11. निरोधकथावण्णना

353. येसं द्विन्नन्ति येसं द्विन्नं दुक्खसच्चानं. द्वीहि निरोधेहीति अप्पटिसङ्खापटिसङ्खासङ्खातेहि द्वीहि निरोधेहि. तत्थ दुक्खादीनं पटिसङ्खाति पटिसङ्खा, पञ्ञाविसेसो. तेन वत्तब्बो निरोधो पटिसङ्खानिरोधो. यो सासवेहि धम्मेहि विसंयोगोति वुच्चति, यो पच्चयवेकल्लेन धम्मानं उप्पादस्स अच्चन्तविबन्धभूतो निरोधो, सो पटिसङ्खाय नवत्तब्बतो अप्पटिसङ्खानिरोधो नामाति परवादिनो लद्धि. पटिसङ्खाय विना निरुद्धाति पच्चयवेकल्लेन अनुप्पत्तिं सन्धाय वुत्तं. तेनाह “न उप्पज्जित्वा भङ्गा”ति. अनुप्पादोपि हि निरोधोति वुच्चति यतो “इमस्सुप्पादा इदं उप्पज्जती”ति लक्खणुद्देसस्स पटिलोमे “इमस्स निरोधा इदं निरुज्झती”ति दस्सितो. तेनाति पटिसङ्खाय निरोधस्स खणिकनिरोधस्स च इध नाधिप्पेतत्ता.

निरोधकथावण्णना निट्ठिता.

दुतियवग्गवण्णना निट्ठिता.