वचनसोधनवण्णना

288. अनागतं वा पच्चुप्पन्नं वाति एत्थ -सद्दो अनियमत्थो यथा “खदिरे वा बन्धितब्बं पलासे वा”ति. तस्मा “हुत्वा होती”ति एत्थ होति-सद्दो अनागतपच्चुप्पन्नेसु यं किञ्चि पधानं कत्वा सम्बन्धं लभतीति दस्सेन्तो “अनागतं…पे… दट्ठब्बन्”ति आह. तत्थ पच्चुप्पन्नं होन्तन्ति पच्चुप्पन्नं जायमानं पच्चुप्पन्नभावं लभन्तं. तेनाह “तञ्ञेव अनागतं तं पच्चुप्पन्नन्ति लद्धिवसेना”ति. तम्पि हुत्वा होतीति यं अनागतं हुत्वा पच्चुप्पन्नभावप्पत्तिया “हुत्वा होती”ति वुत्तं, किं तदपि पुन हुत्वा होतीति पुच्छति. तब्भावाविगमतोति पच्चुप्पन्नभावतो हुत्वाहोतिभावानुपगमतो. पच्चुप्पन्नाभावतोति पच्चुप्पन्नताय अभावतो.
वचनं अरहतीति इमिना वचनमत्ते न कोचि दोसोति दस्सेति. इदं वुत्तं होति– यदिपि तस्स पुन हुत्वा भूतस्स पुन हुत्वाहोतिभावो नत्थि, पुनप्पुनं ञापेतब्बताय पन दुतियं ततो परम्पि तथा वत्तब्बतं अरहतीति “आमन्ता”ति पटिजानातीति. धम्मेति सभावधम्मे. तप्पटिक्खेपतो अधम्मे अभावधम्मे. तेनाह “ससविसाणे”ति.
पटिक्खित्तनयेनाति “हुत्वा होति, हुत्वा होती”ति एत्थ पुब्बे यदेतं तया “अनागतं हुत्वा पच्चुप्पन्नं होती”ति वदता “तंयेव अनागतं तं पच्चुप्पन्नन्”ति लद्धिवसेन “अनागतं वा पच्चुप्पन्नं वा हुत्वा होती”ति वुत्तं, “किं ते तम्पि हुत्वा होती”ति पुच्छिते यो परवादिना हुत्वा भूतस्स पुन हुत्वा-अभावतो “न हेवा”ति पटिक्खेपो कतो, तेन पटिक्खित्तनयेन. स्वायं यदेव रूपादि अनागतं, तदेव पच्चुप्पन्नन्ति सतिपि अत्थाभेदे अनागतपच्चुप्पन्नन्ति पन अत्थेव कालभेदोति तंकालभेदविरोधाय पटिक्खेपो पवत्तोति आह “पटिक्खित्तनयेनाति कालनानत्तेना”ति. तेन हि सो अयञ्च पटिक्खेपो नीतो पवत्तितोति. पटिञ्ञातनयेनाति इदम्पि यथावुत्तपटिक्खेपानन्तरं यं पटिञ्ञातं, तं सन्धायाह. यथा हि सा पटिञ्ञा अत्थाभेदेन नीता पवत्तिता, तथायम्पि. तेनेवाह “अत्थानानत्तेना”ति, अनागतादिप्पभेदाय कालपञ्ञत्तिया उपादानभूतस्स अत्थस्स अभेदेनाति अत्थो. यथा उपादानभूतरूपादि-अत्थाभेदेपि तेसं खणत्तयानावत्ति तंसमङ्गिता अनागतपच्चुप्पन्नभावावत्तिता, तथा तत्थ वुच्चमाना हुत्वाहोतिभावा यथाक्कमं पुरिमपच्छिमेसु पवत्तिता पुरिमपच्छिमकिरियाति कत्वाति इममत्थं दस्सेन्तो “अत्थानानत्तं…पे… पटिजानाती”ति वत्वा पुन “अत्थानानत्तमेव ही”ति-आदिना तमेव अत्थं समत्थेति. यथा पन “तं जीवं तं सरीरन्”ति पटिजानन्तस्स जीवोव सरीरं, सरीरमेव जीवोति जीवसरीरानं अनञ्ञत्तं आपज्जति, एवं “तञ्ञेव अनागतं तं पच्चुप्पन्नन्”ति च पटिजानन्तस्स अनागतपच्चुप्पन्नानं अनञ्ञत्तं आपन्नन्ति पच्चुप्पन्नानागतेसु वुत्ता होतिभावहुत्वाभावा अनागतपच्चुप्पन्नेसुपि आपज्जेय्युन्ति वुत्तं अट्ठकथायं “एवं सन्ते अनागतम्पि हुत्वाहोति नाम, पच्चुप्पन्नम्पि हुत्वाहोतियेव नामा”ति.
अनुञ्ञातपञ्हस्साति “तञ्ञेव अनागतं तं पच्चुप्पन्नन्ति? आमन्ता”ति एवं अत्थानानत्तं सन्धाय अनुञ्ञातस्स अत्थस्स. ѱतुं इच्छितो हि अत्थो पञ्हो. दोसो वुत्तोति अनागतं हुत्वा पच्चुप्पन्नभूतस्स पुन अनागतं हुत्वा पच्चुप्पन्नभावापत्तिसङ्खातो दोसो वुत्तो पुरिमनये पच्छिमनये पन अनागतपच्चुप्पन्नेसु एकेकस्स हुत्वाहोतिभावापत्तिसङ्खातो दोसो वुत्तोति अत्थो. पटिक्खित्तपञ्हन्ति “तंयेव अनागतं तं पच्चुप्पन्नन्ति? न हेवं वत्तब्बे”ति एवं कालनानत्तं सन्धाय पटिक्खित्तपञ्हं. तेनाति अनागतपच्चुप्पन्नानं होतिहुत्वाभावपटिक्खेपेन. चोदेतीति अनागतं तेन होति नाम, पच्चुप्पन्नं तेन हुत्वा नाम, उभयम्पि अनञ्ञत्ता उभयसभावन्ति चोदेति. एत्थाति “हुत्वा होती”ति एतस्मिं पञ्हे कथं होति दोसोति चोदेतीति. “तस्सेवा”ति परिहरति. कथं कत्वा चोदना, कथञ्च कत्वा परिहारो? अनुजाननपटिक्खेपानं भिन्नविसयताय चोदना, अत्थाभेदकालभेदविसयत्ता अभिन्नाधारताय तेसं परिहारो. तस्सेवाति हि परवादिनो एवाति अत्थो.
तदुभयं गहेत्वाति “तं अनागतं तं पच्चुप्पन्नन्”ति उभयं एकज्झं गहेत्वा. एकेकन्ति तेसु एकेकं. एकेकमेवाति उभयं एकज्झं अग्गहेत्वा एकेकमेव विसुं विसुं इमस्मिं पक्खे तथा न युत्तन्ति अत्थो. एस नयोति अतिदेसं कत्वा संखित्तत्ता तं दुब्बिञ्ञेय्यन्ति “अनागतस्स ही”ति-आदिना विवरति. पटिजानितब्बं सिया अनागतपच्चुप्पन्नानं यथाक्कमं होतिहुत्वाभावतोति अधिप्पायो. “यदेतं तया”ति-आदिना पवत्तो संवण्णनानयो पुरिमनयो, तत्थ हि “यदि ते अनागतं हुत्वा”ति-आदिना हुत्वाहोतिभावो चोदितो. “अपरो नयो”ति-आदिको दुतियनयो. तत्थ हि “अनागतस्स…पे… हुत्वाहोतियेव नामा”ति अनागतादीसु एकेकस्स हुत्वाहोतिनामता चोदिता.

वचनसोधनवण्णना निट्ठिता.