2. अभिधम्मभाजनीयवण्णना
725. सामञ्ञेन वत्वा विसेसेन अवुत्तत्ताति “तेसं विपाके”ति यथावुत्तकुसलविपाकतादिसामञ्ञेन वत्वा सहेतुकाहेतुकादिविसेसेन अवुत्तत्ता, सरूपेन निद्धारेत्वा अवुत्तत्ताति अत्थो. अविपाकत्ताति अविपाकधम्मत्ता. यदि एवन्ति पच्चयभावतो लब्भमानोपि धम्मभावो अविपाकधम्मताय किरियानं यदि न वुत्तो, एवं सति. सतिपि पच्चयुप्पन्नभावे अविपाकभावतो अत्थभावोपि न वत्तब्बो. तेनाह “विपाका न होन्तीति अत्थभावो च न वत्तब्बो”ति. एवञ्चेति यदि पच्चयुप्पन्नत्ता किरियानं अत्थभावो वुत्तो. नप्पटिसिद्धो इच्छितोवाति अत्थो. यदि एवं कस्मा न वुत्तोति आह “विपाकस्स पना”ति-आदि. तेसन्ति कुसलाकुसलानं, विपाककिरियधम्मानञ्च. अत्थधम्मताति वुत्तनयेन लब्भमानोपि यथाक्कमं अत्थभावो, धम्मभावो च न वुत्तो. पच्चयभावं सत्तिविसेसं सनिप्फादेतब्बतन्ति पदत्तयेनापि विपाकधम्मतमेवाह. सा हि विपाकानं हेतुभावतो पच्चयभावो, तदुप्पादनसमत्थताय सत्तिविसेसो, तेहि सगब्भा विय होतीति “सनिप्फादेतब्बता”ति च वुच्चति. तं पस्सन्ती निप्फादकविसेसापि निप्फादेतब्बापेक्खा होति धम्मपटिसम्भिदा. तंसम्बन्धेनाति निप्फादेतब्बसम्बन्धेन. धम्मपटिसम्भिदं वदन्तेन अत्थपटिसम्भिदापि वुत्ता. सभावधम्मे पञ्ञत्ति सभावपञ्ञत्तीति आह “न सत्तादिपञ्ञत्तिया”ति. सभावेन, निरुत्तियेव वा सभावपञ्ञत्तीति वुत्ताति आह “अविपरीतपञ्ञत्तिया वा”ति. 746. वोहारभूमिं, अधिगमभूमिञ्च एकज्झं कत्वा आह “कामावचरा, लोकुत्तरा च भूमि भूमी”ति. चित्तुप्पादा वा पवत्तिट्ठानभावतो भूमि.
अभिधम्मभाजनीयवण्णना निट्ठिता.