9. अनुपुब्बाभिसमयकथावण्णना

339. “तानि वा चत्तारिपि ञाणानि एको सोतापत्तिमग्गोयेवाति पटिजानाती”ति इमं सन्धायाह “अथ वा”ति-आदि. चतुन्नं ञाणानन्ति दुक्खेञाणादीनं चतुन्नं ञाणानं. एकमग्गभावतोति सोतापत्ति-आदि-एकमग्गभावतो. कमेन पवत्तमानानिपि हि तानि ञाणानि तंतंमग्गकिच्चस्स साधनतो एकोयेव मग्गो होतीति अधिप्पायो. तेनाह “एकमग्गस्स…पे… पटिजानाती”ति.
344. दस्सनेति मग्गदस्सने.
345. धम्मत्थानं हेतुफलभावतो धम्मत्थपटिसम्भिदानं सिया सोतापत्तिफलहेतुता, तदभावतो न इतरपटिसम्भिदानन्ति आह “निरुत्ति…पे… विचारेतब्बन्”ति. सब्बासम्पि पन पटिसम्भिदानं पठमफलसच्छिकिरियाहेतुता विचारेतब्बा मग्गाधिगमेनेव लद्धब्बत्ता फलानं विय, तस्मा “अट्ठहि ञाणेही”ति एत्थ निक्खेपकण्डे आगतनयेन दुक्खादिञाणानं पुब्बन्तादिञाणानञ्च वसेन “अट्ठहि ञाणेही”ति युत्तं विय दिस्सति.

अनुपुब्बाभिसमयकथावण्णना निट्ठिता.