2. सुत्तसाधनकथावण्णना
298. एते धम्माति एते खन्ध-आयतनधातुधम्मा. सुत्ताहरणन्ति निरुत्तिपथसुत्ताहरणं. नेसन्ति अतीतानागतानं.
सुत्तसाधनकथावण्णना निट्ठिता.
अतीतक्खन्धादिकथावण्णना निट्ठिता.
7. एकच्चंअत्थीतिकथा
1. अतीतादि-एकच्चकथावण्णना
299. ये कतूपचिता कुसलाकुसला धम्मा विपाकदानाय अकतोकासा, कतोकासा च ये “ओकासकतुप्पन्ना”ति वुच्चन्ति. ये च विप्पकतविपाका, ते सब्बेपि “अविपक्कविपाका”ति वेदितब्बा. तेसं विपाकदानसामत्थियं अनपगतन्ति अधिप्पायेन परवादी अत्थितं इच्छति. ये पन परवादी सब्बेन सब्बं विपक्कविपाका कुसलाकुसला धम्मा, तेसं अपगतन्ति नत्थितं इच्छति. तेनाह “अत्थीति एकच्चं अत्थि एकच्चं नत्थी”ति-आदि. एवं इच्छन्तस्स पन परवादिनो यथा अविपाकेसुपि एकच्चं नत्थीति आपज्जति, एवं विपक्कविपाकेसु अविपक्कविपाकेसु च आपज्जतेवाति दस्सेतुं “अविपक्कविपाका धम्मा एकच्चे”ति-आदिना पाळि पवत्ता. तेन वुत्तं “तिण्णं रासीनं वसेना”ति-आदि. वोहारवसेनाति फलस्स अनुपरमवोहारवसेन, हेतुकिच्चं पन अनुपरतं अनुपच्छिन्नं अत्थीति लद्धियं ठितत्ता चोदेतब्बोव. अविच्छेदवसेन पवत्तमानञ्हि फलस्स पबन्धवोहारं परवादी वोहारतो अत्थीति इच्छति, हेतु पनस्स कम्मं परमत्थतो च कम्मूपचयवादिभावतो पत्ति-अप्पत्तिसभावतादयो विय चित्तविप्पयुत्तो कम्मूपचयो नाम एको सङ्खारधम्मो अविपन्नो, सोपि तस्सेव वेवचनन्ति परवादी. यं सन्धायाह–
“नप्पचयन्ति कम्मानि, अपि कप्पसहस्सतो;
पत्वा पच्चयसामग्गिं, काले पच्चन्ति पाणिनन्”ति.
यञ्च सन्धाय परतो परिभोगमयपुञ्ञकथाय “परिभोगमयं पन चित्तविप्पयुत्तं उप्पज्जतीति लद्धिया पटिजानाती”ति वक्खति.
एकच्चंअत्थीतिकथावण्णना निट्ठिता.