6. अतीतक्खन्धादिकथा
1. नसुत्तसाधनकथावण्णना
297. “अतीतं अनागतं पच्चुप्पन्नन्”ति अयं कालविभागपरिच्छिन्नो वोहारो धम्मानं तं तं अवत्थाविसेसं उपादाय पञ्ञत्तो. धम्मो हि सकिच्चक्खणे पच्चुप्पन्नो, ततो पुब्बे अनागतो, पच्छा अतीतोति वुत्तोवायमत्थो. तत्थ यदिपि धम्मा अनिच्चताय अनवट्ठिता, अवत्था पन तेसं यथावुत्ता ववत्थिताति तदुपादाना कालपञ्ञत्तिपि ववत्थिता एव. न हि अतीतादि अनागतादिभावेन वोहरीयति, खन्धादिपञ्ञत्ति पन अनपेक्खितकालविसेसा. तीसुपि हि कालेसु रूपक्खन्धो रूपक्खन्धोव, तथा सेसा खन्धा आयतनधातुयो च. एवमवट्ठिते यस्मा परवादी “अत्थी”ति इमं पच्चुप्पन्ननियतं वोहारं अतीतानागतेसुपि आरोपेति, तस्मा सो अद्धसङ्करं करोति. परमत्थतो अविज्जमाने विज्जमाने कत्वा वोहरतीति ततो विवेचेतुं “अतीतं खन्धा”ति-आदिका अयं कथा आरद्धा. यस्मा पन रुप्पनादिसभावे अतीतादिभेदभिन्ने धम्मे एकज्झं गहेत्वा तत्थ रासट्ठं उपादाय खन्धपञ्ञत्ति, चक्खुरूपादीसु कारणादि-अत्थं सुञ्ञतट्ठञ्च उपादाय आयतनपञ्ञत्ति धातुपञ्ञत्ति च, तस्मा सा अद्धत्तयसाधारणा, न अतीतादिपञ्ञत्ति विय अद्धविसेसाधिट्ठानाति आह “खन्धादिभावाविजहनतो अतीतानागतानन्”ति. ते पनेते अतीतादिके खन्धादिके विय सभावधम्मतो सञ्जानन्तो परवादी “अत्थी”ति पटिजानातीति आह “अतीतानागतानं अत्थितं इच्छन्तस्सा”ति. सेसमेत्थ यं वत्तब्बं, तं हेट्ठा वुत्तनयमेव. “तयोमे, भिक्खवे, निरुत्तिपथा”ति सुत्तं निरुत्तिपथसुत्तं. तत्थ हि पच्चुप्पन्नस्सेव अत्थिभावो वुत्तो, न अतीतानागतानं. तेन वुत्तं “अत्थिताय वारितत्ता”ति. यदि एवं “अत्थि, भिक्खवे, निब्बानन्”ति इदं कथन्ति? तं सब्बदा उपलद्धितो वुत्तं निच्चसभावञापनत्थं असङ्खतधम्मस्स, इध पन सङ्खतधम्मानं खणत्तयसमङ्गिताय अत्थिभावो न ततो पुब्बे पच्छा चाति पञ्ञापनत्थं “यं, भिक्खवे, रूपं…पे… न तस्स सङ्खा भविस्सती”ति वुत्तं. एतेन “अत्थी”ति समञ्ञाय अनुपादानतो अतीतं अनागतं परमत्थतो नत्थीति दस्सितं होति. इमिनावूपायेनाति “खन्धादिभावाविजहनतो”ति एवं वुत्तेन हेतुना. उपपत्तिसाधनयुत्ति हि इध “उपायो”ति वुत्ता.
नसुत्तसाधनकथावण्णना निट्ठिता.