10. वोहारकथावण्णना
347. विसयविसयीसूति रूपचक्खादिके सन्धायाह. ते हि रूपक्खन्धपरियापन्नत्ता एकन्तेन लोकिया. विसयस्सेवाति सद्दस्सेव. सो हि वोहरितब्बतो वोहारकरणताय च “वोहारो”ति पाळियं वुत्तो. नत्थेत्थ कारणं विसयीनं विसयस्सपि आसवादि-अनारम्मणताभावतो. असिद्धलोकुत्तरभावस्स एकन्तसासवत्ता तस्स सद्दायतनस्स यथा लोकुत्तरता तव मतेनाति अधिप्पायो. पटिहञ्ञेय्याति इदं परिकप्पवचनं. परिकप्पवचनञ्च अयाथावन्ति आह “न हि…पे… अत्थी”ति. न हि जलं अनलन्ति परिकप्पितं दहति पचति वा. किं लोकियेन ञाणेन जानितब्बतो लोकियो रूपायतनादि विय, उदाहु लोकुत्तरो पच्चवेक्खियमानमग्गादि वियाति एवमेत्थ हेतुस्स अनेकन्तभावो वेदितब्बो. तेनाह “लोकिये लोकुत्तरे च सम्भवतो”ति.
वोहारकथावण्णना निट्ठिता.