3. Tatiyavaggo
1. बलकथावण्णना
354. निद्देसतोति “अट्ठानमेतं अनवकासो”ति-आदिना निद्दिट्ठप्पकारतो. सो पन यस्मा वित्थारो होति, तस्मा वुत्तं “वित्थारतो”ति. सब्बं किलेसावरणादिं, तमेव पच्चेकं पवत्ति-आकारभेदतो सब्बाकारं. “सब्बन्”ति हि इदं सरूपतो गहणं, “सब्बाकारतो”ति पवत्ति-आकारभेदतो. भगवा हि धम्मे जानन्तो तेसं आकारभेदे अनवसेसेत्वाव जानाति. यथाह “सब्बे धम्मा सब्बाकारतो बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती”ति (महानि. 156; चूळनि. मोघराजमाणवपुच्छानिद्देस 85; पटि. म. 3.5). उद्देसतोति एकदेसतो. एकदेसो च वित्थारो न होतीति आह “सङ्खेपतो”ति. यथा जानन्तीति सम्बन्धो. उद्देसमत्तेनपीति दिट्ठिगतयथाभूतञाणादिप्पभेदानं आसयादीनं उद्देसमत्तेनपि. तेनाह “इन्द्रियानं तिक्खमुदुभावजाननमत्तं सन्धाया”ति. थेरेनाति अनुरुद्धत्थेरेन. एवमेवाति उद्देसतो ठानादिमत्तजाननाकारेनेव. स्वायमत्थो सकवादिनापि इच्छितोयेवाति आह “कथमयं चोदेतब्बो सिया”ति. 356. सेसेसूति इन्द्रियपरोपरियत्तञाणतो सेसेसु. पटिक्खेपोति असाधारणतापटिक्खेपो. ननु च सेसानं असाधारणतापि अत्थीति चोदनं सन्धायाह “ठाना…पे… अधिप्पायो”ति.
बलकथावण्णना निट्ठिता.