10. दसकमातिकावण्णना
760. “जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं. अतीतम्पि अद्धानं जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं. अनागतम्पि अद्धानं जातिपच्चया जरामरणन्ति ञाणं, असति जातिया नत्थि जरामरणन्ति ञाणं. यम्पिस्स तं धम्मट्ठितिञाणं, तम्पि खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मन्ति ञाणं. भवपच्चया…पे… अविज्जापच्चया सङ्खारा…पे… निरोधधम्मन्”ति (सं. नि. 2.34) एवमागतानि सत्तसत्तति ञाणानि. “जरामरणे ञाणं, जरामरणसमुदये ञाणं, जरामरणनिरोधे ञाणं, जरामरणनिरोधगामिनिया पटिपदाय ञाणं. जातिया ञाणं…पे… सङ्खारेसु ञाणं…पे… पटिपदाय ञाणन्”ति (सं. नि. 2.33) एवमागतानि चतुचत्तारीसं ञाणानि. सुतमयञाणादीनि अनावरणञाणपरियोसानानि पटिसम्भिदामग्गे (पटि. म. मातिका 1.1 आदयो) आगतानि तेसत्तति ञाणानि. तेनाह “तेसत्तति पन…पे… न संयुत्तके”ति. “संयुत्तके”ति वा इदं “सत्तसत्तति ञाणानी”ति इमिना सम्बन्धितब्बं, न “तेसत्तती”ति इमिना. अञ्ञत्थ निक्खेपकण्डादीसु. यथा सम्मापटिवेधाभावतो मिच्छाञाणादि थुसरासिम्हि निखातखाणुको विय आरम्मणे चञ्चलं होति, न एवं होति यथाभूतावबोधकं ञाणन्ति आह “याथावपटिवेधतो सयञ्च अकम्पियन्”ति. अधिबलकरणं उपत्थम्भनन्ति तं पुग्गले आरोपेन्तो आह “पुग्गलञ्च…पे… करोती”ति. विसभागधम्मेसु वा अकम्पियत्थो, सभागधम्मेसु उपत्थम्भनत्थो वेदितब्बो. अभिमुखं गच्छन्तीति “उपगच्छन्ती”ति पदस्स अत्थवचनं. उपगमनञ्चेत्थ सब्बञ्ञुताय पटिजाननमेवाति वुत्तं “पटिजाननवसेना”ति. अट्ठ वा परिसा उपसङ्कमन्तीति एत्थापि पटिजाननवसेन सब्बञ्ञुतन्ति योजेतब्बं. अट्ठसु परिसासु दस्सित-अकम्पियञाणयुत्तोति सम्बन्धो. फलसम्पत्तिपवत्तीति सप्पुरिसूपनिस्सयादीनं कारणसम्पत्तीनं फलभूताय पतिरूपदेसवास-अत्तसम्मापणिधि-आदिसम्पत्तिया पवत्तनं. आदि-सद्देन सुत्तसेसा सङ्गहिता. तत्थ सप्पुरिसूपनिस्सयादिके. कस्मा पनेत्थ समाने अत्थकिच्चे पटिवेधञाणस्स विय देसनाञाणस्सापि याव अरहत्तमग्गा उप्पज्जमानता न वुत्ताति चोदनं सन्धायाह “पटिवेधनिट्ठत्ता”ति-आदि पटिवेधनिट्ठत्ताति पटिवेधस्स परियोसानत्ता. तेनाति पटिवेधपरियोसानभूतेन अरहत्तमग्गञाणेन. तदधिगमेन हि सम्पत्तसकलसब्बञ्ञुगुणो भगवा अनन्तपटिभानो अनुपमाय बुद्धलीळाय धम्मं देसेतुं समत्थो अहोसि. “पटिलद्धस्सापी”ति इमिना सब्बथा लभापकस्स पटिवेधानुरूपता देसनाञाणस्स असक्कुणेय्याति दीपेति, तेन च पटिवेधनमत्तेनेत्थ अत्थसिद्धीति दस्सेति. तेनाह “देसनाञाणस्सा”ति-आदि. हानभागियधम्मन्ति वा हानभागियभावस्स कारणं. कामसहगतसञ्ञादिधम्मन्ति कामगुणारम्मणं सञ्ञामनसिकारादिं. पुब्बेव कताभिसङ्खारादिन्ति “चन्दे वा सूरिये वा एत्तकं गते वुट्ठहिस्सामी”ति-आदिना समापज्जनतो पुब्बे पवत्तचित्ताभिसङ्खारपरिकम्मादिं. तदभावग्गहणेनाति किलेसावरणाभावग्गहणेन. Ýhitinti अत्थिभावं. तब्बिपरीतायाति “नत्थि दिन्नन्”ति-आदिकाय मिच्छादिट्ठिया. Ýh±n±bh±vanti अप्पवत्तिं, नत्थिभावं वा. उपरीति इमिस्सा बलानं अनुक्कमकथाय उपरि अनन्तरमेव. विपाकावरणाभावदस्सनादिकस्साति आदि-सद्देन कम्मावरणाभावदस्सनं सङ्गण्हाति. इतरन्ति अधिगमस्स अट्ठानदस्सनं. तंसहितानं धातूनन्ति रागादिसहितानं सभावानं. वेमत्तता च तेसं पच्चयविसेससिद्धेन अवत्थादिविसेसेन वेदितब्बा. चरियाहेतूनन्ति रागादिचरियाकारणभूतानं धम्मानं.