कायानुपस्सनानिद्देसवण्णना

356. अज्झत्तादीति आदि-सद्देन इध वुत्ता बहिद्धा-अज्झत्तबहिद्धा-अनुपस्सनप्पकारा विय महासतिपट्ठानसुत्ते वुत्ता समुदयधम्मानुपस्सि-आदि-अनुपस्सनप्पकारापि कायानुपस्सनाभावतो गहिता इच्चेव वेदितब्बं. तत्थाति अज्झत्तादि-अनुपस्सनायं. चुद्दस पकारा महासतिपट्ठानसुत्ते आगतचुद्दसप्पकारादिके अपेक्खित्वा इध वुत्ता. अज्झत्तादिप्पकारो एको पकारोति आह “एकप्पकारनिद्देसेना”ति. बाहिरेसूति एकच्चेसु अञ्ञतित्थियेसु. तेसम्पि हि आनापानादिवसेन समथपक्खिका कायानुपस्सना सम्भवति. तेनाह “एकदेससम्भवतो”ति.
तचस्स च अतचपरिच्छिन्नता तचेन अपरिच्छिन्नता अत्थीति योजना. “दीघबाहु नच्चतू”ति-आदीसु विय अञ्ञपदत्थेपि समासे अवयवपदत्थसङ्गहो लब्भतेवाति वुत्तं “कायेकदेसभूतो तचो गहितो एवा”ति. तचपटिबद्धानं नखदन्तन्हारुमंसानं, तचपटिबद्धानं तदनुप्पविट्ठमूलानं केसलोमानं, तप्पटिबद्धपटिबद्धानं इतरेसं समूहभूतो सब्बो कायो “तचपरियन्तो”त्वेव वुत्तोति दस्सेन्तो “तप्पटिबद्धा”ति-आदिमाह. अत्थि केसा, अत्थि लोमाति सम्बन्धो. तत्थ अत्थीति पुथुत्तवाची एकं निपातपदं, न किरियापदं. किरियापदत्ते हि सन्तीति वत्तब्बं सिया, वचनविपल्लासेन वा वुत्तन्ति.
कम्मट्ठानस्स वाचुग्गतकरणादिना उग्गण्हनं उग्गहो. कोट्ठासपाळिया हि वाचुग्गतकरणं, मनसिकिरियाय केसादीनं वण्णादितो उपधारणस्स च पगुणभावापादनं इध उग्गहो. येन पन नयेन योगावचरो तत्थ कुसलो होति, सो विधीति वुत्तो.
पुरिमेहीति पुरिमपुरिमेहि पञ्चकछक्केहि सम्बन्धो वुत्तो. “मंसं…पे… वक्कन्”ति हि अनुलोमतो वक्कपञ्चकस्स पुन “वक्कं…पे… केसा”ति वक्कपञ्चकस्स, तचपञ्चकस्स च पटिलोमतो सज्झायक्कमो सम्बन्धो दस्सितो. स्वायं सज्झायोति सम्बन्धो. विसुं तिपञ्चाहन्ति अनुलोमतो पञ्चाहं, पटिलोमतो पञ्चाहं, अनुलोमपटिलोमतो पञ्चाहन्ति एवं पञ्चकछक्केसु पच्चेकं तिपञ्चाहं. पुरिमेहि एकतो तिपञ्चाहन्ति तचपञ्चकादीहि सद्धिं अनुलोमतो वक्कपञ्चकादीनि एकज्झं कत्वा वुत्तनयेनेव तिपञ्चाहं आदि-अन्तदस्सनवसेनाति-आदिभूतस्स अनुलोमतो सज्झायस्स, अनुलोमपटिलोमतो सज्झाये अन्तभूतस्स पटिलोमतो सज्झायस्स दस्सनवसेन. तेनाह “अनुलोम…पे… अन्तिमो”ति. एतम्पीति यदिदं पुरिमेहि सद्धिं पच्छिमस्स पञ्चकादिनो एकतो सज्झायकरणं, पञ्चकादीनं पच्चेकं अनुलोमादिना सज्झायप्पकारतो अञ्ञो सज्झायप्पकारो एसोति अत्थो. द्विन्नं हत्थानं एकमुखा अञ्ञमञ्ञसम्बन्धा ठपिता अङ्गुलियो इध हत्थसङ्खलिकाति अधिप्पेताति आह “अङ्गुलिपन्ती”ति. असुभलक्खणं केसादीनं पटिक्कूलभावो. थद्धादिभावो धातुलक्खणं.
अत्तनो कोट्ठासो, समानो वा कोट्ठासो सकोट्ठासो, तत्थ भवो सकोट्ठासिको, कम्मट्ठानं.
कायानुपस्सनं हित्वाति असुभतो वा धातुतो अनुपस्सनं मनसिकारं अकत्वा. पुब्बे विय परियन्ततालञ्च आदितालञ्च अगन्त्वा.
समाधानादिविसेसयोगेन अधिकं चित्तन्ति अधिचित्तं. तेन वुत्तं “समथविपस्सनाचित्तन्”ति. मनसिकरणं चित्तन्ति एकन्तं समाधिनिमित्तस्सेव समन्नाहारकं चित्तं. विक्खेपवसेन चित्तस्स नानारम्मणे विसटप्पवत्ति इध पभञ्जनं, समाधानेन तदभावतो न च पभञ्जनसभावं.
सक्खिभवनता पच्चक्खकारिता. पुब्बहेतादिकेति आदि-सद्देन तदनुरूपमनसिकारानुयोगादिं सङ्गण्हाति.
समप्पवत्तन्ति लीनुद्धच्चरहितं. तथापवत्तियाति मज्झिमसमथनिमित्तं पटिपत्तिया, तत्थ च पक्खन्दनेन सिद्धाय यथावुत्तसमप्पवत्तिया. पञ्ञाय तोसेतीति यायं तत्थ जातानं धम्मानं अनतिवत्तना, इन्द्रियानं एकरसता, तदुपगवीरियवाहना, आसेवनाति इमासं साधिका भावनापञ्ञा, ताय अधिचित्तं तोसेति पहट्ठं करोति. यथावुत्तविसेससिद्धियाव हि तंसाधिकाय पञ्ञाय तं चित्तं सम्पहंसितं नाम होति. एवं सम्पहंसन्तो च यस्मा सब्बसो परिबन्धविसोधनेन पञ्ञाय चित्तं वोदापेतीति च वुच्चति, तस्मा “समुत्तेजेति चा”ति वुत्तं. निरस्सादन्ति पुब्बेनापरं विसेसालाभेन भावनारसविरहितं. सम्पहंसेतीति भावनाय चित्तं सम्मा पहासेति पमोदेति. समुत्तेजेतीति सम्मा तत्थ उत्तेजेति.
आसयो पवत्तिट्ठानं.
ववत्थिततन्ति असंकिण्णतं.
अन्तोति अब्भन्तरे कोट्ठासे. सुखुमन्ति सुखुमन्हारु-आदिं सन्धाय वदति.
तालपट्टिका तालपत्तविलिवेहि कतकटसारको.
गणनाय मत्ता-सद्दो कतिपयेहि ऊनभावदीपनत्थं वुच्चति. दन्तट्ठिवज्जितानि तीहि ऊनानि तीणि अट्ठिसतानि. तस्मा “तिमत्तानी”ति वुत्तं. यं पन विसुद्धिमग्गे “अतिरेकतिसत-अट्ठिकसमुस्सयन्”ति (विसुद्धि. 1.122) वुत्तं, तं दन्तट्ठीनिपि गहेत्वा सब्बसङ्गाहिकनयेन वुत्तं. “गोप्फकट्ठिकादीनि अवुत्तानी”ति न वत्तब्बं “एकेकस्मिं पादे द्वे गोप्फकट्ठीनी”ति वुत्तत्ता, “आनिसदट्ठि-आदीनी”ति पन वत्तब्बं.
तेन अट्ठिनाति ऊरुट्ठिना.
मरुम्पेहीति मरुम्पचुण्णेहि.
सुसमाहितचित्तेन हेतुभूतेन. नानारम्मणविप्फन्दनविरहेनाति नानारम्मणभावेन विप्फन्दनं नानारम्मणविप्फन्दनं, तेन विरहेन. अनतिक्कन्तपीतिसुखस्स झानचित्तस्स. तंसमङ्गीपुग्गलस्स वा.
पटिक्कूलधातुवण्णविसेसन्ति पटिक्कूलविसेसं, धातुविसेसं, वण्णकसिणविसेसं. वक्कपञ्चकादीसु पञ्चसु विसुं, हेट्ठिमेहि एकतो च सज्झाये छन्नं छन्नं पञ्चाहानं वसेन पञ्च मासा परिपुण्णा लब्भन्ति, तचपञ्चके पन विसुं तिपञ्चाहमेवाति आह “अद्धमासे ऊनेपी”ति. मासन्तरगमनं सज्झायस्स सत्तमादिमासगमनं.
यमेन्तन्ति बन्धेन्तं.
“नीलं पीतन्”ति-आदिना सङ्घाटे नीलादिववत्थानं तंनिस्सयत्ता महाभूते उपादायाति आह “महाभूतं…पे… दुग्गन्धन्ति-आदिना”ति. उपादायरूपं महाभूतेन परिच्छिन्नन्ति योजना. तस्साति उपादारूपस्स. ततोति महाभूततो. छायाय आतपपच्चयभावो आतपो पच्चयो एतिस्साति, आतपस्स छायाय उप्पादकभावो छायातपानं आतपपच्चयछायुप्पादकभावो. तेन उप्पादेतब्ब-उप्पादकभावो अञ्ञमञ्ञपरिच्छेदकताति दस्सेति. आयतनानि च द्वारानि चाति द्वादसायतनानि, तदेकदेसभूतानि द्वारानि च.
सप्पच्चयभावाति सप्पच्चयत्ता.
यथावुत्तेन आकारेनाति “इति इदं सत्तविधं उग्गहकोसल्लं सुग्गहितं कत्वा”ति-आदिना (विभ. अट्ठ. 356), “इमं पन कम्मट्ठानं भावेत्वा अरहत्तं पापुणितुकामेना”ति-आदिना (विभ. अट्ठ. 356) वा वुत्तप्पकारेन विधिना. “अविसेसतो पन साधारणवसेन एवं वेदितब्बा”ति, “इतो पट्ठाया”ति च वदन्ति. वण्णादिमुखेनाति वण्णपटिक्कूलसुञ्ञतामुखेन. उपट्ठानन्ति कम्मट्ठानस्स उपट्ठानं, यो उग्गहोति वुत्तो. एत्थाति चतुक्कपञ्चकज्झानपठमज्झानविपस्सनासु एकस्मिं सन्धीयति. केन? कम्मट्ठानमनसिकारेनेव, तस्मा उग्गहोव सन्धि उग्गहसन्धीति वेदितब्बं.
उट्ठानकं उप्पज्जनकं. सातिरेकानि छ अम्बणानि कुम्भं. ततोति मुखधोवनखादनभोजनकिच्चतो. निवत्ततीति अरहत्ताधिगमेन अच्चन्तनिवत्तिवसेन निवत्तति.
कम्ममेवाति मनसिकारकम्ममेव. आरम्मणन्ति पुब्बभागभावनारम्मणं.
तथाति वनमक्कटो विय.
एकन्ति एकं कोट्ठासं.
सत्तगहणरहितेति सत्तपञ्ञत्तिम्पि अनामसित्वा देसितत्ता वुत्तं. ससन्तानताय अहंकारवत्थुम्हि अप्पहीनमानस्स पहीनाकारं सन्धायाह “विद्धस्ताहंकारे”ति. तत्थाति परस्स काये.
357. आदिम्हि सेवना मनसिकारस्स उप्पादना आरम्भो.
362. गमिताति विगमिता.

कायानुपस्सनानिद्देसवण्णना निट्ठिता.