चित्तानुपस्सनानिद्देसवण्णना
365. किलेससम्पयुत्तानं न विसुद्धता होतीति सम्बन्धो. इतरेहिपीति अत्तना सम्पयुत्तकिलेसतो इतरेहिपि असम्पयुत्तेहि. विसुं वचनन्ति अञ्ञाकुसलतो विसुं कत्वा वचनं. विसिट्ठग्गहणन्ति विसिट्ठतागहणं, आवेणिकसमोहतादस्सनन्ति अत्थो, यतो तदुभयं मोमूहचित्तन्ति वुच्चति.
चित्तानुपस्सनानिद्देसवण्णना निट्ठिता.
धम्मानुपस्सनानिद्देसो
क. नीवरणपब्बवण्णना
367. एकस्मिं युगे बद्धगोणानं विय एकतो पवत्ति युगनद्धता. गहणाकारेनाति असुभेपि आरम्मणे “सुभन्”ति गहणाकारेन. निमित्तन्ति चाति सुभनिमित्तन्ति च वुच्चतीति योजना. एकंसेन सत्ता अत्तनो अत्तनो हितसुखमेव आसीसन्तीति कत्वा वुत्तं “आकङ्खितस्स हितसुखस्सा”ति. अनुपायो एव च हितविसिट्ठस्स सुखस्स अयोनिसोमनसिकारो, आकङ्खितस्स वा यथाधिप्पेतस्स हितसुखस्स अनुपायभूतो. अविज्जन्धा हि तादिसेपि पवत्तन्तीति. निप्फादेतब्बेति अयोनिसोमनसिकारेन निब्बत्तेतब्बे कामच्छन्देति अत्थो. तदनुकूलत्ताति तेसं असुभे “सुभन्”ति, “असुभन्”ति च पवत्तानं अयोनिसोमनसिकारयोनिसोमनसिकारानं अनुकूलत्ता. रूपादीसु अनिच्चादि-अभिनिवेसस्स, अनिच्चसञ्ञादीनञ्च यथावुत्तमनसिकारूपनिस्सयता तदनुकूलता. आहारे पटिक्कूलसञ्ञं सो उप्पादेतीति सम्बन्धो. तब्बिपरिणामस्साति भोजनपरिणामस्स निस्सन्दादिकस्स. तदाधारस्साति उदरस्स, कायस्सेव वा. सोति भोजनेमत्तञ्ञू. सुत्तन्तपरियायेन कामरागो “कामच्छन्दनीवरणन्”ति वुच्चतीति आह “अभिधम्मपरियायेना”ति. अभिधम्मे हि “नीवरणं धम्मं पटिच्च नीवरणो धम्मो उप्पज्जति नपुरेजातपच्चया”ति (पट्ठा. 3.8.8) एतस्स विभङ्गे “अरूपे कामच्छन्दनीवरणं पटिच्च थिनमिद्धनीवरणं उद्धच्चनीवरणं अविज्जानीवरणं उप्पज्जती”ति-आदिवचनतो भवरागोपि कामच्छन्दनीवरणं वुत्तन्ति विञ्ञायति. तेनाह “सब्बोपि लोभो कामच्छन्दनीवरणन्”ति. सीमाभेदे कतेति अत्तादिमरियादाय भिन्नाय, अत्तादीसु सब्बत्थ एकरूपाय मेत्ताभावनायाति अत्थो. विहारादि-उद्देसरहितन्ति विहारादिपदेसपरिच्छेदरहितं. उग्गहिताय मेत्ताय. अट्ठवीसतिविधाति इत्थि-आदिवसेन सत्तविधा पच्चेकं अवेरादीहि योजनावसेन अट्ठवीसतिविधा. सत्तादि-इत्थि-आदि-अवेरादियोगेनाति एत्थ सत्तादि-अवेरादियोगेन वीसति, इत्थि-आदि-अवेरादियोगेन अट्ठवीसतीति अट्ठचत्तारीसं एकिस्सा दिसाय. तथा सेसदिसासुपीति सब्बा सङ्गहेत्वा आह “असीताधिकचतुसतप्पभेदा”ति. कताकतानुसोचनञ्च न होतीति योजना. “बहुकं सुतं होति सुत्तं गेय्यन्”ति-आदिवचनतो (a. नि. 4.6) बहुस्सुतता नवङ्गस्स सासनस्स वसेन वेदितब्बा, न विनयमत्तस्सेवाति वुड्ढतं पन अनपेक्खित्वा इच्चेव वुत्तं, न बहुस्सुततञ्चाति. तिट्ठति अनुप्पन्ना विचिकिच्छा एत्थ एतेसु “अहोसिं नु खो अहमतीतमद्धानन्”ति-आदिकाय (म. नि. 1.18; स. नि. 2.20) पवत्तिया अनेकभेदेसु पुरिमुप्पन्नेसु विचिकिच्छाधम्मेसूति ते ठानीया वुत्ता. अट्ठवत्थुकापीति न केवलं सोळसवत्थुका, नापि रतनत्तयवत्थुका च, अथ खो अट्ठवत्थुकापि. रतनत्तये संसयापन्नस्स सिक्खादीसु कङ्खासम्भवतो, तत्थ निब्बेमतिकस्स तदभावतो च सेसविचिकिच्छानं रतनत्तयविचिकिच्छामूलिकता दट्ठब्बा. अनुपविसनं “एवमेतन्”ति सद्दहनवसेन आरम्मणस्स पक्खन्दनं.
नीवरणपब्बवण्णना निट्ठिता.