वेदनानुपस्सनादि-उद्देसवण्णना

सुखादीनन्ति सुखदुक्खादुक्खमसुखानं.
रूपादि-आरम्मणनानत्तभेदानं वसेन योजेतब्बन्ति सम्बन्धो. तथा च सेसेसुपि. सवत्थुकावत्थुकादीति आदि-सद्देन हीनादियोनि-आदिभेदं सङ्गण्हाति. विसुं विसुं न वत्तब्बन्ति चोदनं दस्सेतीति योजना. एकत्थाति कायादीसु एकस्मिं. पुरिमचोदनायाति “पुब्बे पहीनत्ता पुन पहानं न वत्तब्बन्”ति चोदनाय. पहीनन्ति विक्खम्भितं. पटिपक्खभावनायाति मग्गभावनाय. उभयत्थाति उभयचोदनाय. उभयन्ति परिहारद्वयं. यस्मा पुरिमचोदनाय नानापुग्गलपरिहारो, नानाचित्तक्खणिकपरिहारो च सम्भवति, दुतियचोदनाय पन नानाचित्तक्खणिकपरिहारोयेव, तस्मा वुत्तं “सम्भवतो योजेतब्बन्”ति. मग्गसतिपट्ठानभावनं सन्धाय वुत्तं. सब्बत्थाति सब्बेसु कायादीसु.

वेदनानुपस्सनादि-उद्देसवण्णना निट्ठिता.

उद्देसवारवण्णना निट्ठिता.