3. पञ्हपुच्छकवण्णना

747. सब्बञाणारम्मणतायाति पटिसम्भिदापटिसम्भिदाञाणारम्मणताय. “सुत्तन्तभाजनीये पन…पे… सिया”ति इदं अभिधम्मभाजनीयेन विरुज्झति, तस्स वा सावसेसदेसनता आपज्जतीति चोदनं मनसि कत्वा आह “अभिधम्मभाजनीये”ति-आदि. निरवसेसकथनन्ति असेसेत्वा कथनं. तेन चित्तुप्पादसङ्गहिते अत्थे असेसेत्वा देसना इध अभिधम्मभाजनीयस्स भारो, न सब्बञेय्यधम्मेति दस्सेति. यथादस्सितविसयवचनवसेनाति दस्सितप्पकारविसयस्स कथनवसेन, धम्मत्थवसेन दस्सिते तंतंचित्तुप्पादे तत्थ धम्मनिरुत्ताभिलापेन ञाणस्स कथनवसेनाति अत्थो. अञ्ञारम्मणतं न पटिसेधेति अतप्परभावतोति अधिप्पायो. न निरवसेसेन कथनं अचित्तुप्पादपरियापन्नस्स विसयस्स अकथितत्ता. एवं पटिभानपटिसम्भिदाविसयस्सापि न निरवसेसेन कथनन्ति सुत्तन्तभाजनीये अविसेसवचनेन सब्बञाणारम्मणतंयेव पटिभानपटिसम्भिदाय पतिट्ठापेति. तथा तिस्सो पटिसम्भिदाति-आदिपञ्हपुच्छकपाळियापि. तिस्सोति अत्थधम्मपटिभानपटिसम्भिदा. निरुत्तिपटिसम्भिदा हि “परित्तारम्मणा”तेव वुत्ता.
यदिपि सिया न तस्सा महग्गतारम्मणताति सम्बन्धो. “न हि मग्गो पच्चयुप्पन्नो न होती”ति इमिना “अत्थपटिसम्भिदा न मग्गारम्मणा”ति वचनस्स यथावुत्तत्थसाधकतं विभावेति. तस्साति पटिभानपटिसम्भिदाय न महग्गतारम्मणता सम्भवति ननु नयं अनुस्सरन्तस्साति अधिप्पायो. द्वेपीति “अत्थपटिसम्भिदा न मग्गारम्मणा, तिस्सो पटिसम्भिदा सिया परित्तारम्मणा, सिया महग्गतारम्मणा, सिया अप्पमाणारम्मणा”ति च द्वेपि एता पाळियो. तासु बलवतराय ठानस्स, इतराय अधिप्पायमग्गनस्स च उपायदस्सनमुखेन तासं अञ्ञमञ्ञं अविरोधं दस्सेतुं “कुसलाकुसलानं पना”ति-आदिमाह. “निप्परियाया तत्थ धम्मपटिसम्भिदा”ति एतेन तत्थ अत्थपटिसम्भिदाय परियायभावमाह. तथा विपाककिरियानन्ति-आदि यथाधिप्पेतस्स अत्थस्स विसदिसूदाहरणदस्सनं. उभयेनपि “अत्थपटिसम्भिदा न मग्गारम्मणा”ति (विभ. 749) वचनं सुत्तन्तनयानुगतं निप्परियायत्थस्स तत्थ अधिप्पेतत्ताति दीपेति. किञ्चि पन ञाणन्ति-आदि “तिस्सो पटिसम्भिदा”ति-आदिपाळिया समत्थकं. यथाधिप्पेतस्स अत्थस्स पटिभानं दीपनं पटिभानं. तेनाह “ञेय्यप्पकासनतो”ति. इति या “तिस्सो पटिसम्भिदा”ति पाळि, तस्सा बलवभावविभावनेन इतराय अधिप्पायमग्गनं कतन्ति वेदितब्बं. निप्परियायाति परियायरहिता उजुकं सरूपेनेव पवत्ता. निप्परियाय…पे… पवत्तियन्ति एकन्तिक-अत्थारम्मणं ञाणं अत्थपटिसम्भिदा, ञाणारम्मणं पटिभानपटिसम्भिदाति गहेत्वा देसनायं.
सो एवाति परस्स अभिलापसद्दो एव. अनुवत्तमानता चस्स निरुत्तिपटिसम्भिदा पच्चुप्पन्नमेव सद्दं आरम्मणं करोन्ती, सद्दं सुत्वा “अयं सभावनिरुत्ति, अयं न सभावनिरुत्ती”ति जानन्तीति च आदिवचनवसेन वेदितब्बो.

पञ्हपुच्छकवण्णना निट्ठिता.

पटिसम्भिदाविभङ्गवण्णना निट्ठिता.