10. बोज्झङ्गविभङ्गो

1. सुत्तन्तभाजनीयं

पठमनयवण्णना

466. पतिट्ठानं इध संसारे अवट्ठानं, तस्स मूलं किलेसाति आह “किलेसवसेन पतिट्ठानन्”ति. पतिट्ठानाय पन ब्यापारापत्ति कम्मन्ति वुत्तं “अभिसङ्खारवसेन आयूहना”ति. यस्मा किलेसेसु तण्हादिट्ठियो तण्हादिट्ठिचरितानं विसेसतो संसारनायिका, किलेससहितमेव च कम्मं पतिट्ठानाय होति, न केवलं, तस्मा वुत्तं “तण्हादिट्ठीहि…पे… आयूहना”ति. तथा तण्हाय भवस्सादभावतो, दिट्ठिया विभवाभिनन्दनभूताय विभवाभिसङ्खरणभावतो “तण्हावसेन पतिट्ठानं, दिट्ठिवसेन आयूहना”ति वुत्तं. दिट्ठीसुपि अन्तोमुखप्पवत्ताय भवदिट्ठिया विसेसतो संसारे अवट्ठानं, यतो ओलीयनाति वुच्चतीति आह “सस्सतदिट्ठिया पतिट्ठानन्”ति. बहिमुखप्पवत्तापि विभवदिट्ठि भवाभिसङ्खरणं नातिवत्ततीति वुत्तं “उच्छेददिट्ठिया आयूहना”ति. लयापत्ति यथारद्धस्स आरम्भस्स अनिट्ठानं अन्तोसङ्कोचभावतोति आह “लीनवसेन पतिट्ठानन्”ति. उद्धतापत्ति अनुपायभूता ब्यापारापत्ति असङ्कोचभावतोति वुत्तं “उद्धच्चवसेन आयूहना”ति. तथा कोसज्जपक्खिकत्ता च कामसुखानुयोगस्स उद्धच्चपक्खिकत्ता च अत्तकिलमथानुयोगस्स तदुभयवसेन पतिट्ठानायूहना वुत्ता, इतरं वुत्तनयानुसारेन वेदितब्बं. इधाति इमिस्सा सम्मोहविनोदनिया. अवुत्तानन्ति “किलेसवसेन पतिट्ठानन्”ति-आदीनं वसेन वेदितब्बा पतिट्ठानायूहनाति योजना.
समप्पवत्ते धम्मेति लीनुद्धच्चविरहेन समप्पवत्ते सम्पयुत्तधम्मे. पटिसञ्चिक्खतीति पतिरूपं सङ्कलेति गणेति तुलेति. तेनाह “उपपत्तितो इक्खती”ति. तदाकारोति पटिसङ्खानाकारो उपपत्तितो इक्खनाकारो. एवञ्च कत्वाति पटिसङ्खानसभावत्ता एव उपेक्खासम्बोज्झङ्गस्स. पच्छिमपच्छिमकारणभावोति पच्छिमस्स पच्छिमस्स कारणभावो. पुरिमं पुरिमञ्हि पच्छिमस्स पच्छिमस्स विसेसपच्चयोति.
467. अविपरीतकायादिसभावग्गहणसमत्थताय बलवती एव सति. पञ्ञा गहिता सतिनेपक्केनाति अत्थो. एवंचित्तोति एवं लाभसक्कारसिलोकसन्निस्सितचित्तो. चिरकतवत्तादिवसेनाति चिरकतवत्तादिसीसेन. “वुत्तो”ति इमिनापि “कत्वा आह कायविञ्ञत्तिं…पे… कोट्ठासन्”ति योजना.
परेसन्ति न अनन्तरानं. सब्बेसं…पे… योजेतब्बा “सब्बे बोज्झङ्गा सब्बेसं पच्चयविसेसा होन्तियेवा”ति. कामेतीति कामो, अस्सादनवसेन आमसतीति आमिसं, कामोव आमिसन्ति कामामिसं, किलेसकामो. वत्थुकामो पन आमसीयतीति आमिसं. एवं सेसद्वयम्पि. तेसु लोकीयन्ति एत्थ सुखविसेसाति लोको, उपपत्तिविसेसो. वट्टं संसारो. कामस्सादवसेन पवत्तो लोभो कामामिसं. भवविसेसपत्थनावसेन पवत्तो लोकामिसं. विभवो नाम किमत्थियो, को वा तं अभिपत्थेय्याति वट्टानुगेधभूतो लोभो वट्टामिसन्ति च वदन्ति. तदारम्मणन्ति तस्सा तण्हाय आरम्मणं, रूपादि. लोकधम्मा लाभादयो. वुत्तावसेसा सब्बाव तण्हा संसारजनको रागो.

पठमनयवण्णना निट्ठिता.