दुतियनयवण्णना

468-9. सब्बे सत्ताति कामभवादीसु, सञ्ञीभवादीसु, एकवोकारभवादीसु च सब्बभवेसु सब्बे सत्ता. आहारतो ठिति एतेसन्ति आहारट्ठितिका, पच्चयट्ठितिका. येन पच्चयेन ते तिट्ठन्ति, सो एकोव धम्मो ञातपरिञ्ञासङ्खाताय “आहारट्ठितिका”ति अभिञ्ञाय अभिञ्ञेय्यो. द्वे धातुयोति सङ्खतासङ्खतधातुयो. तिस्सो धातुयोति कामधातुरूपधातु-अरूपधातुयो. पञ्च विमुत्तायतनानीति “इध, भिक्खवे, भिक्खुनो सत्था धम्मं देसेति अञ्ञतरो वा गरुट्ठानियो”ति-आदिना (दी. नि. 3.322, 355; a. नि. 5.26) आगतानि विमुच्चनकारणानि. अनुत्तरियानीति दस्सनानुत्तरियादीनि छ अनुत्तरियानि. निद्दसवत्थूनीति येहि कारणेहि निद्दसो होति, तानि निद्दसवत्थूनि नाम. देसनामत्तञ्चेतं. खीणासवो हि दसवस्सो हुत्वा परिनिब्बुतो पुन दसवस्सो न होति. न केवलञ्च दसवस्सो, नववस्सोपि…पे… एकमुहुत्तिकोपि न होतियेव पुन पटिसन्धिया अभावा, अट्ठुप्पत्तिवसेन पनेवं वुत्तं. तानि पन “इध, भिक्खु, सिक्खासमादाने तिब्बच्छन्दो होती”ति-आदिना (दी. नि. 3.331) सुत्ते आगतानियेव. “सम्मादिट्ठिस्स पुरिसपुग्गलस्स मिच्छादिट्ठि निज्जिण्णा होती”ति-आदीनि (दी. नि. 3.360; a. नि. 10.106) दस निज्जरवत्थूनि. खन्धादयोति खन्धायतनधातादयो. विनन्धनन्ति “भवादिविनन्धनट्ठेन वानं वुच्चति तण्हा”ति दस्सेति. गमनन्ति अस्सादनवसेन आरम्मणे पवत्तिमाह. तेन वुत्तं “पियरूपसातरूपेसू”ति.
विपस्सनासहगतन्ति वेदितब्बं विञ्ञत्तिसमुट्ठापकत्ता. “मग्गं अप्पत्तं कायिकं वीरियन्”ति विसेसेत्वा वुत्तत्ता पन लोकुत्तरवीरियम्पि परियायेन कायिकं नाम अत्थीति दीपितं होति.
रूपावचरे पीतिसम्बोज्झङ्गोति न वुच्चतीति आह “रूपावचरे…पे… पटिक्खित्ता”ति. यथा विपस्सनासहगता पीति परियायेन “पीतिसम्बोज्झङ्गो”ति वुच्चति, एवं रूपावचरे पीति निब्बेधभागिया वत्तब्बा सिया. एवं लब्भमानापि अलब्भमानं उपादाय न वुत्ता. “अवितक्क-अविचारा”ति विसेसनं सन्तपणीताय पीतिया दस्सनत्थं. बोज्झङ्गभूताति परियायबोज्झङ्गभूता. अवितक्क-अविचारो पीति…पे… न वुत्तो सवितक्कसविचारत्ता तस्स. न हि कामावचरा अवितक्क-अविचारा पीति अत्थि.
इध वुत्तो परियायेनाति अत्थो. मग्गपटिवेधानुलोमनतो विपस्सनाय विय पादकज्झानेसुपि सति-आदयो “बोज्झङ्गा”त्वेव वुच्चन्तीति आह “निब्बेधभागियत्ता न पटिक्खिपितब्बो”ति. एवं कसिणज्झानादीसु बोज्झङ्गे उद्धरन्तानं अधिप्पायं वत्वा अनुद्धरन्तानं अधिप्पायं वत्तुं “अनुद्धरन्ता पना”ति-आदिमाह. ते हि आसन्नेकन्तकिच्चनिब्बत्तीहि विपस्सनाक्खणे बोज्झङ्गे उद्धरन्ति, न झानक्खणे तदभावतो. तेनाह “विपस्सनाकिच्चस्स विय…पे… न उद्धरन्ती”ति. कसिणनिस्सन्दो अरूपानीति आह “तदायत्तानी”ति.

दुतियनयवण्णना निट्ठिता.