतूपनिस्सयो रागं उपनिस्साय पाणं हनति
पे
सम्फं पलपति
पे
सङ्घं भिन्दति. दोसं, मोहं, मानं, दिट्ठिं, पत्थनं उपनिस्साय
पे
सङ्घं भिन्दति
पे
पाणातिपातो पाणातिपातस्स
पे
सङ्घभेदकम्मस्स
pe
paccayo. Akusalo kusalassa
pe
पकतूपनिस्सयो रागं उपनिस्साय दानं देति
पे
मग्गं उप्पादेति
पे
समापत्तिं उप्पादेति. रागो
पे
पत्थना. सद्धाय, सीलस्स
पे
पञ्ञाय उपनिस्सय. पाणं हन्त्वा तस्स पटिघातत्थाय दानं देतीति-आदिना च उपनिस्सयपच्चये च, अब्याकतो अब्याकतस्स पुरेजातपच्चयेन पच्चयो
पे
आरम्मणपुरेजातं अरहा चक्खुं
पे
फोट्ठब्बे, वत्थुं विपस्सति
पे
दिब्बेन चक्खुना रूपं पस्सति
पे
रूपायतनं चक्खुविञ्ञाणस्स
पे
वत्थुपुरेजातं चक्खायतनं चक्खुविञ्ञाणस्स
पे
वत्थु विपाकाब्याकतानन्ति-आदिना पुरेजातपच्चये च, कुसलो अब्याकतस्स
पे
पच्छाजाता कुसला खन्धा पुरेजातस्स इमस्स कायस्साति-आदिना पच्छाजातपच्चये च, कुसलो कुसलस्स
पे
पुरिमा पुरिमा कुसला खन्धाति-आदिना आसेवनपच्चये च, सहजाता नानाक्खणिका, सहजाता कुसला चेतना
पे
सम्पयुत्तकानं खन्धानं चित्तसमुट्ठानानञ्च रूपानं. नानाक्खणिका विपाकानं खन्धानं कटत्ता च रूपानन्ति-आदिना कम्मपच्चये च, अब्याकतो अब्याकतस्स
पे
एको खन्धो तिण्णन्नन्ति-आदिना विपाकपच्चये च, कुसलो कुसलस्साति-आदिना आहारपच्चयादीसु च, कुसलो अब्याकतस्स, सहजातं, पच्छाजातं, सहजाता चित्तसमुट्ठानानं रूपानं. पच्छाजाता इमस्स कायस्स
पे
अब्याकतो कुसलस्स
पे
पुरेजातं वत्थु कुसलानं खन्धानं विप्पयुत्तपच्चयेन पच्चयोति-आदिना विप्पयुत्तपच्चयादीसु च पाळिगति वेदितब्बा. तत्थ कुसलधम्मो नामेस यस्मा उप्पज्जन्तो ठपेत्वा पच्छाजातपच्चयं, विपाकपच्चयञ्च सेसेहि द्वावीसतिया पच्चयेहि उप्पज्जति. कुसलस्स च पच्चयो होन्तो ठपेत्वा पुरेजातपच्छाजातविपाकविप्पयुत्तपच्चये सेसेहि वीसतिया पच्चयेहि पच्चयो होति. एवं कुसलो कुसलादीनं, अकुसलो च अकुसलादीनं यथानुरूपं पच्चया होन्ति, तस्मा कुसलादीनं तंतंपच्चयुप्पन्नविभागं दस्सेतुं पञ्हावारो वुत्तो. तत्थ सेखा गोत्रभुन्ति सोतापन्नं सन्धाय वुत्तं, वोदानन्ति सकदागामि-अनागामिनो. तेसं हि गोत्रभुचित्तं वोदानं नाम. मग्गा वुट्ठहित्वाति मग्गवीथितो वुट्ठाय. न हि मग्गानन्तरा पच्चवेक्खणा नाम अत्थीति अयं अनुलोमपट्ठाने कुसलत्तिकनयो. वेदनात्तिकादीसु सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चया. सुखाय वेदनाय सम्पयुत्तं एकं खन्धं पटिच्च द्वे खन्धा. द्वे खन्धे पटिच्च एको खन्धोति-आदिना कुसलत्तिके वुत्तानुसारेन पटिच्चवारादीसु पञ्हावारपरियोसानेसु सत्तसु वारेसु एकेकस्मिं पच्चयानुलोमादीहि च एकमूलादीहि नयेहि च सब्बत्तिकेसु लब्भमानपदवसेन गणनानयो योजेत्वा ञातब्बो. तत्थ वेदनात्तिके वेदनाक्खन्धस्स अलब्भनतो एकं खन्धं निस्साय द्वे खन्धाति-आदि वुत्तं. सब्बत्थ विसेसो पाळि-अट्ठकथानुसारेनेव ञातब्बोति अयं अनुलोमपटिलोमे तिकपट्ठाननयो. दुकपट्ठाने पन हेतुं धम्मं पटिच्च हेतु धम्मो उप्पज्जति हेतुपच्चया. अलोभं पटिच्च अदोसो. अमोहो. अदोसं अमोहं पटिच्च अलोभो. अदोसो. लोभं पटिच्च मोहो. मोहं पटिच्च लोभो. दोसं पटिच्च मोहो. मोहं पटिच्च दोसो. पटिसन्धिक्खणे हेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति
पे
हेतू च नहेतू च. नहेतुं पटिच्च नहेतु धम्मो न
पे
हेतू च नहेतू चाति-आदिना हेतुदुके, सहेतुकं धम्मं पटिच्च सहेतुको धम्मो उप्पज्जति हेतुपच्चया. सहेतुकं एकं खन्धं
पे
सहेतुकं धम्मं पटिच्च. अहेतुको
पे
चित्तसमुट्ठानं रूपं. पटिसन्धिक्खणे
pe
sahetuko ca, ahetuko ca
pe
अहेतुकं खन्धं पटिच्च अहेतुको. विचिकिच्छासहगतं उद्धच्चसहगतं मोहं पटिच्च सम्पयुत्तका खन्धा
पे
चित्तसमुट्ठानं. आहारसमुट्ठानन्ति-आदिना सहेतुकदुकादीसु च केनचिविञ्ञेय्यदुकवज्जितेसु सब्बदुकेसु पच्चेकं पटिच्चवारादीसु सत्तसु महावारेसु एकेकस्मिं पच्चयानुलोमादीसु चतूसु नयेसु एकमूलकादीहि सब्बवारेहि कुसलत्तिके वुत्तानुसारेन यथानुरूपं विभङ्गनयो योजेत्वा ञातब्बो. सब्बस्मिम्पि हि पट्ठाने केनचिविञ्ञेय्यदुकं न लब्भतीति अयं दुकपट्ठाननयो. दुकतिकपट्ठाने पन हेतुं कुसलं धम्मं पटिच्च हेतु कुसलो धम्मो उप्पज्जति हेतुपच्चयाति-आदिना हेतुदुकेन सद्धिं कुसलत्तिके कुसलं पदं योजेत्वा पटिच्चवारादीसु सत्तसु वारेसु पच्चयानुलोमादीनं चतुन्नं नयानं वसेन लब्भमानकपच्चया एकमूलकादिनयेहि दस्सिता यथा च कुसलं पदं, एवं अकुसलं पदं, अब्याकतञ्च हेतुदुकेन योजेत्वा वुत्तनयेन दस्सेत्वा हेतुकुसलदुकतिकन्ति ठपितं. पाळि पन अतिसंखित्ता. यथा कुसलत्तिकं, एवं हेतुं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च हेतु सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चयाति-आदिना लब्भमानकपदवसेन वेदनात्तिकादयोपि हेतुदुकेन योजेत्वा हेतुवेदनदुकतिकादीनि एकवीसतिदुकतिकानि दस्सितानीति. यथा च हेतुदुकेन सद्धिं लब्भमानकपदवसेन द्वावीसतितिका योजिता, एवं सहेतुकदुकादीहि सब्बेहि सद्धिं पच्चेकं द्वावीसतितिका योजेतब्बा. पाळि पनेत्थ इतो परेसुपि सब्बत्थ अतिसंखित्ता. एवं द्वावीसतितिके गहेत्वा दुकसते पक्खिपित्वा दुकतिकपट्ठानं देसितन्ति अयं दुकतिकपट्ठाननयो. तिकदुकपट्ठानेपि कुसलं हेतुं धम्मं पटिच्च कुसलो हेतु धम्मो उप्पज्जति हेतुपच्चयाति-आदिना कुसलत्तिकेन सद्धिं हेतुपदं योजेत्वा पटिच्चवारादीसु सत्तसु महावारेसु पच्चयानुलोमादिनयचतुक्कवसेन लब्भमानकपच्चया एकमूलादीहि सब्बवारेहि दस्सिता. यथा हेतुपदं, एवं नहेतुपदम्पि कुसलत्तिकेन सद्धिं योजेत्वा कुसलहेतु तिकदुकन्ति ठपितं. यथा च कुसलत्तिकेन सद्धिं हेतुदुकं, एवं सुखाय वेदनाय सम्पयुत्तं हेतुं कुसलं धम्मं पटिच्चाति-आदिना वेदनात्तिकादीहिपि तं योजेत्वा वेदनात्तिकदुकादीनि एकवीसतितिकदुकादीनि दस्सितानि. यथा च हेतुदुकं, एवं सहेतुकादयोपि सब्बे पच्चेकं द्वावीसतिया तिकेहि लब्भमानपदवसेनेव योजिता. एवं दुकसतं द्वावीसतिया तिकेसु पक्खिपित्वा तिकदुकपट्ठानं देसितन्ति अयं तिकदुकपट्ठाननयो. तिकतिकपट्ठानेपि कुसलं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च कुसलो सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जति हेतुपच्चयाति-आदिना कुसलत्तिकं वेदनात्तिकादीहि सब्बत्तिकेहि, वेदनात्तिकादयो च कुसलत्तिकादीहि वुत्तनयेन योजेत्वा पच्चया दस्सिता. एवं तिकेसु एव तिके पक्खिपित्वा तिकतिकपट्ठानं देसितन्ति अयं तिकतिकपट्ठाननयो. दुकदुकपट्ठानेपि हेतुं सहेतुकं धम्मं पटिच्च हेतु सहेतुको धम्मो उप्पज्जति हेतुपच्चयाति-आदिना हेतुदुकं सहेतुकादीहि, सहेतुकञ्च हेतुदुकादीहि योजेत्वा हेट्ठा वुत्तनयेहि पच्चया दस्सिता. एवं दुकेसु एव दुके पक्खिपित्वा दुकदुकपट्ठानं देसितन्ति अयं दुकदुकपट्ठाननयो. एवं ताव अनुलोमपट्ठाने
तिकञ्च पट्ठानवरं दुकुत्तमं,
दुकतिकञ्चेव तिकदुकञ्च;
तिकतिकञ्चेव दुकदुकञ्च,
छ अनुलोमम्हि नया सुगम्भीराति.
वुत्ता छ नया वेदितब्बा. पच्चयवसेन पनेतेसु छसु एकेकस्मिं पट्ठाने पच्चयानुलोमादीनं चतुन्नं नयानं वसेन एतेन परियायेन चतुवीसतिनयपटिमण्डितमिदं धम्मानुलोमपट्ठानन्ति वेदितब्बं. अयं अनुलोमपट्ठाननयो.
पच्चनीयपट्ठाने पन नकुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया. अकुसलं अब्याकतं एकं खन्धं पटिच्च
पे
द्वे खन्धा, चित्तसमुट्ठानञ्च रूपन्ति-आदिना तिकपट्ठाने, नहेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति हेतुपच्चया. नहेतुं एकं खन्धं पटिच्च
पे
चित्तसमुट्ठानञ्च रूपन्ति-आदिना दुकपट्ठाने च, नहेतुं नकुसलं धम्मं पटिच्च नहेतु नकुसलो धम्मो उप्पज्जति हेतुपच्चया. नहेतुं नकुसलं अब्याकतं एकं खन्धं पटिच्च तयो खन्धाति-आदिना दुकतिकपट्ठाने च, नकुसलं नहेतुं धम्मं पटिच्च नकुसलो नहेतु धम्मो उप्पज्जतीति-आदिना तिकदुकपट्ठाने च, नकुसलं नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जतीति-आदिना तिकतिकपट्ठाने च, नहेतुं नसहेतुकं धम्मं पटिच्च नहेतु नसहेतुको धम्मो उप्पज्जति हेतुपच्चयाति-आदिना दुकदुकपट्ठाने चाति छसु पच्चनीयपट्ठानेसु अनुलोमतिकपट्ठानादीसु छसु पट्ठानेसु वुत्तेन सब्बेन पकारेन पाळिनयो वेदितब्बो. इदञ्च कुसलादीनं, हेतु-आदीनञ्च धम्मानं पच्चयुप्पन्नभावपटिक्खेपवसेन पवत्तत्ता धम्मपच्चनीयपट्ठानं नाम जातं. तत्थ हि नकुसलं धम्मं पटिच्चाति कुसलस्स पच्चयपटिक्खेपो. नकुसलो धम्मो उप्पज्जतीति कुसलस्स पच्चयुप्पन्नभावपटिक्खेपो. तथा अकुसलं अब्याकतं एकं खन्धं पटिच्च
पे
अकुसला, अब्याकता खन्धा चित्तसमुट्ठानञ्च रूपं उप्पज्जतीति एवमादिना नयेनेत्थ अत्थो वेदितब्बो. एवमेत्थ पच्चनीयपट्ठाने
तिकञ्च पट्ठानवरं दुकुत्तमं,
दुकतिकञ्चेव तिकदुकञ्च;
तिकतिकञ्चेव दुकदुकञ्च,
छ पच्चनीयम्हि नया सुगम्भीराति.
वुत्ता छ नया वेदितब्बा. पच्चयवसेन पनेत्थापि एकेकस्मिं पच्चयानुलोमादीनं चतुन्नं चतुन्नं नयानं वसेन चतुवीसतिनयपटिमण्डितमिदं धम्मपच्चनीयपट्ठानन्ति वेदितब्बन्ति अयं पच्चनीयपट्ठाननयो.
अनुलोमपच्चनीयपट्ठाने पन कुसलं धम्मं पटिच्च नकुसलो धम्मो उप्पज्जति हेतुपच्चया. कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपन्ति-आदिना तिकपट्ठाने, हेतुं धम्मं पटिच्च नहेतु धम्मो उप्पज्जति हेतुपच्चयाति-आदिना दुकपट्ठाने च, हेतुं कुसलं धम्मं पटिच्च नहेतु नकुसलो धम्मो उप्पज्जतीति-आदिना दुकतिकपट्ठाने च, कुसलं हेतुं धम्मं पटिच्च नकुसलो नहेतु धम्मो उप्पज्जतीति-आदिना तिकदुकपट्ठाने च, कुसलं सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च नकुसलो नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जतीति-आदिना तिकतिकपट्ठाने च, हेतुं सहेतुकं धम्मं पटिच्च नहेतु नसहेतुको धम्मो उप्पज्जतीति-आदिना दुकदुकपट्ठाने च हेट्ठा वुत्तनयेन सब्बेन पकारेन पाळिनयो वेदितब्बो. इदं कुसलादीनं धम्मानं पच्चयत्तं अप्पटिक्खिपित्वा पच्चयुप्पन्नानं कुसलादिभावपटिक्खेपवसेन पवत्तत्ता धम्मानुलोमपच्चनीयपट्ठानं नाम जातं. तत्थ हि कुसलं धम्मं पटिच्चाति कुसलस्स पच्चयभावविधानं. नकुसलो धम्मो उप्पज्जतीति कुसलस्स पच्चयुप्पन्नभावनिवारणं, तस्मा कुसले खन्धे पटिच्च चित्तसमुट्ठानं रूपन्ति-आदिना विस्सज्जनं वुत्तन्ति वेदितब्बन्ति एवमेत्थ अनुलोमपच्चनीयपट्ठाने
तिकञ्च पट्ठानवरं दुकुत्तमं,
दुकतिकञ्चेव तिकदुकञ्च;
तिकतिकञ्चेव दुकदुकञ्च,
छ अनुलोमपच्चनीयम्हि नया सुगम्भीराति.
वुत्ता छ नया वेदितब्बा. पच्चयवसेन पनेत्थापि एकेकस्मिं पच्चयानुलोमादीनं चतुन्नं चतुन्नं नयानं वसेन चतुवीसतिनयपटिमण्डितमिदं धम्मानुलोमपच्चनीयपट्ठानन्ति वेदितब्बन्ति अयं अनुलोमपच्चनीयपट्ठाननयो.
पच्चनीयानुलोमपट्ठाने नकुसलं धम्मं पटिच्च अकुसलो धम्मो
पे
नकुसलं धम्मं पटिच्च अब्याकतो धम्मो उप्पज्जति हेतुपच्चयाति-आदिना तिकपट्ठाने, नहेतुं धम्मं पटिच्च हेतु धम्मो उप्पज्जतीति-आदिना दुकपट्ठाने च, नहेतुं नकुसलं धम्मं पटिच्च हेतु अकुसलो धम्मो
पे
हेतु अब्याकतो धम्मो उप्पज्जतीतिआदिना दुकतिकपट्ठाने च, नकुसलं नहेतुं धम्मं पटिच्च अकुसलो हेतु धम्मो
पे
अब्याकतो हेतु धम्मो उप्पज्जतीति-आदिना तिकदुकपट्ठाने च, नकुसलं नसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्च अकुसलो सुखाय वेदनाय सम्पयुत्तो धम्मो
पे
अब्याकतो सुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्जतीति-आदिना तिकतिकपट्ठाने च, नहेतुं नसहेतुकं धम्मं पटिच्च हेतु सहेतुको धम्मो उप्पज्जतीति-आदिना दुकदुकपट्ठाने च, हेट्ठा वुत्तेन पकारेन पाळिनयो वेदितब्बो. इदञ्च कुसलादिधम्मानं पच्चयत्तं पटिक्खिपित्वा तेसं पच्चयुप्पन्नभाव-अप्पटिक्खेपवसेन पवत्तत्ता धम्मपच्चनीयानुलोमपट्ठानं नाम जातं. तत्थ नकुसलं धम्मन्ति कुसलस्स पच्चयभावनिवारणं. अकुसलो धम्मो उप्पज्जतीति अकुसलस्स उप्पत्तिविधानं. कुसलं पन पटिच्च कुसलस्स उप्पत्ति-अभावतो कुसलो धम्मो उप्पज्जतीति अवत्वा अकुसलो धम्मो उप्पज्जतीति लब्भमानपदवसेन वुत्तं. कुसलं, हि अकुसलं, अब्याकतं वा सहजातपच्चयं कत्वा उप्पज्जमानो कुसलो नाम नत्थि, तस्मा अकुसलस्स च अब्याकतस्स च वसेन देसना कता. एवमञ्ञत्थ. एवमेत्थ धम्मपच्चनीयानुलोमपट्ठाने
तिकञ्च पट्ठानवरं दुकुत्तमं,
दुकतिकञ्चेव तिकदुकञ्च;
तिकतिकञ्चेव दुकदुकञ्च,
छ पच्चनीयानुलोमम्हि नया सुगम्भीराति.
वुत्ता छ नया वेदितब्बा. पच्चयवसेन पनेत्थापि तिकपट्ठानादीसु एकेकस्मिं पच्चयानुलोमादीनं चतुन्नं चतुन्नं नयानं वसेन एकेन परियायेन चतुवीसतिनयपटिमण्डितमिदं धम्मपच्चनीयानुलोमपट्ठानन्ति वेदितब्बन्ति अयं पच्चनीयानुलोमपट्ठाननयो.
एवमिदं भगवता अनुलोमपट्ठानादीसु चतूसु एकेकस्मिं पट्ठाने तिकदुकादीनञ्ञेव छन्नं छन्नं नयानं वसेन चतुवीसतिनयपटिमण्डितं समन्तपट्ठानमहापकरणं देसितं. पच्चयवसेन पनेतेसु चतुवीसतिया पट्ठानेसु एकेकस्मिं पच्चयानुलोमादीनं चतुन्नं चतुन्नं नयानं वसेनेतं छन्नवुतिनयपटिमण्डितं होति, धम्मवसेनेव चेतं पकरणं चतुवीसतिसमन्तपट्ठानं वुत्तन्ति अयमेत्थ विभङ्गनयो.
मोहविच्छेदनिया अभिधम्ममातिकत्थवण्णनाय
पट्ठानमातिकत्थवण्णना निट्ठिता.