16. ѱणविभङ्गो
1. एककमातिकादिवण्णना
751. सम्पयुत्तानं निस्सयपच्चयताय, आरम्मणस्स पवत्तिट्ठानताय ओकासट्ठो वेदितब्बो. नहेतादीति आदि-सद्देन “अहेतुका”ति-आदिकं सब्बं एकविधेन ञाणवत्थुं सङ्गण्हाति. एकं नहेतूति नहेतुताय एकं पञ्चविञ्ञाणं नहेतूति वुत्ता तेसं नहेतुता. एकन्ताहेतुभावेन हि ते एकप्पकारावाति. अञ्ञम्पीति अहेतुकादि. अवितथसामञ्ञयुत्तन्ति तेनेव अहेतुकतादिना यथाभूतेन समानभावेन युत्तं. ѱणारम्मणन्ति ञाणस्स आरम्मणं यथावुत्तपञ्चविञ्ञाणादि. वत्थुविभावनाति पञ्चविञ्ञाणादिकस्स ञाणवत्थुस्स यथावुत्तविसेसेन विभावना पकासना पञ्ञा. ओसानदुकस्साति “अत्थजापिका पञ्ञा, जापितत्था पञ्ञा”ति इमस्स दुकस्स. दुकमातिका धम्मसङ्गणियं वुत्तदुकमातिकाति आह “दुकमातिकं अनिस्साया”ति. “चिन्तामया पञ्ञा”ति-आदिका तिकमातिकं अनिस्साय वुत्ताति आह “एवं तिकानुरूपेहीति एत्थापि दट्ठब्बन्”ति. यदिपि जाप-सद्दो ब्यत्तवचने, मानसे च पवत्तति, जननत्थेपि पन दट्ठब्बोति दस्सेन्तो आह “अनेकत्थत्ता धातुसद्दानन्”ति-आदि. कुसलपञ्ञा विपाकसङ्खातस्स, किरियपञ्ञा परिकम्मादिभूता अत्तना निब्बत्तेतब्बफलसङ्खातस्स अत्थस्स निब्बत्तनतो अत्थजापिकाति वुत्ताति आह “अत्थजापिका कारणगता पञ्ञा”ति. विपाकपञ्ञा, किरियपञ्ञा च सहजातादिपच्चयवसेन तंतंविपाकादि-अत्थं जापेति जनेतीति आह “जापितो जनितो अत्थो एतिस्साति जापितत्था”ति. सतिपि सहजातानं पच्चयभावे विपाककिरियपञ्ञा न कुसला विय विपाकानं निप्परियायेन कारणवोहारं लभतीति आह “कारणपञ्ञासदिसी”ति. विभावनत्थेन पञ्ञा आरम्मणं विय सम्पयुत्तेपि पकासेतियेवाति वुत्तं “फलप्पकासनभूता”ति. यतो सा आलोकोभासपज्जोतपरियायेहि विभाविता.