2. कालसंसन्दनकथावण्णना
285. अतीता …पे… करित्वाति एत्थायं सङ्खेपत्थो– अतीतं अनागतन्ति रूपस्स इमं विसेसं, एवं विसेसं वा रूपं अग्गहेत्वा पच्चुप्पन्नताविसेसविसिट्ठरूपमेव अप्पियं पच्चुप्पन्नरूपभावानं समानाधिकरणत्ता एतस्मिंयेव विसये अप्पेतब्बं, वचीगोचरं पापेतब्बं सतिपि नेसं विसेसनविसेसितब्बतासङ्खाते विभागे तथापि अविभजितब्बं कत्वाति. यस्मा पन पाळियं “पच्चुप्पन्नन्ति वा रूपन्ति वा”ति पच्चुप्पन्नरूपसद्देहि तदत्थस्स वत्तब्बाकारो इतिसद्देहि दस्सितो, तस्मा “पच्चुप्पन्नसद्देन…पे… वुत्तं होती”ति आह. रूपपञ्ञत्तीति रूपायतनपञ्ञत्ति. सा हि सभावधम्मुपादाना तज्जापञ्ञत्ति. तेनेवाह “सभावपरिच्छिन्ने पवत्ता विज्जमानपञ्ञत्ती”ति. रूपसमूहं उपादायाति तंतंअत्तपञ्ञत्तिया उपादानभूतानं अभावविभावनाकारेन पवत्तमानानं रूपधम्मानं समूहं उपादाय. उपादानुपादानम्पि हि उपादानमेवाति. तस्माति समूहुपादायाधीनताय अविज्जमानपञ्ञत्तिभावतो. विगमावत्तब्बताति विगमस्स वत्थभावापगमस्स अवत्तब्बता. न हि ओदातताविगमेन अवत्थं होति. न पन युत्ता रूपभावस्स विगमावत्तब्बताति योजना. रूपभावोति च रूपायतनसभावो चक्खुविञ्ञाणस्स गोचरभावो. न हि तस्स पच्चुप्पन्नभावविगमे विगमावत्तब्बता युत्ता.
कालसंसन्दनकथावण्णना निट्ठिता.