ख. बोज्झङ्गपब्बवण्णना
तेनाति अत्थसन्निस्सितग्गहणेन. पच्चयवसेन दुब्बलभावो मन्दता. पब्बतपदेसवनगहनन्तरितोपि गामो न दूरे, पब्बतं परिक्खिपित्वा गन्तब्बताय आवासो अरञ्ञलक्खणूपेतो, तस्मा मंससोतेनेव अस्सोसीति वदन्ति. सम्पत्तिहेतुताय पसादो सिनेहपरियायेन वुत्तो. इन्द्रियानं तिक्खभावापादनं तेजनं. तोसनं पमोदनं.
बोज्झङ्गपब्बवण्णना निट्ठिता.
समथविपस्सनावसेन पठमस्स सतिपट्ठानस्स, सुद्धविपस्सनावसेन इतरेसं. आगमनवसेन वुत्तं अञ्ञथा मग्गसम्मासतिया कथं कायारम्मणता सियाति अधिप्पायो. कायानुपस्सि-आदीनं चतुब्बिधानं पुग्गलानं वुत्तानं. तेनाह “न हि सक्का एकस्स…पे… वत्तुन्”ति. अनेकसतिसम्भवावबोधपसङ्गाति एकचित्तुप्पादेन अनेकिस्सा सतिया सम्भवस्स, सति च तस्मिं अनेकावबोधस्स च आपज्जनतो. सकिच्चपरिच्छिन्नेति अत्तनो किच्चविसेसविसिट्ठे. धम्मभेदेनाति आरम्मणभेदविसिट्ठेन धम्मविसेसेन. न धम्मस्स धम्मो किच्चन्ति एकस्स धम्मस्स अञ्ञधम्मो किच्चं नाम न होति तदभावतो. धम्मभेदेन धम्मस्स विभागेन. तस्स भेदोति तस्स किच्चस्स भेदो नत्थि. तस्माति यस्मा नयिध धम्मस्स विभागेन किच्चभेदो इच्छितो, किच्चभेदेन पन धम्मविभागो इच्छितो, तस्मा. तेन वुत्तं “एकावा”ति-आदि.
सुत्तन्तभाजनीयवण्णना निट्ठिता.