7. चित्तट्ठितिकथावण्णना
335. एवन्ति एकचित्तं यावतायुकं तिट्ठतीति वुत्ताकारेन. अञ्ञत्थाति अरूपभवतो अञ्ञस्मिं. एतेनाति एकमेव चित्तं आरुप्पे तिट्ठति यावतायुकं तिट्ठतीति एवंवादिना दुतियापि अड्ढकथा पस्सितब्बा पठमकथाय चिरकालावट्ठानवचनस्स अञ्ञदत्थु भावविभावनतोति अधिप्पायो. पुरिमायाति यावतायुकं तिट्ठतीति पञ्हतो पुरिमाय. तत्थ हि वस्ससतं तिट्ठतीति पुच्छाय आमन्ताति अनुञ्ञा कता, पच्छिमायं पन मनुस्सानं एकं चित्तं यावतायुकं तिट्ठतीति न हेवं वत्तब्बेति पटिक्खेपो कतो. अविरोधो विभावेतब्बो, यतो तत्थेव अनुञ्ञा कता, न पच्छाति अधिप्पायो वस्ससतादीति च आदि-सद्देन न केवलं द्वे वस्ससतानीति एवमादियेव सङ्गहितं, अथ खो एकं चित्तं दिवसं तिट्ठतीति एवमादिपीति दट्ठब्बं. मुहुत्तं मुहुत्तं उप्पज्जतीति पञ्हो सकवादिना पुच्छितो विय वुत्तोति इदं विचारेतब्बं. मुहुत्तं मुहुत्तं उप्पज्जतीति पञ्हो परवादिस्स. उप्पादवयधम्मिनोति-आदिसुत्तत्थवसेन पटिञ्ञा सकवादिस्साति हि वुत्तं.
चित्तट्ठितिकथावण्णना निट्ठिता.