3. पञ्हपुच्छकवण्णना
सयं जेट्ठकभावेन पवत्तनतो चत्तारो अधिपतयो अञ्ञमञ्ञं गरुं न करोन्ति. तस्मा “चत्तारो इद्धिपादा न मग्गाधिपतिनो”ति वुत्ता. तेनाह “अञ्ञमञ्ञस्स पन अधिपतयो न भवन्ती”ति. एतमत्थन्ति “अधिपतयो अञ्ञमञ्ञस्स अधिपती न भवन्ती”ति एतमत्थं. अधिपतिनोति अधिपति भवितुं समत्थस्स. अधिपतिं न करोन्तीति अधिपतिं कत्वा गरुं कत्वा नप्पवत्तन्ति. अधिपतीनं सहभावेति अधिपतिकिच्चकरणेन सहपवत्तियं. “अवीमंसाधिपतिकस्स मग्गस्स अभावा”ति इदं “अधिपतितासमत्था धम्मा अधिपतिभावेनेव पवत्तेय्युन्”ति दोसारोपनवसेनाह, न यथाधिगतवसेन. अधिपतिधम्मानञ्हि पुब्बाभिसङ्खारे सति अधिपतिभावेन पवत्ति, न अञ्ञथाति सहभावेपि तदभावं सन्धाय विसेसनं न कत्तब्बं सियाति सक्का वत्तुं. अञ्ञमञ्ञाधिपतिकरणभावेति अञ्ञमञ्ञं अधिपतिं कत्वा पवत्तियं. वीमंसाधिपतिकत्तवचनन्ति वीमंसाधिपतिकभावस्स वचनं. न वत्तब्बं सिया सब्बेसम्पि अधिपतीनं साधिपतिकत्ताति अधिप्पायो. सहभावो पटिक्खित्तो एव साधिपतिभावस्स अनेकंसिकतावचनतो.
पञ्हपुच्छकवण्णना निट्ठिता.
इद्धिपादविभङ्गवण्णना निट्ठिता.