वेदनानुपस्सनानिद्देसवण्णना

363. सम्पजानस्साति सम्मा पकारेहि जानन्तस्स, वत्थारम्मणेहि सद्धिं सुखसामिसादिप्पकारेहि अविपरीतं वेदनं जानन्तस्साति अत्थो. पुब्बभागभावना वोहारानुसारेनेव पवत्ततीति आह “वोहारमत्तेना”ति. वेदयामीति “अहं वेदयामी”ति अत्तुपनायिका वुत्ताति, परिञ्ञातवेदनोपि वा उप्पन्नाय सुखवेदनाय लोकवोहारेन “सुखं वेदनं वेदयामी”ति जानाति, वोहरति च, पगेव इतरो. तेनाह “वोहारमत्तेन वुत्तन्”ति.
उभयन्ति वीरियसमाधिं. सह योजेत्वाति समधुरकिच्चतो अनूनाधिकं कत्वा. अत्थधम्मादीसु सम्मोहविद्धंसनवसेन पवत्ता मग्गपञ्ञा एव लोकुत्तरपटिसम्भिदा.
वण्णमुखादीसु तीसुपि मुखेसु. परिग्गहस्साति अरूपपरिग्गहस्स. “वत्थु नाम करजकायो”ति वचनेन निवत्तितं दस्सेन्तो “न चक्खादीनि छ वत्थूनी”ति आह. अञ्ञमञ्ञुपत्थम्भेन ठितेसु द्वीसु नळकलापेसु एकस्स इतरपटिबद्धट्ठितिता विय नामकायस्स रूपकायपटिबद्धवुत्तितादस्सनञ्हेतं निस्सयपच्चयविसेसदस्सनन्ति.
तेसन्ति येसं फस्सविञ्ञाणानि पाकटानि, तेसं. अञ्ञेसन्ति ततो अञ्ञेसं, येसं फस्सविञ्ञाणानि न पाकटानि. सुखदुक्खवेदनानं सुविभूतवुत्तिताय वुत्तं “सब्बेसं विनेय्यानं वेदना पाकटा”ति. विलापेत्वा विलापेत्वाति सुविसुद्धं नवनीतं विलापेत्वा सीतिभूतं अतिसीतले उदके पक्खिपित्वा पत्थिन्नं ठितं मत्थेत्वा परिपिण्डेत्वा पुन विलापेत्वाति सतवारं एवं कत्वा.
तत्थापीति यत्थ अरूपकम्मट्ठानं एव…पे… दस्सितं, तत्थापि. येसु सुत्तेसु तदन्तोगधं रूपकम्मट्ठानन्ति योजना.

वेदनानुपस्सनानिद्देसवण्णना निट्ठिता.