पदसोधनकथावण्णना

295. यो अतीतसद्दाभिधेय्यो अत्थो, सो अत्थिसद्दाभिधेय्योति द्वेपि समानाधिकरणत्थाति कत्वा वुत्तं “अतीत-अत्थिसद्दानं एकत्थत्ता”ति, न, अतीतसद्दाभिधेय्यस्सेव अत्थिसद्दाभिधेय्यत्ता. तेनाह “अत्थिसद्दत्थस्स च न्वातीतभावतो”ति. तेन किं सिद्धन्ति आह “अतीतं न्वातीतं, न्वातीतञ्च अतीतं होती”ति. इदं वुत्तं होति– यदि तव मतेन अतीतं अत्थि, अत्थि च न्वातीतन्ति अतीतञ्च नो अतीतं सिया, तथा अत्थि नो अतीतं अतीतञ्च नो अतीतं अतीतं सियाति, यथा “अतीतं अत्थी”ति एत्थ अतीतमेव अत्थीति नायं नियमो गहेतब्बो अनतीतस्सपि अत्थिभावस्स इच्छितत्ता. तेनेवाह “अत्थि सिया अतीतं, सिया न्वातीतन्”ति. येन हि आकारेन अतीतस्स अत्थिभावो परवादिना इच्छितो, तेनाकारेन अनतीतस्स अनागतस्स पच्चुप्पन्नस्स च सो इच्छितो. केन पन आकारेन इच्छितोति सङ्खताकारेन. तेन वुत्तं “तेनातीतं न्वातीतं, न्वातीतं अतीतन्”ति. तस्मा अतीतं अत्थियेवाति एवमेत्थ नियमो गहेतब्बो. अत्थिभावे हि अतीतं नियमितं, न अतीते अत्थिभावो नियमितो, “न पन निब्बानं अत्थी”ति एत्थ पन निब्बानमेव अत्थीति अयम्पि नियमो सम्भवतीति सो एव गहेतब्बो. यदिपि हि निब्बानं परमत्थतो अत्थिभावं उपादाय उत्तरपदावधारणं लब्भति तदञ्ञस्सपि अभावतो, तथापि असङ्खताकारेन अञ्ञस्स अनुपलब्भनतो तथा निब्बानमेव अत्थीति पुरिमपदावधारणे अत्थे गय्हमाने “अत्थि सिया निब्बानं, सिया नो निब्बानन्”ति चोदना अनोकासा. अतीतादीसु पन पुरिमपदावधारणं परवादिना न गहितन्ति नत्थेत्थ अतिप्पसङ्गो. अग्गहणञ्चस्स पाळितो एव विञ्ञायति. एवमेत्थ अतीतादीनं अत्थितं वदन्तस्स परवादिस्सेवायं इट्ठविघातदोसापत्ति, न पन निब्बानस्स अत्थितं वदन्तस्स सकवादिस्साति. पटिपादना पतिट्ठापना वेदितब्बा.
एत्थाह “अतीतं अत्थी”ति-आदिना किं पनायं अतीतानागतानं परमत्थतो अत्थिभावो अधिप्पेतो, उदाहु न परमत्थतो. किञ्चेत्थ– यदि ताव परमत्थतो, सब्बकालं अत्थिभावतो सङ्खारानं सस्सतभावो आपज्जति, न च तं युत्तं आगमविरोधतो युत्तिविरोधतो च. अथ न परमत्थतो, “सब्बमत्थी”ति-आदिका चोदना निरत्थिका सिया, न निरत्थिका. सो हि परवादी “यं किञ्चि रूपं अतीतानागतन्”ति-आदिना अतीतानागतानम्पि खन्धभावस्स वुत्तत्ता असति च अतीते कुसलाकुसलस्स कम्मस्स आयतिं फलं कथं भवेय्य, तत्थ च पुब्बेनिवासञाणादि अनागते च अनागतंसञाणादि कथं पवत्तेय्य, तस्मा अत्थेव परमत्थतो अतीतानागतन्ति यं पटिजानाति, तं सन्धाय अयं कताति. एकन्तेन चेतं सम्पटिच्छितब्बं. येपि “सब्बं अत्थी”ति वदन्ति अतीतं अनागतं पच्चुप्पन्नञ्च, ते सब्बत्थिवादाति.
चतुब्बिधा चेते ते सब्बत्थिवादा. तत्थ केचि भावञ्ञत्तिका. ते हि “यथा सुवण्णभाजनस्स भिन्दित्वा अञ्ञथा करियमानस्स सण्ठानस्सेव अञ्ञथत्तं, न वण्णादीनं, यथा च खीरं दधिभावेन परिणमन्तं रसवीरियविपाके परिच्चजति, न वण्णं, एवं धम्मापि अनागतद्धुनो पच्चुप्पन्नद्धं सङ्कमन्ता अनागतभावमेव जहन्ति, न अत्तनो सभावं. तथा पच्चुप्पन्नद्धुनो अतीतद्धं सङ्कमे”ति वदन्ति. केचि लक्खणञ्ञत्तिका, ते पन “तीसु अद्धासु पवत्तमानो धम्मो अतीतो अतीतलक्खणयुत्तो, इतरलक्खणेहि अयुत्तो. तथा अनागतो पच्चुप्पन्नो च. यथा पुरिसो एकिस्सा इत्थिया रत्तो अञ्ञासु अरत्तो”ति वदन्ति. अञ्ञे अवत्थञ्ञत्तिका, ते “तीसु अद्धासु पवत्तमानो धम्मो तं तं अवत्थं पत्वा अञ्ञो अञ्ञं निद्दिसीयति अवत्थन्तरतो, न सभावतो. यथा एकं अक्खं एकङ्गे निक्खित्तं एकन्ति वुच्चति, सतङ्गे सतन्ति, सहस्सङ्गे सहस्सन्ति, एवंसम्पदमिदन्”ति. अपरे अञ्ञथञ्ञत्तिका, ते पन “तीसु अद्धासु पवत्तमानो धम्मो तं तं अपेक्खित्वा तदञ्ञसभावेन वुच्चति. यथा तं एका इत्थी माताति च वुच्चति धीता”ति च. एवमेते चत्तारो सब्बत्थिवादा.
तेसु पठमो परिणामवादिताय कापिलपक्खिकेसु पक्खिपितब्बोति. दुतियस्सपि कालसङ्करो आपज्जति सब्बस्स सब्बलक्खणयोगतो. चतुत्थस्सपि सङ्करोव. एकस्सेव धम्मस्स पवत्तिक्खणे तयोपि काला समोधानं गच्छन्ति. पुरिमपच्छिमक्खणा हि अतीतानागता, मज्झिमो पच्चुप्पन्नोति. ततियस्स पन अवत्थञ्ञत्तिकस्स नत्थि सङ्करो धम्मकिच्चेन कालववत्थानतो. धम्मो हि सकिच्चक्खणे पच्चुप्पन्नो, ततो पुब्बे अनागतो, पच्छा अतीतोति.
तत्थ यदि अतीतम्पि धरमानसभावताय अत्थि अनागतम्पि, कस्मा तं अतीतन्ति वुच्चति अनागतन्ति वा, ननु वुत्तं “धम्मकिच्चेन कालववत्थानतो”ति. यदि एवं पच्चुप्पन्नस्स चक्खुस्स किं किच्चं, अनवसेसपच्चयसमवाये फलुप्पादनं. एवं सति अनागतस्सपि चस्स तेन भवितब्बं अत्थिभावतोति लक्खणसङ्करो सिया. इदञ्चेत्थ वत्तब्बं, तेनेव सभावेन सतो धम्मस्स किच्चं, किच्चकरणे को विबन्धो, येन कदाचि करोति कदाचि न करोति पच्चयसमवायभावतो, किच्चस्स समवायाभावतोति चे? तं न, निच्चं अत्थिभावस्स इच्छितत्ता. ततो एव च अद्धुनं अववत्थानं. धम्मो हि तेनेव सभावेन विज्जमानो कस्मा कदाचि अतीतोति वुच्चति कदाचि अनागतोति कालस्स ववत्थानं न सिया. यो हि धम्मो अजातो, सो अनागतो. यो जातो न च निरुद्धो, सो पच्चुप्पन्नो. यो निरुद्धो, सो अतीतो. इदमेवेत्थ वत्तब्बं. यदि यथा वत्तमानं अत्थि तथा अतीतं अनागतञ्च अत्थि, तस्स तथा सतो अजातता निरुद्धता च केन होतीति. तेनेव हि सभावेन सतो धम्मस्स कथमिदं सिज्झति अजातोति वा निरुद्धोति वा. किं तस्स पुब्बे नाहोसि, यस्स अभावतो अजातोति वुच्चति, किञ्च पच्छा नत्थि, यस्स अभावतो निरुद्धोति वुच्चति. तस्मा सब्बथापि अद्धत्तयं न सिज्झति, यदि अहुत्वा सङ्गति हुत्वा च विनस्सतीति न सम्पटिच्छन्ति. यं पन वुत्तं “सङ्खतलक्खणयोगतो न सस्सतभावप्पसङ्गो”ति, तयिदं केवलं वाचावत्थुमत्तं उदयवयासम्भवतो, अत्थि च नाम सब्बदा सो धम्मो, न च निच्चोति कुतोयं वाचायुत्ति.
सभावो सब्बदा अत्थि, निच्चो धम्मो न वुच्चति;
धम्मो सभावतो नाञ्ञो, अहो धम्मेसु कोसलं.
यञ्च वुत्तं “यं किञ्चि रूपं अतीतानागतन्”ति-आदिना अतीतानागतानं खन्धभावस्स वुत्तत्ता अत्थेवाति, वदाम. अतीतं भूतपुब्बं, अनागतं यं सति पच्चये भविस्सति, तदुभयस्सपि रुप्पनादिसभावानातिवत्तनतो रूपक्खन्धादिभावो वुत्तो. यथाधम्मसभावानातिवत्तनतो अतीता धम्मा अनागता धम्माति, न धरमानसभावताय. को च एवमाह “पच्चुप्पन्नं विय तं अत्थी”ति. कथं पनेतं अत्थीति? अतीतानागतसभावेन. इदं पन तवेव उपट्ठितं, कथं तं अतीतं अनागतञ्च वुच्चति, यदि निच्चकालं अत्थीति.
यं पन “न ताव कालं करोति, याव न तं पापं ब्यन्ती होती”ति (म. नि. 3.250) सुत्ते वुत्तं, तं यस्मिञ्च सन्ताने कम्मं कतूपचितं, तत्थ तेनाहितं तंफलुप्पादनसमत्थतं सन्धाय वुत्तं, न अतीतस्स कम्मस्स धरमानसभावत्ता. तथा सति सकेन भावेन विज्जमानं कथं तं अतीतं नाम सिया. इत्थञ्चेतं एवं सम्पटिच्छितब्बं, यं सङ्खारा अहुत्वा सम्भवन्ति, हुत्वा पतिवेन्ति तेसं उदयतो पुब्बे वयतो च पच्छा न काचि ठिति नाम अत्थि, यतो अतीतानागतं अत्थीति वुच्चेय्य. तेन वुत्तं–
“अनिधानगता भग्गा, पुञ्जो नत्थि अनागते;
उप्पन्ना येपि तिट्ठन्ति, आरग्गे सासपूपमा”ति. (महानि. 10, 39).
यदि चानागतं परमत्थतो सिया, अहुत्वा सम्भवन्तीति वत्तुं न सक्का. पच्चुप्पन्नकाले अहुत्वा सम्भवन्तीति चे? न, धम्मप्पवत्तिमत्तत्ता कालस्स. अथ अत्तनो सभावेन अहुत्वा सम्भवन्तीति, सिद्धमेतं अनागतं परमत्थतो नत्थीति. यञ्च वुत्तं “असति अतीते कुसलाकुसलस्स कम्मस्स आयतिं फलं कथं भवेय्या”ति, न खो पनेत्थ अतीतकम्मतो फलुप्पत्ति इच्छिता, अथ खो तस्स कतत्ता तदाहितविसेसतो सन्तानतो. वुत्तञ्हेतं भगवता “कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाकं चक्खुविञ्ञाणं उप्पन्नं होती”ति (ध. स. 431). यस्स पन अतीतानागतं परमत्थतो अत्थि, तस्स फलं निच्चमेव अत्थीति किं तत्थ कम्मस्स सामत्थियं. उप्पादने चे, सिद्धमिदं अहुत्वा भवतीति. यं पन वुत्तं “असति अतीतानागते कथं तत्थ ञाणं पवत्तेय्या”ति, यथा तं आलम्बणं, तं तथा अत्थि, कथञ्च तं आलम्बणं, अहोसि भविस्सति चाति. न हि कोचि अतीतं अनुस्सरन्तो अत्थीति अनुस्सरति, अथ खो अहोसीति. यथा पन वत्तमानं आरम्मणं अनुभूतं, तथा तं अतीतं अनुस्सरति. यथा च वत्तमानं भविस्सति, तथा बुद्धादीहि गय्हति. यदि च तं तथेव अत्थि, वत्तमानमेव तं सिया. अथ नत्थि, सिद्धं “असन्तं ञाणस्स आरम्मणं होती”ति. विज्जमानं वा हि चित्तसञ्ञातं अविज्जमानं वा आरम्मणं एतेसं अत्थीति आरम्मणा, चित्तचेतसिका, न विज्जमानंयेव आरब्भ पवत्तनतो, तस्मा पच्चुप्पन्नमेव धरमानसभावं न अतीतानागतन्ति न तिट्ठति सब्बत्थिवादो. केचि पन “न अतीतादीनं अत्थितापटिञ्ञाय सब्बत्थिवादा, अथ खो आयतनसब्बस्स अत्थितापटिञ्ञाया”ति वदन्ति, तेसं मतेन सब्बेव सासनिका सब्बत्थिवादा सियुन्ति.

पदसोधनकथावण्णना निट्ठिता.

सब्बमत्थीतिकथावण्णना निट्ठिता.